________________
व्यवहारकाण्डम्
मिनमर्थ तावदाह-राजा कृत्वा पुरे स्थानमिति ।। धर्मवचनं न राजान्तरकृतत्वात् पालनीयम् । किं तर्हि राजा निजनगरे स्थानं स्थीयते यत्र विशिष्टनिवेश- | धर्मानुगुण्येन धर्मत एवेत्यभिप्रायः। तथा च नारदः नाद्युपेते भूभागे तत्स्थानं वृत्तिमत्कुटुम्बनिर्वाहसमर्थ. समूहधर्मानुपसंहरन्नाह 'दोषवत् करणं यदि'ति। स्थावरजङ्गमधनोपेतं निर्माय तथा ब्राह्मणांस्त्रैविद्यान
विश्व.२।१९० ग्यजुःसामरूपविद्यात्रयोपेतांस्तत्र स्थाने न्यस्य निवेश्य । (२) एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह-निजयथार्ह गहवृत्त्यादि दत्त्वा स्वधर्मों वर्णाश्रमादिधर्मः | धर्माविरोधेनेति । श्रौतस्मार्तधर्मानुपमर्दैन समयान्निष्पन्नो पाल्यतां क्रियतामिति तान्ब्राह्मणान्यात् । केचित्पठन्ति यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोत्रैविद्यं वृत्तिमदिति । तदा त्रैविद्यं वृत्तिमच्च यथा तथा ऽपि यत्नेन पालनीयः । तथा च राज्ञा निजधर्माविरोधेनैव कुर्यादित्यर्थः। तिसृणामृगादिविद्यानां समाहारस्त्रैविद्यम्। | यःसामयिको धर्मो 'यावत्पथिकं भोजनं देयमस्मदरातिस्थानस्य च तद्विशिष्टता तयुक्तब्राह्मणवत्तया। एवं मण्डलं तुरङ्गादयो न प्रस्थापनीया' इत्येवंरूपः सोऽपि च ब्राह्मणसमूहरचनाभिधानात्संकेतसमयक्रिया संविच्छ- रक्षणीयः।
. +मिता. ब्दवाच्या कर्तव्येत्यर्थादुक्तं भवति । न हि तां विना (३) ब्राह्मणाः स्थाने राज्ञा निवेशनीया इत्युक्तं समूहबाधाश्चौरादयो निराकतु शक्या इष्टापूर्तक्रियादि- तैस्तु निविष्टैर्यत्कार्य तदाह-निजधर्माविरोधेनेति । धर्माश्च संपादयितुम् ।
अप. निजेन वकीयेन श्रौतादिधर्मेणाविरुद्धो योऽपि गणोप(४) तुशब्देन वृत्तिपरिकल्पनं विना व्यवस्था योगी स सामयिकः समयादि निर्वत्तो धर्मः । यथाव्यवच्छिद्यते।
+वीमि. व्याध्याद्युपद्रवसमये प्रतिक्षेत्रं प्रतिगृह वा धनमेतावद् ५) ब्राह्मणाना समूहा ब्राह्मण्यम् । ब्राह्मणमाणव- गृहयज्ञादिशान्तिक सिद्धये देयम् । यथा वा सर्वैर्जनवाडवाद्यत्' इति सूत्रेण यत् । विद्या वेदाः तिसृणां पदैः स्वव्यापारपरिहारेणामुत्र स्थानविशेष आगन्तब्यं विद्यानां समाहारस्त्रिविद्यम् । त्रिविद्यमधीते इति यो नागच्छेत्तस्यायं दण्ड इति । यद्वा सभाप्रपादेवत्रैविद्यम् ।
व्यप्र.३३१ कुलतडागादीनां जीर्णानामुद्धारो दीनानाथादीनां च 'निजधर्माविरोधेन यस्तु सामयिको भवेत्। संस्कारो यज्ञभिक्षादिनिमित्तं च दानं साधारणधनेनानया सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः॥ । व्यवस्थयैतत्कर्तव्यमिति । यश्च राज्ञा समर्थधर्मः कृतो
(१) शृतिस्मृत्युक्तो निजधर्मः, तदविरोधेनार्थाद्यनु- | यो युष्मास्वधिकं पठति वेत्ति वा तस्यैतावती पूजा गुणः तदनुगुणो वा योऽपि सामयिकः स्वपरिभाषा- कार्येत्यादि । स उभयविधोऽपि यत्नतः परिपाल्यः । कृतो भवेत् यथोक्तमध्यकाहूतानागमनदण्डादिकः, सो.
. अप, ऽपि राज्ञा प्रयत्नेन सम्यग् रक्षणीयः । किञ्च धर्मो राज- (४) सामयिकः समुदायिभिनिवृत्तो धर्मः । कृतश्च यः यथैव स्वनिवेशितस्थाने, तथैव राजान्तरकृत
स्मृच.२२४ स्थानान्तरेष्वपि - ब्रह्मशालानिवेशयात्रोत्सवादिकः ।। (५) सामयिकः समूहयोगक्षेमार्थ मासं राजोपस्थानं तथा च नारदः 'यो धर्म इति'। धर्मो राजकृत इत्यत्र पुन- कार्यमित्यादिरूपः। मासं शान्तिः करणीयेत्यादिरूपो
राजकृतो धर्मः।
xविर.१८१ + शेष मितावत् ।
(६) तुशब्देन निजधर्मविरुद्धस्य सामयिकस्य (१) यास्मृ.२११८६, अपु.२५७।३७ विश्व.२।१९०; मिता.; अप.; व्यक.१६४; स्मृच.२२४; विर.१८.१;
रक्षणं व्यवच्छिनत्ति । अपिशब्देन बृहस्पत्यायुक्तपमा.३४९; विचि.८४ रक्ष्यो (रक्षेत्); नृप्र.३०; दवि.
राजतदीयपुरुषव्यवस्थापितातिरिक्तसमयबन्धं समुच्चि२७१, सवि.३२९, वीमि. साम- (सामा); व्यप्र.३३१, ३३३, व्यउ.९०; ब्यम.९४; विता.६५७; राको.४७७;
+ पमा., व्यप्र., व्यउ, मितावत् । समु.१११, विब्य.४३ यस्तु (यश्च)..
x विचि, विरवत् ।