________________
* संविधतिक्रमः
जन
ऋसा.
वेदाः
हे ओषधयः वो युष्माकं मध्येऽन्यौषधिरन्यामोषमुख्यस्य महकारिणां च संवित् इष्टा
धिमवतु । प्राप्नोतु । अवतिरत्र गत्यर्थः । तथान्यान्यस्याः त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी | समीपमुपावत। उपगच्छत । एवं याः सन्ति क्षित्यामोषआ ततन्थ ॥
धयः ताः सर्वाः संविदानाः परस्परमैकमत्यं प्राप्ताः सत्य इदं हे सोम त्वं पितृभिः सह संविदानःसंगच्छमानः द्यावा- | मे मदीयं वचः प्रार्थनालक्षणं वचनं प्रावत प्ररक्षत । पृथिवी द्यावापृथिव्यावन्वा ततन्थ । क्रमेण विस्तारयसि ।
ऋसा.
युद्धे सहकारिणां संवित् इष्टा दम्पत्योः संवित् इष्टा
ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः॥ अन्यमू षु त्वं यम्यन्य उ त्वां परि ध्वजाते ब्रह्मणा मन्त्रेण सह संविदान ऐकमत्यं प्राप्तो रक्षोहा लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा स वा | रक्षसां हन्ताग्निरितोऽस्मात्स्थानाद्राक्षसादिकं बाधतां तवाधा कृणुष्व संविदं सुभद्राम् ।।
हिनस्तु ।
- ऋसा. यमः पुनरप्याह । हे यमि त्वमन्यमु अन्यं पुरुषमेव सु ___ दाने सहकारिणां संवित् इष्टा सुष्ट परिष्वज । अन्य उ अन्योऽपि पुरुषस्त्वां परि वजाते। प्रजापतिर्मह्यमेता रराणो विश्वर्देवैः पितृभिः तत्र दृष्टान्तः । लिबुजेव वृक्षं यथा वल्ली गाढं वृक्षं परि. | संविदानः ।। प्वजते तद्वत् । तथा सति । वाशब्दः समुच्चये। त्वं तस्य च प्रजापतिर्विधाता मह्यं स्तोत्र एता गा रराण: प्रयपुरुषस्य मनः इच्छ कामय । तस्य त्वं वशवर्तिनी भवे- च्छन् । विश्वैः सवैर्देवैः पितुभिश्च संविदान ऐकमत्यं त्यर्थः। स च पुरुषः तव मन इच्छतु । अधाथ परस्पर
ऋसा. वशवर्त्तित्वानन्तरं त्वं तेन सह सुभद्रां सुकल्याणी संविदं । सर्वकार्येषु समानानां गणानां संवित् इष्टा परस्परसंभोगसुखसंवित्तिं कृणुष्व । कुरुष्व । ऋसा. सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । समानानां संवित् इष्टा
देवा भागं यथा पूर्वे संजानाना उपासते ॥ अन्या वो अन्यामवत्वन्यान्यस्या उपावत । | हे स्तोतारः यूयं सं गच्छध्वं, संगताः संभूता भवत । ताः सवोः संविदाना इदं मे प्रावता वचः॥ तथा संवदध्वं सह वदत । परस्परं विरोधं परित्यज्यै
कविधमेव वाक्यं ब्रूतेति यावत् । वो युष्माकं मनांसि - * 'संशानं' 'संजानानः' 'संवित्' 'संविदानः' इति
मैसं.२।७।१३, ४।१४।६; शुमा.१२।८८; तैबा.२।८। पदानि सर्वेषु वेदेषु अभीक्ष्णं पठितानि दिग्दर्शनार्थमेवात्र कति
४८; कौसू.३३८. चित् संगृहीतानि इति मन्तव्यम् ।
(१) सं.१०।१६२।१; असं.२०१९६।११७ शागृ.१॥ (१) सं.८।४८।१३, तैसं.२।६।१२।२; कासं.१७।। २११२; मागृ. २।१८१२; ऋग्वि. ४।१७।१७ वृदे. ८६५. १९, २१३१४ मैसं.४।१०।६, शुमा.१९।५४; ऐबा.३। (२) ऋसं. १०।१६९।४; तैसं. ७४।१७।२, कासं. ३२।१ तेबा.२।६।१६।१७ आश्री.२।१९।२२, ५।१९।१ । (अश्व.) ४१६. शाश्री. ३।१६।४, ८।४।२.
(३) सं. १०।१९१२; मैसं. २२६ सं वदध्वं (संजा(२) सं.१०।१०।१४; असं.१८।१।१६ नि.११॥३४. निध्वं ); असं. ६।६।१ सं गच्छध्वं सं वदध्वं (सं जानीध्वं(३) सं.१०।९७।१४; तैसं.४।२।६।३ कासं.१६।१३; सं पृच्यध्वं); तैबा.२।४।४।४.
गतः।