________________
संविध्यतिक्रमः
८५९
येन ब्रह्मणा देवा इन्द्रादयः न वियन्ति विमतिं न | यद्वा मनः कर्म । परकीयं मनः संयोजयामः । चिकित्वा प्राप्नवन्ति । नो च नैव च मिथः परस्परं विद्विषते, विद्वेषं । ज्ञात्वा । संगतकार्यकारिणो भवाम । यद्वा पूर्व मनसा न कुर्वते । तत् संज्ञानं समानज्ञाननिमित्तं ऐकमत्या- संगतिरुक्ता । इदानी निश्चयात्मकज्ञानेन संगतिः प्रार्थ्यते पादकं ब्रह्म मन्त्रात्मकं सांमनस्यं यः युष्माकं गृहे पुरु । चिकित्वा चिकित्वना ज्ञानेनेत्यर्थः। सं जानामहै इत्यनुषेभ्यः तदर्थ, कृण्मः कुर्मः।
असा. षङ्गः । स्वेषां परेषां च मनसा ज्ञानेन च संगता भवासमानी प्रपा सह वोऽन्नभागः समाने योक्त्रे | मेत्यर्थः। किं च दैव्येन देवसंबन्धिना देवताविषयेण सह वो युनज्मि । सम्यञ्चोऽग्निं सपर्यतारा नाभि
मनसा मा युष्महि मा वियुक्ता भूम । अपि च बहुले मिवाभितः ॥
विनिहते। कौटिल्ये निमित्ते घोषाः वैमनस्य निबन्धनाः हे सांमनस्यकामाः वः युष्माकं समानी एका प्रपा ।
शब्दाः मा उत्स्थुः उत्थिता मा भूवन् । यद्वा बहुले तमसि पानीयशाला भवतु । अन्नभागश्च सहैव भवतु । तदथे रात्रावित्यर्थः । तथा अहनि अह्नि वासरे आगते च अहं वः युष्मान् समाने योक्त्रे एकस्मिन् बन्धने स्नेहपाशे इन्द्रस्य इषुः अशनिः अशनिरूपा मर्मभेदिनी परकीया सह युनज्मि सह बध्नामि । सम्यञ्चः संगताः एकफला- वाक मा पप्तत् अस्मासु मा पततु । अहोरात्रोपलक्षितेषु र्थिनो भूत्वा समानज्ञानाः सन्तः अग्निं सपर्यत पूजयत । सर्वेषु दिवसेष्व पि वैमनस्य निबन्धनाः परेषां वाचः कथमिव स्थिता इति तत्राह-अरा नाभिमिव अस्मासु मा पतन्तु किन्तु अनुकूला एव भवन्तु इत्यर्थः । अभितः । अभितो वर्तमाना अराः । एवमेकं अग्निं
असा. अभितो वर्तमानाः परिचरतेत्यर्थः। असा.
ब्राह्मणेषु संवित् इष्टा ग्रामेषु स्वकीयपरकीयाणां संवित् इष्टा
'सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे संज्ञानं नः स्वेभिः संज्ञानमरणेभिः ।
त्वोपसीदान्॥ संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥ हे राजन् सोम एभ्यः भोक्तृभ्यो ब्राह्मणेभ्यः संज्ञानं
स्वेभिः स्वकीय पुरुषैः नः अस्माकं संज्ञानं संगतं आवप निधेहि । यतमे यज्जातीयाः सुब्राह्मणाः भृग्वङ्गिशानं ऐकमत्यं भवत्विति शेषः। तथा अरणेभिः अरणैः रोविदः त्वा त्वां उपसीदान् उपसन्ना भवन्ति । अरमणैः अनुकलं अवदद्भिः । प्रतिकूलैः पुरुषैः । यद्वा 'संविदा देयम् । अरातिभिः सह संज्ञानं समानज्ञानं भवतु । हे अश्विना
विष्णुः अश्विनौ युवं युवा इह अस्मिन्विषये, इह इदानीं वा, । आश्वना युव युवा इह आरमान्यषष, २९ ३९ाना पा, समयानपाकर्मलक्षणम् । संविल्लङ्घनगणद्रव्यहरणदण्डः । अस्मासु संज्ञानं समानज्ञानं स्वीयैः परैश्च सह ऐकमत्यं
___ बहुभिः साधुभिर्महाजनरक्षणार्थ कृता संवित् नि यच्छतं नियमयतम् । स्थापयतमित्यर्थः। असा. समयः । अस्यान्यथाकरणं समयानपाकर्म । "सं जानामहै मनसा सं चिकित्वा मा युष्महि
गणद्रव्यस्यापहर्ता विवास्यः। मनसा दैव्येन । मा घोषा उत् स्थुर्बहुले विनि
तत्संविदं यश्च लङ्घयेत् । हते पप्तदिन्द्रस्याहन्यागते ॥
शङ्खलिखितौ मनसा अन्यदीयेन सं जानामहै समानज्ञाना भवाम ।
यां विनोपद्रवो दुष्परिहरो धर्मकार्य च
दुस्साधं सा पारिभाषिकी धर्मक्रिया । तदनपा(१) असं.३।३०।६.
करणं समयानपाकरण मिति । (२) सं. (खिल) १०।१९११२, कासं.१०।१२; मैसं.२।२।६, असं.७।५४।१; तैबा.२।४।४।६; कोसू.
(१) असं.११।१।२६. (२) तैआ.७।११।३. ९।२, १२।५.
(३) सवि.३२८. (४) विस्मृ.५।१६२. (३) असं.७।५४।२.
(५) विस्मृ.५।१६३. (६) सवि.३२८.