________________
संविळ्यतिक्रमः नोति । चकारेण राजाधिकृतं समुच्चिनोति। वीमि. | नृपे विख्याप्य गणेनोच्छेद्या इत्यर्थः । समूहाशक्ती संविलङ्घनगणद्रव्यहरणदण्डः तस्य दण्डो राज्ञा विधेयः।
व्यप्र.३३५ गंणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
समूहहितवादिवचनाकरणे दण्डः सर्वस्वहरणं कृत्वा तं राष्दाद्विप्रवासयेत् ॥ - कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
(१) पालनव्याजेन-गणद्रव्यमिति । यो गणद्रव्यं - यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम्॥ हरेद् , धर्माविरोधिनी संविदं परिभाषां समुहकृता लङ्घ- (१) नन्वयं भिन्नाभिप्रायपुरुषाधीनत्वात् समूहधर्मों येत्, तमपहृत्य सर्वखं राष्ट्राद राजा विप्रवासयेत् । दुःश्लिष्ट एव । मैवम् । कार्यापेक्षयकाभिप्रायत्वोपपत्तेः । तच्चापहत्य समहायैवार्पयेत । न तु स्वयं गृह्णीयात् ।। किंच-कर्तव्यं वचनं सर्वेः समूहहितवादिनः । समु. कृत्वेति वचनात् कर्तव राजा न ग्रहीतेति गम्यते । दायिनोऽन्यस्य वा । 'यस्तत्र विपरीतः स्यात्स दाप्यः स्वायम्भुवेऽप्येवममिप्रायः प्रतिषेधः-'न जातु ब्राह्मण- प्रथमं दमम् ॥ राज्ञा समूहायवेत्यर्थः । महता हि प्रयमिति । अतः समूहार्पणमनवद्यम् । एवमन्यत्रापि समू- नेन राज्ञा समूहधर्मः पालनीयः धर्माभिवृद्धया समूहाथै दण्डदानादि योज्यम् । विश्व.२।१९१ हस्य राजोपकारित्वात् ।
विश्व.२।१९२ (२) एवं समयधर्मः परिपालनीय इत्युक्त्वा तद-। (२) इदं च तैः कर्तव्यमित्याह-कर्तव्यं वचनं तिक्रमादौ दण्डमाह-गणद्रव्यमिति । यः पुनर्गणस्य सवैरिति । गणिनां मध्ये ये समूहहितवादनशीलास्तप्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमयहरति । दूचनमितरैर्गणानामन्तर्गतैरनुसरणीयम् । अन्यथा दण्ड संवित्समयस्तां समहकृतां राजकृतां वा यो लङ्घयेद- इत्याह -यस्तत्र विपरीत इति । यस्तु गणिनां मध्ये तिकामेत्तदीयं सर्व धनमपहत्य स्वराष्टाद्विप्रवासयेन्नि-समूह हितवादिवचनप्रतिबन्धकारी स राज्ञा प्रथमकासयेत् । अयं च दण्डोऽनुबन्धाद्यत्तिशये द्रष्टव्यः। साहसं दण्डनीयः ।
मिता. (३) यस्तु हितवादिनां प्रतिकूलः स्यात्स समूहेन (३) यस्तु मुख्यः स्वमार्गे राज्ञाऽपि स्थापयितुम- प्रथमसाहसं दण्ड्यः ।
+अप. शक्यस्तत्रोक्तं याज्ञवल्क्येन-गणद्रव्यमिति । राज्ञेति (४) राजव्यवस्थापित इव ग्रामादिसमूहवादिव्यवशेषः । एवंविधदण्डप्रयोगे तस्यैव सामर्थ्याद्यदा समूह- स्थापितोऽप्यों न लङ्घनीय इत्याह- कर्तव्यमिति । स्यापि कथंचित्सामर्थ्यमस्ति तदा प्रकृतत्वात् गण समूहहितं सेतुबन्धनकारित्वादिकं वदतां कर्तव्यमिति स्यैव दण्डप्रयोगकर्तृत्वमवगन्तव्यम् । स्मृच.२२६ ब्रुवतां वचनं तत्सर्वैरेव संपादनीयम् । यस्तु तत्र विप
(४) मुख्यानामपराधविशेषे दण्डविशेषमाह-गण- रीतः प्रतिकूलः स्यात् स प्रथमसाहसं दमं दाप्यः । द्रव्यमिति । मुख्यदण्डने समूहस्यैवाधिकारः । अत
वीमि. एव कात्यायन:-'साहसी भेदकारी च गणद्रव्यविना
__समूहाधिकृता राचा सत्कार्याः शकः । उच्छेद्याः सर्व एवैते विख्याप्यैव नृपे भृगुः ॥ समूहकार्य आयातान्कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥ * अप., विर., सवि., वीमि., व्यम. मितावत् । (१) यास्मृ.२।१८७; अपु.२५७:३८; विश्व २।१९१७ + स्मृच. अपवत् । मिता.२।१८७:२।३२ पू.; अप.; व्यक.१६५ येच्च (येत्तु); (१) यास्मृ.२०१८८; अपु.२५७।३९; विश्व.२।१९२ स्मृच.२२६, विर.१८३ येच्च (येत्त) हरणं (ग्रहणं); पमा.. वादिनाम् (वादिनः); मिता. अप.; व्यक.१६४; स्मृच. ३५५ व्यकवत् ; विचि.८४ व्यकवत् नृप्र.३०; दवि. २२४; विर.१७९; पमा.३५४; विचि.८३ सर्वैः (तेषां); २६८; सवि.३२९, वीमि.; व्यप्र.३३५; न्यउ.२१(=) पू.: नृप्र.३०; दवि.२६७ उत्त.; वीमि. व्यप्र.३३४; व्यउ. ९२ व्यकवत व्यम.९४ विता.१९ (=)पू.:६५९-६६०, ९१ उत्त.९२; विता.६५७ राको.४७८ समु.१११ उत्त. राको.४७७ समु.१११.
(२) यास्मृ.२।१८९; विश्व.२।१९३, मिता..
मिता.