________________
यदा च पथि तद्भाण्डमासिध्येत ह्रियेत वा। । हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः । यावानध्वा गतस्तेन प्राप्नुयात्तावतो भृतिम् ॥ नापयेत्कृतकृत्यः सन् तावद्दाप्यः स भाटकम् ॥
शौल्किकादीनामासेधेन प्रतिबद्धभाण्डस्वामिविषये राजाद्यपहृतभाण्डस्वामिविषये चाह--यदेति ।
-
गृहभूमिभाटकविधिः
स्मृच२०४ स्नेहेन तु चिरं लब्ध्वा मन्दिरं कुरुते तु यः । त्यजेत्पथि सहायं यः श्रान्तं रोगार्तमेव वा।। निर्गच्छतस्तस्य दारु दत्तस्तोमस्य नान्यथा । प्राप्नुयात्साहसं पूर्व ग्रामे व्यहमपालयन् ॥ तस्य परभूमौ मन्दिरकर्तुर्निर्गच्छतस्तत्स्थानं परित्यज्य 'यः स्वामी ग्रामे व्यहमपाल्यैव सुश्रान्तं रोगात वा गच्छतो यद्दा दिकं मन्दिररूपेण स्थितं तद्भाटके दत्ते भृतकं त्यजेत्स राज्ञा दण्ड्य इत्यर्थः। व्यक.१५९ तद्दातुरेव नो चेद्भूस्वामिन एवेत्यर्थः। स्मृच.२०६ .. गृहापणभाण्डहस्त्यश्वादिभाटकविधिः
- वृद्धमनुः हवार्यापणादीनि गृहीत्वा भाटकेन यः। अपरिभाषिता भतिः । सदोषभृतकविधिः। उपस्करनाश संबन्धी स्वामिने नार्पयेद्यावत्तावद्दाप्यः स भाटकम् ॥
विधिः। (१) वारिशब्देनात्र तदाधारपात्रं मणिकादिकं
समुद्रयानकुशला देशकालार्थदर्शिनः । लक्ष्यते। नार्पयेत्कृतकृत्यः सन्निति शेषः ।
नियच्छेयु तिं यां तु सा स्यात्प्रागकृता यदि ।। __ स्मृच.२०५
प्रतिश्रुत्य न कुर्याद्यः स कार्यः स्याद्बलादपि । (२) वारि परखानितं प्रतिष्ठितमिह विवक्षितम् ।
स चेन्न कुर्यात्तकर्म प्राप्नुयाद्विशतं दमम् ।। विर.१६८
द्विशतं कार्षापणद्विशतम् । पमा.३२५
प्रेमादानाशितं दाप्यः समं द्विोहनाशितम् । (१) अप.२।१९८ ण्डमासिध्येत (ण्डं निषिध्यत) नवा न तु दाप्यो हृतं चौरैर्दग्धमूढं जलेन वा ॥ (नध्व) वतो (वती) वृद्धमनुः; ब्यक.१५९ हिय (क्रिये)प्राप्नु
(१) व्यक.१६१; स्मृच.२०५ कृत्यः सन् तावद् यानावतो (तावती लभते); स्मृच.२०४ च (तु) वतो (वती);
(कृत्यार्थः स तु); विर.१६९; पमा.३३० नार्प (निर्य) तावदा विर.१६४ यदा (यथा) प्राप्नुयात्तावतो (तावतो लभते);
ता (तावता लमत) (स्त्रीवदा); चन्द्र.५४ नार्प (अप) सन् तावदाप्यः (च यावपमा.३२९ यदा (यथा); विचि.७७, चन्द्र.५४ च (तु)
यात् ); व्यप्र.३२८ व्यउ.२८; व्यम.९३, विता.६५३; •स्तेन (स्तस्य); व्यप्र.३२८ भूतिम् (धनम् ); व्यउ.८७
सेतु.१७३, समु.१०२ स्मृचवत् ; विव्य.४२ खरोष्ट्रादीन् यावान (एवम) शेष व्यप्रवत् ; व्यम.९३ पमावत् ; विता.
। (खरादीनि). ६५० ता भातम् (ता भातः सतु.१७१ १दा (प) प्रा (२) अप.२।१९८ तु चिरं (स्थण्डिलं); व्यक.१६१(-) यात्तावतो (तावतो लभते); समु.१०२ च (तु) त्तावतो
लब्ध्वा (भुक्त्वा) दारु (दातुः); स्मृच.२०६ लब्ध्वा (काल); (त्तावती).
विर.१६८ (=) लब्ध्वा (भुक्त्वा ); सवि.३०२ हारीतः; (२) अप.२।१९८ व्यक.१५६ श्रान्तं (आतै) वा (च); समु.१०२ स्मृचवत् . स्मच.२०४; विर.१६५, पमा.३३२ वा (च); विचि. (३) अप.२।१९४ व्यक.१६० शला (शलान्) दर्शि ७७ प्राप्नु (आप्नु); स्मृचि.२० पमावत् ; व्यप्र.३२९; (वेदि) सा स्यात् (तस्य); विर.१५८, विचि.७५ दर्शि व्यउ.८८ पमावत् ; व्यम.९३ पथि (त्पश्य); विता.६५१ (वेदि); व्यप्र.३२४; विता.६४५ यां (या); सेतु.१६८ सेतु.१७१ विचिवत् ; समु.१०२, विव्य.४२. विचिवत् ; विव्य.४१ विचिवत् .
(३) अप.२।१९८; व्यक.१६१; स्मृच.२०५; विर. (४) अप.२।१९३; व्यक.१५७; स्मृच.२०३; पमा. १६८ प्यः स (प्यस्तु); पमा.३३१ मिने (मिनो); विचि. ३२५, विचि.७५ उत्त.; व्यप्र.३२५ वृद्धमनुबृहस्पती; ७९.पमावत् ; व्यप्र.३२८ सेतु.१७३, समु.१०२, विव्य. विता.६४८ शतं (गुण) उत्त.; समु.१०२. ४२:थावत् (त्तत्तु)
। (५) अप.२।१९७ द्रोह (र्मोह); व्यक.१५८; स्मृच.