________________
60
व्यवहारकाण्डम् (१) यतश्चैतदेवं, अतः-समूहकार्य इत्यादि । क्षिप्रं द्रव्यैकत्वेन विभागासंभवान्मूल्यदानायोगाच्च दुःश्लिकार्यान्तयणि परिहाप्यापीति शेषः । ननु च पर-ष्टतैवेत्यलं प्रसङ्गेन ।
विश्व.२।१९३ स्वत्वापत्तिपर्यन्तवाद् दानस्य समहिनां च प्रत्येकं (२) राज्ञा चेत्थं गणिषु वर्तनीयमित्याह-समूहस्वत्वायोग्यत्वाद् व्यतिरिक्तस्वत्वापत्तिक्षमसमूहलक्षणत्वा- कार्य इति । समूहकार्यनिवृत्यर्थ स्वपार्श्व प्राप्तान् गणिनो भावात् समूहद्रानमनुपपन्नमेव । अत एव च गणद्रव्यं । निर्वर्तितात्मीयप्रयोजनान् दानमानसत्कारैः स राजा प्रार्थ्यमाना वक्तारो भवन्ति नेदमद्याप्यस्मदीयं भव- परितोष्य विसर्जयेत् ।
+मिता. सीति । तथा चविजामपि न परिषदं प्रत्युत्सर्ग इष्यते । समूहाधिकृतेन लब्धं समूहायैव देयं, अन्यथा दण्डः । अतोऽयमुत्सर्गमात्रे गौणो दानव्यपदेश इति केचित् । समूहकार्यप्रहितो यल्लभेत तदर्पयेत् । तथा च सति तु समूहद्रव्यहरणे न दोषः स्याद् , इष्यते एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्व यम् ।। . च, दण्डदर्शनात् । अतो वक्तव्यमेतत् । तत्रान्ये (१) समूहदत्तापहारिणं प्रत्याह-समूहकार्येति । पण्डितम्मन्याः पाषण्डादिव 'दृष्टप्रयोजनान्येव दण्डादि- समहकार्यार्थ महाजनैः प्रेरितो राजपावे यद्धिरण्यवस्त्रावचनानी'ति वर्णयन्ति । तथापि च धर्मार्थः समूह- दिकं लभते तदप्रार्थित एव महाजनेभ्यो निवेदयेत् । दानादिव्यवहारोऽनालम्बन एव स्यात् । अत्रोच्यते । अन्यथा लब्धादेकादशगुणं दण्डं दापनीयः । xमिता. सत्यं समुदायिनां स्वत्वाभावः। समुदायस्य तु स्वत्व- (२) यल्लभेत समूहमान्यत्वनिमित्तेनेति शेषः । संबन्धः केन वार्यते । यत्तु व्यतिरिक्तः समुदायो नेत्यु- स्वकीयसेवाध्ययनादिनिमित्तेन तु लब्धस्य प्रातिस्विककम् । तथैव तत् । समुदायिन एवैककार्यावच्छेदेने- त्वेन समुदायेऽर्पणविध्ययोगात् । समूहकार्यप्रतिहितेतरेतरापेक्षाः समुदायतां प्रतिपद्यन्ते । शक्यते चैवमेकै- नार्पितं च सर्वे समहिनः समविभागेन विभज्य गृह्णीयुः । कस्येतरेतरापेक्षस्य स्वत्वसंबन्ध इति वक्तुम् । न चैवं
स्मृच.२२७ भूतानां दानचोदना नास्ति । गवादीनामविभक्त
कीदृशाः समूहकार्यचिन्तका भवेयुः ।। दक्षिणावचनाद् अन्यत्र बहूनामपि दानसंबन्ध इति | धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । गम्यते । ब्राह्मणाय च दानं चोदितम् । न च सापेक्ष- कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ वेन देयमिति । न चेयं स्वत्वाभिमानभ्रान्तिः, बाधा- (१) शास्त्रनिबन्धनत्वाच्च समहस्थितेः-वेदज्ञाः नुपलम्भात् । तत्रैतत् स्यात् । सर्वसमुदायसंनिधाने शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । स्मृत्यन्तराच्चतुकथं दानोपपत्तिरिति । तदप्यसत् । ग्रहीतृणामितरे- ष्षष्टयादिसंख्यायुक्ताः । कर्तव्यं वचनमिति । सर्वेः तरापेक्षाणामेव स्वत्वयोगात् समयसामर्थ्याच्चविंग्यज- समुदायिभिरिति शेषः।
विश्व.२।१९५ मानानामिव शरीरेन्द्रियमनःसाधारण्यात् प्रवसद्याज- (२) एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याहमानवच्च समयबलेन मनःसान्निध्याच्छास्त्रचोदितत्वाच्च
+ अप., वीमि., मितावत् । ४ अप. मितावत्। समूहस्थितेत्रत्विग्यजमानसाम्यमेव । यत्तु समुदायिनाम- * वीमि. स्मृचवत् । नात्मीयत्वाभिधानम् । तन्नरपेक्ष्याभिप्रायम् । विभाग- (१) यास्मृ.२।१९०; अपु.२५७१४० भेत त (भेत्तत्त); विधानाचत्विजां परिषदं प्रत्युत्सगों न्यायानपेक्षत्वेऽप्य- विश्व.२।१९४; मिता. घसौ (धस्मै); अप.; व्यक.१६६ व्याहत एव । ये तु समदायिदानासंभवाद् ऋत्विजां
स्मृच.२२७; विर.१८६, पमा.३५८ मितावत् विचि. दक्षिणाविभागं मन्यन्ते तेषामश्वो दक्षिणेत्येवमादौ
८५; नृप्र.३०; वीमि.कार्य (कार्य); व्यप्र.३३७ वीमिवत् व्यउ.९२; विता.६५७ वीमिवत्, क्रमेण बृहस्पतिः; समुः
११२. . थप व्यक.१६६स्मृच.२२७, विर.१८६, पमा. | (२) यास्मृ.२।१९१; अपु.२५७।४१ धर्म (वेद); ३५८, सवि.३३१; वीमि.; व्यप्र.३३७; न्यउ.९२ | विश्व.२।१९५ अपुवत् ; मिता.; अप. अपुवत् ; वीमिः विता.६५७ क्रमेण बृहस्पतिः; समु.११२.
| विता.६५७; समु.१११.