SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् (२) परस्य गृहाङ्गणे गृहं कृत्वा हाटं दत्त्वा वसेद् । (१) स्तोमेन भाटकेन घृततैलादिद्रव्यान्तरप्रापणार्थ यः, स तद् गृहीत्वा गृहोपकरणं निर्गच्छेत् पूर्णे समये। यानि मृन्मयानि भाण्डानि तानि स्तोमवाहीनि, तानि गहोपकरणं दादि । त्यक्त्वा सर्वे भाण्डं हित्वा पूर्णभाटककालानि तत्स्वामिनमुपानयेत् । तेषां मध्ये निष्कामेत् । मुधोषितः (भाण्डे ? हाटे) न विनोषितः । यत्तदवलेपाद्भग्नं प्रध्वस्तं वा तत्स्तोमग्रहीतुराभवेत् । तस्य तदेव दानं वासनिमित्तम् । नाभा.७।२२ नेतरेण तद्देयमित्यर्थः । एतच्च संप्लवादन्यत्र । संप्लवे तु स्तोमाद्विना वसित्वा तु परभूमावनिश्चितः। । भाण्डस्वामिने भग्नादिभाण्डमूल्यं देयम् । संप्लवो द्रव्या निर्गच्छंस्तृणकाष्ठानि न गहीयात् कथंचन ॥ । न्तरेणाऽऽस्फालनम् । xअप.२।१९८ योन्येव तृणकाष्ठानि त्विष्टका विनिवेशिताः । (२) स्तोमो वेतनं, संप्लवो राजदैविकम् । तेन राजविनिर्गच्छंस्तु तत्सर्व भूमिस्वामिनि वेदयेत् ॥ | दैविकमन्तरेण विघटितं शकटादि ग्रहीतुरेव समाधेयं (१) निवेदयेल्लाभयेत्प्रापयेदिति यावत् । लाभार्थस्य | स्यादिति पूर्णकालं तत्स्वामिने समर्पणीयमित्यर्थः। विदे रूपमिदम् । व्यक.१६१ +विर.१६९ (२) स्वामिनि स्वामिने वेदयेन्निवेदयेदित्यर्थः। अनि बृहस्पतिः श्चित इति वदंस्तृणकाष्ठादिग्रहणाग्रहणपरिभाषाविहीन सीरवाहकभागविधिः . विषयमेतदिति दर्शयति । परिभाषितविषये तु यथा | 'त्रिभागं पञ्चभागं वा गहीयात् सीरवाहकः॥ परिभाषा कृता तथैव स तद्गृहीत्वा निर्गच्छेदिति व्यवस्थितविकल्पश्चायम् । स्मृच.२०२ मूलग्रहव्यतिरिक्तविषयमित्याचाराविरोधाय कल्पनीयम् ।। भक्ताच्छादभृतः सीराद्भागं गृहीत पञ्चमम् । शम्भुस्तु तद्गृहीत्वेत्यस्य गृहं गृहीत्वा गृहोपकरणं गृही. जातसस्यास्त्रिभागं तु प्रगृह्णीयादथाभृतः ॥ स्वेति यावदिति व्याख्यानं कृतवान् । तत्तणकाष्ठादिकमित्यादिना विरुद्धमित्युपेक्षणीयम्। स्मृच.२०५ ४ स्मृच., पमा., व्यप्र.अपवत् । स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत्। + विचि., चद्र. विरवत् । ग्रहीतुराभवेद्भग्नं नष्टं चान्यत्र संप्तवात् ॥ २।१९८ नासंवत्, वृद्धमनु, व्यक.१६१, स्मृच.२०५; + व्यप्र. स्मृचवत् । * नाभा. अशुद्धत्वान्नोद्धृतम् । विर.१६९ कालान्युपान (कालंतु पाल); पमा.३२२ भवे (१) नास्मृ.९।२१ स्तोमाद्वि (स्तोमं वि) श्चितः (च्छतः) (वहे) चान्य (वान्य); विनि.७९ लान्यु (लेऽप्यु) चान्य कथं (कदा); अप.२।१९८ स्तोमादिना (स्तोमादिना); व्यक. (वान्य); सवि.३०१ नये (वहे) भवे (वहे) वात् (वः); १६१ वसि (युषि) पर...तः (परं भावं नियच्छत:); स्मृच. चन्द्र.५४ पूर्णकालान्यु (कृतकार्याण्यु) तुरा (तुर्वा); ब्यप्र. २०५ ठानि (छादि); विर.१६८ स्मृचवत् ; पमा.३३१ ३२९; व्यउ.८८ काला (पाना) सेतु.१७३ लान्यु (लेऽप्यु); स्मृचवत् ; विचि.७९ स्तोमाद्वि (स्तोमं वि) श्चित: समु.१०२. (ग्छतः) च्छंस्तृण (च्छत्तृण); सवि.३०१ श्चितः (च्छतः) | (१) अप.२।१९४; व्यक.१५६, स्मृच.२०२, विर. धानि (छादि) हारोतः, व्यप्र.३ २९; न्वउ.८८ यात् (त); | १५७; पमा.३२२, विचि.७४; नृप्र.२५, सवि.२९८) ग्यम.९३ अपवत्, पू., सयु.१०२ वसि (बुषि) छानि । वीमि.२११९४; व्यप्र.३२४; ब्यम.९२; विता.६४४ (छादि); विन्य.४२ विचिवत् . | सेतु.१६८; समु.१०१. (२) अप.२।१९८ शिताः (शिता); व्यक.१६१ भूमि- (२) अप.२२१९४; व्यक.१५६ यादथा (तोपधा); स्मृच. स्वामिनि (भूस्वामिनि नि); स्मृच.२०५ अपवत् ; विर.१६८ २०२; विर.१५८ राद्भा (रभा) शेषं व्यकवत् ; पमा.३२२ व्यकवत् ; पमा.३३१ सवि.३०१-३०२ त्वि...ताः (इष्टका | स्यात् (स्यो) याद (यात्त); विचि.७४ भृतः सीराद् (नभूवा निवेशिता) हारीतः, व्यप्र.३२९; व्यउ.८८ व्यम.९३, सीरी) भ्यात्रि (स्यत्रि) शेष व्यकवत् ; सवि.२९८ भक्ता विता.६५३ स्वामिनि (स्वामी नि); समु.१०२. (वस्त्रा) सीरा (साररा) दथा (दथो)। बीमि.१९४ गृहीत (३) नासं.७।२३ चान्य (वान्य); नास्मृ.९।२२; अप. (भुञ्जीत) पू.; व्यप्र.३२४; व्यम.९२; विता.६४४ सेतु.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy