________________
वेतनानपाकर्म
पण्यस्त्रीविधि:
नाभा. ७/२०
शुल्कं गृहीत्वा पण्यस्त्री च्छन्ती द्विगुणं वदेत्। अनिच्छन् शुल्क दाताऽपि शुरु कहानिमवाप्नुयात्। वेश्या (भाण्डं ?) हाटं गृहीत्वा तं नेच्छन्ती तच्छुल्कं द्विगुणमावहेत् । व्याधिता सश्रमा व्या राजकर्मपरायणा । आमन्त्रिता च नागच्छेदवाच्या वडवा स्मृता ॥ अवाच्या निर्दोपा । वडवा पण्यस्त्री । व्यक. १६० अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रियम् । अक्रमेण तु संगच्छेद् घातदन्तनखादिभिः ॥ योनयः समाकाभिर्वाऽपि वासयेत् । शुल्कं सोऽष्टगुणं दाप्यो विनयं तावदेव तु ॥
(१) ना. ७२० नं. (स्ता) पू. नास्मृ. २१८ गु मिला. २२९२ शुक्रदाता (द -शुल्को); अप. २।१९८३ व्यक. १६०१ स्मृच.२०६; विर. १६६६ पमा. ३३३३ विचि. ७८; स्मृचि. २७ मितावत् ; नृप्र. २५ पू. सवि . ३००; व्यप्र. ३३०; व्यउ ८८ दाताऽपि दातु १३८-१३९ क्... स्त्री (गृहीतवेतना बेवा) शेर्पा मितावत्; विता. ६५४ शुल्कं (मूल्यं) मनुः : ८११ मितावत् ; सेतु. १०२३ सामु. १०२६ विश्य.४२ दाताऽपि (दस्यापि ).
(२) मिता. २।२९२ च ( चेत्) वाच्या (दण्ड्या); अप १९८ मा (अ) कर्म (धर्म) वाया (बारा) स्मृतिः व्यक १६०; स्मृच. २०६ धिता सश्रमा ( घिना संभ्रमा) वाच्या (वाक्या) स्मृत्यन्तरम् ; विर. १६६ कर्म (धर्म) च (तु) स्मृति: ; पमा ३३३ सश्रमा ( संभ्रमा) स्मृति:; विचि. ७८ स्मृतिः; सवि. ३००-३०१ प्रभावत्, बृहस्पतिः; व्यप्र. ३३० बृहस्पतिः ४०२ मितावत्; व्यउ.८८ बृहस्पतिः : १३८ दिविता.६५४स्पतिः ८१० मितावत् सेतु. १०२ मृतिः विम्प४२) रत् (३) नालं. ७।२० स्तथा ( स्तदा) पू.; नास्मृ. ९।१८ नासंदमिता २१२९१ अ... छे (आक्रमेण च गच्छन्) अप. २१९८ गच्छेद् (गच्छन् । व्यक. १६० यात (वातं) | (-); च. १०६ अक्रमेण तु ( मतिक्रमेण ) विर. १६६ तु सं... दन्त (च संगच्छन् घातयंस्तु); पमा. ३३३ दन्त (वेद्वा); सवि . ३०१ ; व्यप्र. ३३०; व्यउ. ८९; विता.८११ मान्) ...च्छे संग) समु. १०२ (च). (४) नासं. ७ २१ यः समाक्रामेद (क्रमते यस्तु
);
शुकं
.
८५१
(१) अक्रमेण कामशास्त्रोक्तविध्यतिक्रमेण । अपोनी मुखादी समाक्रामेत् मैथुनं कुर्यात् । बहुभिर्वा । - सयेत् आत्मार्थ भाटयित्वा बहुभिः पुरुषैपोजयेत् ।
व्यक. १६०
(२) शुल्कं दत्त्वा प्रविष्टोऽनिच्छयामयोनी अन्यस्मिन् प्रदेशे शुक्लोत्सर्ग बलात् कुर्याद् अनुगुणं तच्छुल्कं नामा. ७।२१
दाप्यः ।
'वेश्याः प्रधाना यास्तव कामुकास्तद्गृहोपिताः । तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥ प्रधाना इति स्त्रीलिङ्गनिर्देश आर्पः, तत्समुत्थेषु होतिकामुकसंवन्धेषु संशये वेश्याकामुकविप्रति
पत्तिजे ।
व्यक. १६०
भूमिगृहभाण्डेषु भावविभ
पेरभूमौ गृहं कृत्वा स्तोमं दवा वसेत्तु यः । स तद्गृहीत्वा निर्गच्छेतृणकाष्ठेष्टकादिकम् ॥ (१) स्तोमं वासमूल्यम् |
व्यक. १६०
सोs (शुल्कम) नयं ता (नयस्ता ) तु (च) ; नास्मृ. ९/१९यः (वा ); मिता. २ २९२ यः समाक्रामेत् ( वाsभिगच्छेयो) शुल्कं सोs (शुल्कम); अप. २ १९८६ व्यक. १६० (=); स्मृच.२०६ वासवेद (साधनैः) विर. १६६ (-); पमा. ३३३ ऽपि (वि) सोs (त्व) : विचि ७८ मत्स्यपुराणम् ; सवि. ३०१; व्यप्र. ३३०; व्यउ.८९; विता. ६५४ उत्त., क्रमेण बृहस्पतिः ८११ मितात् सेतु. १७२ मत्स्यपुरागम् समु. १०३ स्मृचवत्; विव्य. ४२ मत्स्यपुराणम् .
;
(१) मिता. २ । २९२; अप. २ । १९८३ व्यक. १६०; स्मृच. २०६ या वस्त्र (वेतन) विर. १६७३ पमा. २३४ सुचवत् विधि.७९ स्मृचवत् नृप. २७६ सवि. ३०१ स्मृचवत्; व्यप्र. ३३०; व्यउ. ८९१ विता. ८११; सेतु. १७२६ समु. १०३ स्मृचवत्.
(२) नासं. ७।२२ परभूमौ (परा जिरे) तृण.., कम् (त्यक्त्वा सबै सुपोषित) नास्सु. ९२० परभूमौ ( पराजिरे ) अप. ); २ १९८; व्यक. १६०१ स्मृच. २०५; विर. १६८६ पमा. ३२१ काष्टकादिकम् (काष्ठानि पेष्टकाम्) बिचि ७९ दया ( कृत्वा); नृप्र. २७ तृण... कम् (त्यक्त्वा सर्वमुपोषितः); सवि. ३०१ हारीतः ; व्यप्र. ३२९१ व्यउ ८८; व्यम. ९३; विता. ३५३३ सेतु. १०३ कांड (काष्टष्टि) समु. १०२.
दत्वा
|