________________
व्यवहारकाण्डम
कृता वर्तमानैर्वा संहत्य कृता स्थितिः समयः। मित्यस्ति समयः। जनपदे तु क्वचिद्विक्रेतृहस्ते दशबन्ध
नाभा.११११ । ग्रहणं कार्य कचिकेतृहस्ते इत्यादिकोऽस्त्यनेकविधः : (५) पाखण्डिनः वेदमार्गविरोधिनो वाणिज्यादि
समयः। जनपदे तथेत्यत्र तथाशब्दोऽनुक्तग्रामघोषपुराकराः । नैगमास्तदविरोधिनः।
व्यम.९३ | दीनां प्रदर्शनार्थः । तत्र न गोप्रचारस्थाने खातव्यमित्यापापण्डनैगमश्रेण्यादीनां समयः राज्ञा रक्षणीयः दिकोऽस्ति ग्रामे समयः । आभीरस्त्रीपुरुषव्यभिचारे पाषण्डनैगमश्रेणीपूगबातगणादिषु ।
न दण्ड इत्यादिकोऽस्ति घोषे समयः। परे तु विनैवार्थासंरक्षेत्समयं राजा दुर्गे जनपदे तथा । पणमाढ्यादीन्यथाशक्तिपरिपालयद्भिर्बन्दिग्राहकादयो नि। (१) नैगमश्चात्र ब्राह्मणसमूहः । पूगो ग्रामेयकादि- हन्तव्या इत्यादयः समयाः सन्ति । तदेतत्समयजातं समूहः । शस्त्रकर्तसमूहो व्रातः। विश्व.२।१९६ | यथा न भ्रश्यते न च व्यतिवर्तते तथा राजा कुर्यादि. (२) पूगो वणिगादिसमूहः । वातो नानायुधधर- ( त्यर्थः ।
स्मृच.२२३ समूहः । आदिशब्देन वृद्धगुल्मवर्गा उच्यन्ते।
(४) पूगो नानाजातीयानियतवृत्तिसमूह इत्यन्ये । +व्यक.१६४
+विर.१८० (३) पाषण्डा वेदोक्तलिङ्गधारिव्यतिरिक्ताः सर्वे (५) अथवा नैगमा आप्तप्रणीतत्वेन वेदप्रामाण्यलिङ्गिनः। तेषु मठादिहिताचरणाद्याः समयाः सन्ति । मिच्छन्ति ये पाशुपतादयः । . xपमा.३५२ नैगमाः सार्थकवणिक्प्रभृतयः । तेषु सकञ्चुकसंदेशहर- (६) आदिपदेन संघादिसंग्रहः, तत्रार्हतसौगतादिपुरुषतिरस्कारिणो दण्ड्या इत्येवमादयो बहवः समयाः समहः संघः, चाण्डालादिसमहो गुल्मः, अनुक्तसमुदायो क्यिन्ते। श्रेणय: एकशिल्पोपजीविनः कुविन्दादयः। वर्गः ।
दवि.२६७ तासु इदमनयैव श्रेण्या विक्रयमित्यादिकाः समयाः सन्ति यो धर्मः कर्म यच्चैषामुपस्थानविधिश्च यः । पूगा हस्त्यश्वारोहकादयः । बातगणशब्दौ कात्यायनेन यच्चैषां वृत्त्युपादानमनुमन्येत तत् तथा । व्याख्यातौ 'नानायुधधरा वाता' इत्यादि । तत्र (१) धर्मो जनावनादिकः। कर्म व्रतं पर्युषितपूगे वाते चान्योन्यमृत्सृज्य समरे न गन्तव्यमि- भिक्षाटनादिकम् । उपस्थानविधिः समुदायिकार्यार्थपटहात्यादयः सन्ति समयाः । गणे तु 'पञ्चमेऽह्नि पञ्चमे ! दिध्वनिमाकर्ण्य मण्डपादौ मेलनं प्रत्युपादानं । वाऽन्दे कर्णवेधः कर्तव्य' इत्येवमादिरस्ति समयः । जीवनाय तापसवेषादिपरिग्रहः । एषां पाषण्डादीनागणादिचित्यत्रादिशब्देन ब्रह्मपुरीमहाजनः परिगृहीतः। मित्यर्थः।
स्मृच.२२५ तत्र गुरुदक्षिणाद्यर्थमागतो माननीय इत्यादिसमयोऽस्ति। (२) धर्मः पारम्परिकाचारः। कर्म जीवनानुकूलोतुर्गे तं धान्यादिकं गृहीत्वाऽन्यत्र यास्यतो न तद्विक्रेय- चितव्यापारः । वृत्त्युपादानमुपादीयमाना वृत्तिः ।
विर.१८० + विचि. व्यकबत् ।
(३) वृत्तिश्च वणिगादीनां वाणिज्यहस्त्यारोहणादि । (१) नासं.११।२, नास्मृ.१३।२ षण्ड (पण्डि); विश्व.
. नाभा.१०३ २२१९६ श्रेणी (श्रेणि); ब्यक.१६४; स्मृच.२२३, विर. १८० विश्ववत् ; पमा.३५१ विश्ववत्, विचि.८३ विश्ववत्; * नाभा., व्यप्र., व्यउ. स्मृचवत् । + शेष व्यकवत् । मृन.३० गणा (समा); दवि.२६६, व्यप्र.३३२, व्यउ. ____शेष स्मृचवत् । पमा. स्मृचवत् । ९१७व्यम.९४ षण्ड (खण्डि) श्रेणी (श्रेणि) तथा (धु च); (१)नासं.११३ नास्मृ.१३१३, विश्व.२।१९०व्यक. बाल.२:१९२ षण्ड (षण्डि) श्रेणी (श्रेणि); समु.१११ १६४, स्मृच.२२५ वृत्यु (प्रत्यु); विर.१८०० पमा. विग्य.४३..
३५६, व्यप्र.३३६, बाल.२११९२ यच्चेषां (यत्तेषां); .१ अभिचरणाद्याः इति माधवीवपाठः
समु.१११. २ सार्थिका वणिग्प्रभृतयः इति माधवीयपाठः
१जावत्वादिः इति माधवीयपाठ: