________________
।पया ।
वेतनानपाकर्म (१) उपधया व्यापारफलेन शस्यादिना भृतः,। प्रतिश्रुत्य न कुर्याद्यः स कार्यः स्याद्वलादपि। तेन भक्ताच्छादनभृतादन्य इत्यर्थः । नारदीयं च स चेन्न कुर्यात्तत्कर्म प्राप्नुयाद्विशतं दमम् ।। दशमांशकल्पनं सीरवाहकेतरभतकविषयम् ।
स्वामिदोषसंबन्धी विधिः । *व्यक.१५६
नेयुक्तः सन्भृतको विदधाति यत् । (२) कथमत्र व्यवस्थेत्यपेक्षिते स एवाह-भक्ते. तदर्थमशुभं कर्म स्वामी तत्रापराध्मयात् ॥ ति । अशनाच्छादनाभ्यां भृतः कृषीवलो लाङ्ल- (१) तदर्थ स्वाम्यर्थ, अशुभं चौर्यादि, स्वामी विकृष्टक्षेत्रजातसस्यात्पञ्चमं भागं गृह्णीयात् । ताभ्याम. तत्रापराध्नुयात् स्वामिन एव तत्र दोषो न तु भृतकस्ये. भृतस्तु तृतीयं भागमित्यर्थः । अथवा यत्र इयद्दास्यामीति | त्यर्थः ।
व्यक.१५८ परिभाषाया अभावस्तत्र मनूक्तं (८।१५७) द्रष्टव्यम् । (२) अशुभं कर्म सीमोल्लङ्घनाद्यन्यायेन क्षेत्रकर्ष
+स्मृच.२२० णादिकं स्वाम्यनुज्ञया भृत्येनाशुभकर्मकरणे स्वामिनो भृतकदोषसंबन्धी विधिः
दण्ड इति वक्तुमिदमुक्तम् । स्मृच.२०४ भृतकस्तु न कुर्वीत स्वामिनः शाठ्यमण्वपि । कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृते । भृतिहानिमवाप्नोति ततो वादः प्रवर्तते ॥ राज्ञा दापयितव्यः स्याद्विनयं चानुरूपतः ।। - ततः शाठ्यकरणाद्विवादः स्वामिना सहासख्यप्र.
कात्यायनः वर्तने तत्र पराजितो भृतकः शाठ्यानुसारा तिहानिमवा- सदोषभृतकसदोषवाहकसदोषस्वामिसंबन्धी विधिः प्नोतीत्यर्थः।
'स्मृच.२०२ कर्मारम्भं तु यः कृत्या सिद्धिं नैव तु कारयेत् । गृहीतवेतनः कर्म न करोति यदा भृतः । बलात्कारयितव्योऽसौ अकुर्वन् दण्डमर्हति ॥ समर्थश्चेद्दम दाप्यो द्विगुणं तच्च वेतनम् ॥ 'विघ्नयन् वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ।। (१) समर्थश्चेन्न करोतीति संबन्धः। व्यक.१५७ ।
. x वस्तुतः वृद्धमनोरिदं वचनम् । (२)दमं शक्त्यपराधानुसारेण राज्ञे दद्यात् । गृहीतं
(१) विर.१६० त्तत्कर्म ...म् (द्दोच्च भृतः कर्म यथोच वेतनं द्वैगुण्येन स्वामिने दद्यादित्यर्थः ।
दितम् );चन्द्र.५२ शतं (गुणं); ब्यप्र.३२५ वृद्धमनुस्मृच.२०२ वृहस्पती;सेतु.१६९.
(२) अप.२।१९७; व्यक.१५८; स्मृच.२०४ यत् * विचि. व्यकवत् ।
(यः); घिर.१६२; विचि.७६-७७; दवि.८५, सवि.
३०१ स्मृचवत् । + पमा., सवि. स्मृचक्त् ।
चन्द्र.५३, व्यप्र.३२९ स्मृचवत् । १६८ विचिवत् ; समु.१०१, विव्य.४१ भृतः सीरात्
व्यउ.८८ स्मृचवत् ; व्यम.९३ स्मृचवत् ; सेतु.१७०%, (नभृत्सीरी) स्यात्रि (स्य द्वि) शेष व्यकवत् .
समु.१०१ स्मृचवत् ; विव्य.४२ तत्रापराध्नु (तत्पुनराम). (१) अप.२।१९३; व्यक.१५६-१५७; स्मृच.
(३) अप.२।१९८ भृते (भृतेः); ब्यक.१५९; स्मृच. २०२ विर.१५९; पमा.३२४ मिनः (मिना) निमवा
२०४; विर.१६५ अपवत् पमा.३३२, विचि.७७ अप
वत् ; व्यप्र.३३० द्विनय (वेतन); व्यङ.८८ व्यप्रवत् । (नि समा) ततो (तदा); सवि.२९९ वादः (हानिः);
व्यम.९३ व्यप्रवत् ; विता.६५२ व्यप्रवत् ; सेतु.३२० समु.१०१.
अपवत् समु.१०२. - (२) अप.२।१९३; व्यक.१५७; स्मृच.२०२, विर. (४) अप.२।१९३ ऽसौ (स्याद् ) नारदः व्यक.१५७ १५९; पमा.३२४ विचि.७५; स्मृचि.२०; नृप्र.२५) | सिद्धि (सर्व) तु का (च का); स्मृच.२०३, विर.१६० सिद्धिं सवि.२९९ तवेतनः (त्वा वेतनं) नारदः, चन्द्र.५२ (सर्व) पमा.३२५ विरवत् ; सवि.२९९; व्यप्र.३२५; यदा भृतः (कदाचन) तच्च (तत्र); व्यप्र.३२५; विता. | विता.६४८ सिद्धिं (सिद्ध); समु.१०१. ६४७ तच्च (तत्र); सेतु.१६९; समु.१०१, विव्य.४१ (५) स्मृच.२०३ णां भृतिम् (णं भृतम् ); पमा.३२७, श्चेद् (स्तु).
| व्यप्र.३२७ विघ्नयन् (विघ्नं यो); समु.१०२ स्मृचवत् .