________________
संविद्व्यतिक्रमः
८६५.
कल्पनीयः ।
*मिता.२।१८७ | विधावौदासीन्यमप्यस्तीत्यवगम्यते । यदा चाधा: (३) अत्रापि चत्वारो देशनिर्वासनादयो दण्डा |र्मिको राजा दण्डविधौ उदासीनस्तदा ग्रामादय एव अपराधानुसारेण व्यवस्थाप्याः । अप.२।१८७ | दण्डविधिं कुर्युः 'निसृष्टार्था हि ते स्मृता' इत्युक्तत्वात् । (४) चतुर्भिः सुवर्णैर्यो निष्कस्तान् षट्पलानीत्यर्थः । अमुख्यानां तु समयव्यभिचारिणामौद्धत्यानुसारेण दण्ड:एतच्च दीनारादिनिष्कव्यवच्छेदार्थ विशेषणम् । शत कल्पनीयः । मानमेकम् । मवि.
स्मृच.२२६
(५) अथ चैनं संविद्व्यतिक्रमकारिणं निबोध्य चतुरः सुवर्णान् षनिष्कान् प्रत्येकं चतु:सुवर्णपरिमितान् राजतं च शतमानं विंशत्यधिकरक्तिकाशतत्रयपरिमाणं त्रयमेतद्विषयलाघव गौरवापेक्षया समन्वितं व्यस्तं वा राजा दण्डं दापयेत् ।
ममु.
(६) तथा पञ्चसौवर्णिको निष्क इति च यत्परि माणान्तरं तद्व्यवच्छेदार्थम् ।
(७) यत्तु कश्चिदेतेषां चतुर्णा दण्डानां क्रमेण बाह्मणादिचतुर्वर्णविषयत्वमित्याह । तदज्ञानविलसितम् । एतादृशव्यवस्थायां प्रमाणाभावात् । ब्राह्मणस्य प्रवासनं क्षत्रियादीनां चतुःसुवर्णादिदण्ड इत्यस्यानुचितत्वाच्च । _Xव्यप्र. ३३५ | ..एवं दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः । प्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥
(१) जातिसमूहेषु च नानाजातीयानां समानजातीयानां वा संघेषु तद्विषयो व्यभिचारो येषामित्यर्थः । प्रकरणोपसंहारः । मेधा. (२) धर्मप्रधानो राजा ग्रामेषु ब्राह्मणादिषु व्यतिमिणं एतद्दण्डविधानमनुतिष्ठेत् । + गोरा. (३) सुवर्णनिष्कशतमानशब्दाः प्राग्दिव्यप्रकरणे व्याख्याताः । अत्र त्रयोऽर्थदण्डा दण्ड्यानामर्थसत्ता मुसारेण व्यवस्थापनीयाः । निर्वासनं तु निर्बन्धिविषये यवस्थापनीयम् । धार्मिकग्रहणादधार्मिकस्य दण्ड
याज्ञवल्क्यः त्रैविद्यविधौ वर्णाश्रमधर्मसंविद्धर्मराजकृतधर्मरक्षणाधिकृत
ब्राह्मणनियुक्तिः
राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥
(१) पारिभाषिकस्य चानन्यथाकरणप्रसङ्गेन भूयः समयानपाकरणार्थं समूहक्रियामुपोद्घातत्वेनाह - राजेविर. १८३ति । यदुक्तं - ' तत्र दुर्गाणि कुर्वीत जनकोशात्मवृद्धये ' इति, तद्गुणविधानायैवायमारम्भः । राजा कृत्वा पुरे दुर्गे स्थानं स्थलीं भाविकालसंरक्षणार्थं ब्राह्मणान् न्यस्य समुदायत्वेनावस्थाप्य त्रैविद्यं ऋग्यजुः सामपारगं सदाचारब्राह्मणात्मकं वृत्तिमत् कृत्वा ब्रूयात् स्वधर्मः पाल्यतामिति । वर्तनहेतुर्वृत्तिः, तद्युक्तं वृत्तिमद् ग्रामगृह - क्षेत्राक्षयनिध्यादिस्थापितमर्थ दत्त्वेत्यर्थः । स्वधर्मो वर्णाश्रमधर्मस्थित्यव्यभिचारः, राशश्चान्यथाप्रवृत्तावुपदेशेन सन्मार्गावतारणम् । स्पष्टमन्यत् । विश्व. २।१८९
(२) संप्रति संविद्यतिक्रमः कथ्यते । तदुपक्रमार्थं किंचिदाह-- राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान् न्यस्य स्थापयित्वा तद्ब्राह्मणजातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद्भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्त: श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान् ब्राह्मणान् ब्रूयात् । + मिता. (३) संविद्यतिक्रमलक्षणस्य व्यवहारपदस्योपयो
* व्यक., पमा, व्यउ मितावत् ।
X शेषं मितावत् । + ममु., मच. गोरावत् ।
(१) मस्मृ. ८/२२१ क., ख., ध. पुस्तकेषु एवं (एतत् ) इति पाठः, ग. पुस्तके तु एवं (एतं ) इति पाठः; व्यक. १६५ एवं (ए); स्मृच. २२६; विर. १८२ दण्ड (धर्म्य); पमा. ३५८; मच.२।२२१ व्यकवत् ; व्यप्र. ३३५ दण्ड (धर्म); समु. ११२ कात्यायनः.
+ विर., पमा, सवि. मितावत् ।
(१) यास्मृ. २।१८५; अपु. २५७ ३६; विश्व. २ १८९६ मिता.; अप. त्रैविद्यं (त्रैविद्यान्); व्यक. १६४ अपवत् ; स्मृच. २२२ न्न्यस्य तत्र (नुमतेन ); विर. १७७ कृत्वा (हृत्वा) शेषं भपवत् ; पमा. ३४८ अपवत् ; नृप्र. ३० पुरे (पुर); सवि. ३२८ पाल्यतामिति (परिपाल्यताम् ); वीमि ; व्यप्र. ३३१ ब्राह्मणान् ( ब्राह्मण्यं); विता. ६५६ व्यप्रवत् ; राकौ.४७७; समु. ११० अपवत,