SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ वेतनानपाकर्म ८५५ प्रमादान्नाशितमनवधानान्नाशितं सममेव दद्याद्रोह मत्स्यपुराणम् नाशितं तीव्रप्रहारादिना नाशितं तद्विर्दाप्यो द्विगुण मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति । दद्यादित्यर्थः । भृत्यदोषाभावे यदन्यत एव नष्टं तन्न | दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीभृता । देय मित्याह स एव-न तु दाप्य इति । ऊढं नीतम् । गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । स्मृच.२०३ तां दमं दापयेद्दद्यादितरस्यापि भाटकम् ।। यः कर्मकाले संप्राप्ते न कुर्याद्विघ्नमाचरेत् । अनूढस्य भुजङ्गस्य भाटकं शुल्क, तच्च द्विगुणम् । उद्धृत्यान्यस्तु कार्यः स्यात्स दाप्यो द्विगुणां भृतिम् ।। विर.१६६ वाहनकर्मणि सदोषस्वामिसंबन्धी विधिः अन्यमुद्दिश्य वेश्यां यो नयेदन्यस्य कारणात् । पंथि विक्रीय तद्भाण्डं वणिग्भृत्यं त्यजेद्यदि । तस्य दण्डो भवेद्राज्ञः सुवर्णस्य च माषकम् ।। अथ तस्यापि देयं स्यातेर लभेत सः ॥ नीत्वा भोगं न यो दद्यादाप्यो द्विगुणवेतनम् । अगतस्यापि यावद्गन्तव्यमगतस्यापि। व्यक.१५९ राज्ञश्च द्विगुणं दण्डं तथा धर्मो न हीयते ॥ यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति । जतामेकां सर्वे ते द्विगुणं धनम् । भाटं न दद्याद्दाप्यः स्यादनूढस्यापि भाटकम् ॥ तस्यै दद्युः पृथक् राज्ञे दण्डं च द्विगुणं परम् ।। (१) भाट भाटकम् । कार्योपाधिकपरिक्रयमूल्यमिति अत्र द्विगुणो दमो दण्डः, स च स्त्रियै राजे च, यावत् । अरूढस्यापि अकृतोपकारस्यापि शकटादेर्भा- द्विगुणो दण्डोऽत्र स्फुट एव । विर.१६७ टकं दाप्य इत्यर्थः। स्मृच.२०५ (२) शकटमिति वाह्यमात्रोपलक्षणम् । अनूढस्यापि ६५२-६५३; सेतु.१७३ चान्यत्र (अन्यत्र प्र) हाप्यः अवाहितस्यापि । स्याद (दाप्योऽसाव); समु.१०२ रमृचवत् ; विव्य.४२ विर.१६९ | दाप्यः स्याद (हाप्यो ऽ साव). २०३; विर.१६२, पमा.३२७; विवि.७६; सवि.३०. (१) अप.२।१९८ भृता (क्षिता); व्यक.१५९ अपवत् । उत्त., कात्यायनः; चन्द्र.५३ वा (च) उत्त. व्यप्र.३२७; विर,१६३ स मूल्यं (स मूलं); विचि.७७ स्मृचि.२०; व्यम.९३, सेतु.१७०% समु.१०२, विब्य.४१ त दाप्यो दवि.११४; सेतु.१७१७ विव्य.४२. (तद्दाप्यो). (२) अप.२।१९८ दम (धन) दितर (दनूढ); व्यक. (१) अप.२।१९८ उद्धृत्या (तदवृत्तोs); व्यक.१५८ १६०, स्मृच.२०६; विर.१६६ तां....रस्या (भाट ने उध्दृत्या (तद्भत्योs); विर.१६३ पमा.३२७; सेतु.१७१ दद्याद्दाप्या स्यादनूढस्या); पमा.३३४; सवि.३०१ दितर में कुयादिनमा (कार्यविघ्नं समा) उध्द्त्या ...स्यात् (उद्धा. (दुत्तर) भाट (भाण्ड); व्यप्र.३३०; व्यउ.८९; विता.६५४, ऽन्यस्य कार्यस्य). समु.१०३. (२) अप.२।१९८; व्यक.१५९ अथ (अग); स्मृच. (३) अप.२।१९८; व्यक.१६०; विर.१६७; विचि. २०४ मनुः; विर.१६४ व्यकवत् ; पमा.३२९; विचि.७७ । ७८ वेश्यां यो (यो वेश्यां) च (d); व्यप्र.३३०; व्यउ. व्यकवत् ; स्मृचि.२० अथ (आग) र (रथ); चन्द्र.५४ । ८९; विता.६५५ वेश्यां यो (यो वेश्यां) माषकम् (माषकः); अथ (आग); ब्यप्र.३२८; व्यम.९३, सेतु.१७१ अथ (अग) सेतु.१७२ वेश्यां यो (यो वेश्या). भेत (मेत्तु); समु.१०२ मनुः (४) अप.२।१९८; व्यक.१६० हाप्यो (दण्ड्यो ) दण्डं (३) अप.२।१९८ पू.; व्यक.१६१; स्मृच.२०५ नूढ तथा (दण्डमेवं); विर.१६७ व्यकवत् ; विचि.७८, व्यप्र. (रूढ); विर.१६९ चान्य (वान्य); पमा.३३० भाट... स्यापि । ३३०; व्यउ.८२; विता.६५५, सेतु.१७२. (भाण्डं न दद्यात्परतो दाप्यः स्यात्सोऽपि); विचि.७९ चान्य (५) अप.२।१९८धनम् (दमम्) तस्यै दयुः (दा:पृथक् ); (नान्य) दाप्यः स्याद (दाप्योऽसाव); स्मृचि.२१ पृ., व्यक.१६० धनम् (दमम् ) तस्यै (संप्र); विर.१६७ व्रजता मनुः चन्द्र.५४ हाप्यः रयाद (दाप्योऽसाव) भाटकम् (भुजता) शेष व्यकवत् ; विचि.७८ तस्यै (तस्या); व्यप्र. (वेतनम् ); व्यप्र.३२८ विरवत् ; व्यउ.८८ मनुः; विता. | ३३० ते (तत्); व्यउ.८९ व्यप्रवत् ; सेतु.१७२ व्यकवत् . व्य. का.१०८
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy