________________
८४८
व्यवहारकाण्डम्
.. (३) आद्यचकारेण क्रेतृविशेषादिकं द्वितीयचकारेणामूलहासं समुच्चिनोति ।
Xवीमि
अनेक मूल्य साध्यकर्म वेतनविधिः
'यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥
(१) असमाप्तकर्मत्यागे तु वेतनहानिप्राप्तावपवादः - यो यावदिति । यथेच्छयेत्यर्थः । स्वाम्यपि शाटना कारयन् यथाकृतं वेतनं दाप्यः स्मृत्यन्तरानुसारात् । विश्व. २२०० (२) अनेक भृत्यसाध्य कर्मणि भृतिदानप्रकारमाहयो यावदिति । यदा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेद्याध्याद्यभि - : भवादुभाभ्यां, अपिशब्दाद्बहुभिरपि यदि न परिसमापितं, तदा यो भृत्यो यावत्कर्म करोति तावत्तस्मै तत्कृतकर्मानुसारेण मध्यस्वकल्पितं वेतनं देयं न पुनः समम् । न - चावयवशः कर्मणि वेतनस्यापरिभाषितत्वाददानमिति • मन्तव्यम् । साध्ये तुभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं तावदुभाभ्यां देयं न पुनः प्रत्येकं कृत्स्नवेतनं नापि कर्मानुरूपं परिकल्प्य देयम् । ●मिता. (३) अनेक पुरुपैर्यत्साध्यं कर्म, तत्र उभयोरप्यसाध्ये कर्मानुरूपेण वेतनं देयम् । यत्र तु स्वामिकर्मकारयोरुभ योरन्यतरस्य वा साध्यं भवति, तत्र यथा तं यथाविहितं वेतनं कार्यमित्यर्थः । तदभिधानमत्रे । + विर. १५७
नारदः
परिभाषिता परिभाषितवेतनविधिः
भृतानां वेतनस्योको दानादानविधिक्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥
X शेषं मितावत् ।
* स्मृच, वीमि मितावत् । + पारिजातमतं मितावत् । (१) यास्मृ. २।१९६; अपु. २५७।४६; विश्व. २।२०० भोरप्याकुर्याद्वाकृतम्) मिता अप (च) साच्यं शाखं येच्छा. १५५: स्मृच. - २० २; विर. १५७ रसाध्ये (त्साध्यं); पमा. ३२२; विचि. ७४ पू.; व्यप्र. १३ नृप्र. २५६ सवि. २९९ वीमि. विश्वद् ध्यम. २२५
(१) अस्यार्थः । भृत्यानां वेतनस्य वक्ष्यमाणलोकेरुको दानादानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मेत्युच्यते । मिता. २।१९३
(२) भृत्यानां भृत्यर्थ कर्म कुर्वतां वेतनस्य भृतेर्दानादानविधिः क्रमः ईदृशस्य देयं ईदृशस्यादेयं दत्तमप्येवंविधात्प्रत्यादेयं क्वचित् द्विगुणमादेयमित्याद्युक्तं यत्र विवादपदे तत् वेतनस्य भूतेरनपाकर्म अनपनयनमननुरूपकरणं वाऽत्र विद्यत इति व्युत्पत्त्या वेतनानपाकर्माख्यमित्यर्थः । अनेनैव देवादिसाध्य मेदादस्य पदस्यानेकविधत्वमुक्तम् । + स्मृच.४ (३) वेतनं कर्म मूल्यम् । तस्थानपाकर्म भृत्यायाऽसमर्पणं समर्पितस्य परावर्तनं वा । पमा. ३२१. èयाय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् । आदौ मध्येऽवसाने वा कर्मणों यद्विनिश्चितम् ॥
(१) तुभ्यमियद्दास्यामीति यद्वेतनं परिमाणतो विनिश्वितं तत्त्रिधा विभज्य कर्मण आदिमध्यान्तेषु दद्यादित्यर्थः । X स्मृच. २०१
(२) यथाकृतं यथापस्थापितम् । कर्मण आदी मध्ये अवसाने वा आदी पञ्च मध्ये सप्त, अवसाने अष्टाविंशतिरिति क्रमेण इति पारिजातः । विर. १५६
X, व्यप्र. स्मृचवत् ।
+ नाभा. स्मृचवत् । (श्व यः ) ; मिता. २।१९३ भृता (भृत्या); अप. २।१९३ मितावत् ; स्मृच. ४ भृता (भृत्या) विधि (विधिः) वेतन (वेतन); विर. १५६ स्योक्तो... मः (स्योक्तिर्दानाधमनविक्रये ); पमा. ३२१ स्मृचि.२०६ नृप्र. २५ बीमि. २०१९१ मितावत् ; व्यप्र. ३२३; व्यउ ८६; व्यम. ९२; विता. ६४३ मिता राकी ४७९६ सेतु. १६७ श्योको स्मोक्तिः क्रमः (क) समु. १०१ नाबद
;
;
मितावत्.
(१) ना.७२ कमस् (कृतम्) | नास्तु ९३ (भृता); मिता. २।१९३; अप. २ १९३ नासंवत् व्यक. १५५ भृत्या (भृता) क्रमम् ( कृतम् ) वा (च); स्मृच. २०१ या (च) विर. १५६ कमन् (कृतम्) ऽपसाने वा (विरामे च मा. ३२१वा () विधि. ७४ भूला (भूता) कम (कृतम्) मंगो (मंणा) स्मृचि. २० नासंनद नृप्र. २५६ सवि. १९७ ); ;
उ.८७; विता. ६४६; सेतु. १६८ साध्यं चेत्साध्ये स्मृचवत्; व्यप्र. ३२३ (साध्यत्वात् साध्यं); समु. १०१. नासंद राकी ४७९ (२) नासं७१ नास्मृ. ११३ अपु. १५३१८ क्रम (मंग); समु. १०१
;
वा (तु); व्यंउ. ८६; विता. ६४४ सेतु. १५० क्रमम् (काम) मंगो चविध्य४१ विवि विचिवत्.