________________
बेतनानपाकर्म
८४९ (३) अतिक्रमे दोषविवक्षया विधिस्तावदुच्यते । तव | भृतकदोषसंबन्धी विधिः । स्वामिदोषे विभिः । कर्म करिष्यामीत्यभ्युपगम्य प्रतिग्रहसद्भावे कारयिता कर्माकुर्वन् प्रतिश्रुत्य कार्यों दत्त्वा भतिं बलात् । तस्मै भृत्याय यथाकृतमुभाभ्यां तथा भृतिं दद्यात् । भृतिं गृहीत्वाऽकुर्वाणो द्विगुणां भृतिमावहेत् ।। आदौ वा प्रत्यायितश्चेत्, कर्मणो मध्ये वार्धकृते, अव- (१) प्रतिश्रुत्येत्येतत्प्रारम्भस्याप्युपलक्षणम् । साने समाप्ते वा यथा परिभाषितम् । कर्मणो यद् विनि
. स्मृच.२०३ श्चितं कमोद्दिश्योभाभ्यामनुमतम् । नाभा.७।२ (२) तव कर्म करिष्यामीति भृतिं निश्चित्य प्रति
भृतावनिश्चितायां तु दशभागमवाप्नुयुः । ज्ञायाकुर्वाणो यथोक्तां भृतिं दत्त्वा बलाद् बन्धना दिना लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥ कार्यः । ण्यन्तः, कारयितव्य इत्यर्थः । गृहीत्वा भृतिं
(१) दशभागं दशमं भागमित्यर्थः । गोवीर्य पाल्य- शाठयादकुर्वाणः परिभवाद्वा, द्विगुणां भृतिमावहेत् । मानगवादिपशुप्रभवं पयःप्रभृति अवाप्नुयुः। यथा- । दण्ड एकगुणः गृहीत इतरः। नाभा.७५ क्रमेणेति शेषः।
स्मृच.२.१ कालेऽपूर्णे त्यजन्कर्म भृतेन शमवाप्नुयात् । (२) वणिग् लाभस्य दशभागं लभेत, गोपोऽपि स्वामिदोषादपक्रामन् यावत्कृतमवाप्नुयात् ॥ गयां दशम, कर्षकोऽप्यबीजसस्यस्य दशम, बीजं समुदा- (१) यस्तु कालविशेषादधिकं कर्म प्रतिज्ञया यात् स्वामिने दत्त्वा शेषरय दशमं, सर्वत्र वा मूलद्रव्यं | प्रतिज्ञातकालापूर्तावेव कर्म त्यजति तं प्रत्याहमुक्त्वोदयस्य दशमं भागम् । नाभा.७१३ काले पूर्णे त्यजन्निति । अस्मिन्नेव विषये महाउपस्कररक्षणं भृत्यकर्म -
पारुष्यकरणादिस्वामिदोषतस्त्यजन् भृत्यो यावति काले कर्मोपकरणं चैषां क्रियां प्रति यदाहितम् । । कर्म तत्कालानुसारेण कल्पितं वेतनं लभत इत्याह आप्तभावेन तद्रक्ष्यं न हम्येन कदाचन ॥ -स्वामीति। ..
स्मृच.२०३ एषां कर्मस्वामिनां कर्मोपकरणं लाङ्गलादिकं | (२) भृतेरखण्डायाः, तेन तद्दोषात्यागे कियत्यपि कृष्यादिक्रियामुद्दिश्य यद्धृत्यपाचे निहितं तत्तेन सदा भृतिर्न देया ।
विर.१६१ निःशाठथेन रक्ष्यमित्यर्थः।
स्मृच.२०२
(१) नासं.७१५; नास्मृ.९।५; विश्व.२।१९७; मेधा. (१) नासं.७३ गमवा (गं समा) वीर्य (बीज); नास्मृ. ८।२१५ गुणां (गुण); मिता.२।१९३ पू.; अप.२। ९।३ नासंवत् ; व्यक.१५५, स्मृच.२०१; विर.१५६; १९३ कार्यो (वायों); व्यक.१५७; स्मृच.२०३ पू.; पमा.३२१ लाभ (लाभ) वणिग्गोप (वणिजोऽय); विचि.७४ | विर.१५९ दत्वा (ऽदत्वा) वहेत् (हरेत् ); पमा.३२५ वहेत् भागमवा (मं भागमा); नृप्र.२५, सवि.२९८ कात्यायन; (प्नुयात् ) विचि.७५ पू.; नृप्र.२५ पमावत् ; वीमि.२।१९३ ग्यप्र.३२४ लाभ (लाभ); व्यउ.८७ व्यप्रवत् ; विता.६४४ पू.; व्यप्र.३२५; व्यउ.८७ पू.; व्यम.९२ पमावत् ; विता. लाभगोवीर्य (लाभं गोबीज); सेतु.१६७ लाभ (लाभे) शेषं ६४७ पमावत् ; सेतु.१६९ पू.; समु.१०१. विचिवत् ; समु.१०१ विन्य.४१ विचिवत् .
(२) नासं.७७ भतेर्ना (भतिना) उत्तरार्धे (स्वामिदोषादप(२) नासं.७।४ यदाहि (यदर्पि) उत्तरार्धे (आप्तभावेन क्रामेद् यावत् कृतकमालभेत्); मेधा.८।२१५ भृते...त् कुर्वीत न जिह्मेन समाचरेत्); नास्मृ.९।४ (क्रियोपकरणं (भूतिनाशनमर्हति) पू.; अप.२।१९४ भतेर्ना (भतिना); व्यक. चैषां क्रियां यत् प्रत्युदाहृतम् । तत्स्वभावेन कुर्वीत न जिझेन १५७ स्मृच.२०३; विर.१६१ दपक्रामन् (दकरणे) त्कृत समाचरेत् ॥ ); विश्व.२।१९७ यदाहि (यदर्पि) उत्तराधे (बृति); पमा.३२६ विरवत् ; विचि.७६ दप (दपा); (आप्तमावेन तत्पाल्यं न जिह्येन कथञ्चन); व्यक.१५६ चैषां स्मृचि.२० उत्त.; नृप्र.२५, सवि.३००, चन्द्र.५३; (तेषां); स्मृच.२०२; विर.१५८ कदाचन (कथञ्चन); पमा. वीमि.२।१९३ उत्त.; व्यप्र.३२६, विता.६४८ स्वामि ३२४ चैषां (तेषां) यदाहि (यथाहि); नप्र.२५ उत्तरार्थे (आत्म- (रोगी) यावत्कृत (तावत्काल); सेतु.१७०, समु.१०२; भाषेन यत्कुर्यात् न जैम्येन कदाचन);सवि.२९९ समु.१०१. | विष्य.४१ पू.