________________
संविध्यतिक्रमः
८६३
पक्षवधे योजयेत्, भिन्नानपवाहयेद् वा । एकदेशे | अपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन । समस्तान् वा निवेश्य भूमौ चैषां पञ्चकुली ततः प्रकाशयेत्-'अमुना मे प्रियो हतः' इति । दशकली वा कण्यां निवेशयेत । एकस्था हि जातकामं वा सिद्धव्यञ्जनः सांवननि कीभिरोषधीशस्त्रग्रहणसमर्थाः स्युः । समवाये चैषामत्ययं भिस्संवास्य रसेनातिसंधायापगच्छेत् । तस्मिन्नस्थापयेत् । राजशब्दिभिरवरुद्धमवक्षिप्तं वा कुल्य- ' पक्रान्ते सत्रिणः परप्रयोगमभिशंसेयुः-'आढ्यमभिजातं राजपुत्रत्वे स्थापयेत् । कार्तान्तिकादि- विधवा गूढाजीवा योगस्त्रियो वा दायनिक्षेश्वास्य वर्गो राजलक्षण्यतां संघेषु प्रकाशयेत् । पार्थ विवदमानास्संघमुख्यानुन्मादयेयुः' इति । संघमुख्यांश्च धर्मिष्ठानपजपेत-'स्वधर्मममष्य अदितिकौशिकस्त्रियो नर्तकीगायना वा प्रतिपराज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम् ' इति । नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांस्तीक्ष्णा प्रतिपन्नेषु कृत्यपक्षोपग्रहार्थमर्थ दण्डं च प्रेषयेत्। हन्युर्बध्वा हरेयुवी । सत्री वा स्त्रीलोलुपं संघविक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेताप- मुख्य प्ररूपयेत्- 'अमुष्मिन् ग्रामे दरिद्रकुलदेशेन ‘नैषेचनिकम्' इति मदनरसयुक्तान् मपसृतं; तस्य स्त्री राजाहर्हा, गृहाणैनाम् ' इति । मद्यकुम्भान शतशः प्रयच्छेयुः । चैत्यदैवतद्वार- गृहीतायामधमासान्तरं सिद्धव्यञ्चनो दूष्यः संघरक्षास्थानेषु च सत्रिणः समयकर्मनिक्षेपं सहि- मुख्यमध्ये प्रक्रोशेत्- 'असौ मे मुख्यां भायों रण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूप- स्नुषां भगिनीं दुहितरं वाऽधिचरति' इति । तं येयुः, दृश्यमानेषु च संघेषु 'राजकीयाः' इत्या- चेत्संघो निगृह्णीयात् , राजैनमुपगृह्य विगुणेषु विक्रवेदयेयुः । अथावस्कन्दं दद्यात् । संघानां वा मयेत् । अनिगृहीते सिद्धव्यञ्जनं हि रात्रौ तीक्ष्णाः वाहनहिरण्यकालिके गृहीत्वा संघमुख्याय प्र. प्रवासयेयुः । ततस्तद्वयञ्जनाः प्रक्रोशेयु:--'असौ ख्यातं द्रव्यं प्रयच्छेत् । तदेषां याचिते 'दत्तममुष्मै ब्रह्महा ब्राह्मणीजारश्च' इति । मुख्याय' इति ब्रूयात् । एतेन स्कन्धावारा- कातोन्तिकव्यञ्जनो वा कन्यामन्येन वृतामटवीभेदो व्याख्यातः ।
न्यस्य प्ररूपयेत् 'अमुष्य कन्या राजपत्नी संघमुख्यपुत्रमात्मसंभावितं वा सत्री ग्राहयेत् राजप्रसविनी च भविष्यति ; सर्वस्वेन प्रसद्ध -- 'अमुच्य राज्ञः पुत्रस्त्वं शत्रभयादिह न्यस्तो- वैनां लभस्व' इति । अलभ्यमानायां परपक्षऽसि' इति । प्रतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य भुद्धर्षयेत् । लब्धायां सिद्धः कलहः। संघेषु विक्रमयेत् । अवाप्तार्थस्तमपि प्रवासयेत्। भिक्षुकी वा प्रियभायें मुख्यं ब्रूयात्-'असौ
बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा ते मुख्यो यौवनोत्सिक्तो भार्यायां मां प्राहिणोत् , प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः संघमु- तस्याहं भयाल्लेख्यमाभरणं गृहीत्वागतास्मि, ख्यानुन्मादयेयुः । जातकामानामन्यतमस्य प्रत्ययं निर्दोषा ते भार्या, गूढमस्मिन् प्रतिकर्तव्यमहमपि कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहानु- तावत् प्रतिपत्स्यामि' इति । एवमादिषु कलहत्पादयेयुः । कलहे तीक्ष्णाः कर्म कुर्यु:-'हतोऽ- स्थानेषु स्वयमुत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते यमित्थं कामुकः' इति ।
वा हीनपक्षं राजा कोशदण्डाभ्यामुपगृह्य विगुणेषु सिवान्तर ममालमत्तृत्व सती दिनदेश्यहरोहर भूयात् -- असौ मां मुख्यस्त्वयि जातकामां संघेष्वेवमेकराजो वर्तेत । संघाश्चाप्येवमेकबाधते; तस्मिन् जीवति नेह स्थास्यामि' इति राजादेतेभ्योऽतिसंधानेभ्यो रक्षयेयुः । पातमस्य प्रयोजयेत् ।
संघमुख्यश्च संघेषु न्यायवृत्तिहितः प्रियः । प्रसह्यापहृता वा उपवनान्ते क्रीडागृहे वा दान्तो युक्तजनस्तिष्ठेत्सर्वचित्तानुवर्तकः ।। म. का. १०९