________________
वेतनानपाकर्म
प्रक्रान्ते सप्तमं भागं चतुर्थ पथि संत्यजन् । पाशुपाल्यं कृर्षि वा यः करोति तस्य तदुत्पन्नोपचय
भृतिमर्धपथे सर्वा प्रदाप्यस्त्याजकोऽपि च ॥ दशमभागभाक्त्वमित्यवसेयम् । विश्व.२।१९८ . (१) कर्मकरवच्च स्वाम्यपि-प्रक्रान्त इत्यादि । (२) भृतिमपरिच्छिद्य यः कर्म कारयति तं प्रत्याहप्रक्रान्तादिसप्तमभागादिक्रमेण त्याजकः स्वाम्यपि कर्म-दाप्यस्त्विति । यस्तु स्वामी वणिक गोमी क्षेत्रिको वा करेभ्यो दाप्यः । स्पष्टमन्यत् । विश्व.२।२०२ अपरिच्छिन्नवेतनमेव भृत्यं कर्म कारयति तस्मा
(२) किं च । प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं द्वाणिज्यपशुसस्यलक्षणात्कर्मगो यल्लब्धं तस्य दशम कर्म यस्त्यजति असौ भृतेः सप्तमं भागं दाप्यः। नन्व- भागं भुत्याय महीक्षिता राजा दापनीयः। मिता त्रैव विषये प्रस्थानविनकृदित्यादिना द्विगुणभूतिदानमुक्तं, (३) सस्यदशमभागभृतिरियमल्पप्रयाससाध्यकृषइदानीं सप्तमो भाग इति विरोधः। उच्यते। भृत्यान्तरो- क्षेत्रकर्तविषयम् । बह्वायाससाध्यकृपक्षेत्रकर्तृविषये त्वाह पादानावसरसंभवे स्वाङ्गीकृतं कर्म यस्त्यजति तस्य बृहस्पतिः 'त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः' सप्तमो भागः । यस्तु प्रस्थानलग्नसमय एव त्यजति तस्य | इति ।
स्मृच.२०१-२०२ द्विगुणभृतिदानमित्यविरोधः । यः पुनः पथि प्रक्रान्ते (४) इदं तु सीरवाहकपरम् ।
वीमि. गमने वर्तमाने सति कर्म त्यजति स भृतेश्चतुर्थ भागं 'देशं कालं च योऽतीयाल्लाभं कुर्याच योऽन्यथा । दाप्यः । अर्धपथे पुनः सर्वां भूतिं दाप्यः। यस्तु त्याजकः तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके । कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्वसावपि (१) यथा स्वामिना निर्दिष्टः कर्मकरः-देशं पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच्चाव्याधि- कालमित्यादि । स्वाम्युक्तदेशकालादिविपर्ययेणान्यथा तादिविषयम् ।
*मिता. वा कर्मणि कृते भृतिदानं प्रति स्वामिनः स्वेच्छा । ___ अपरिभाषितभृतिविधिः
विनयातिरेकाच कर्मकरैरधिके कर्मणि कृते स्वामिना दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । स्वेच्छयैवाधिकं देयमित्यवसेयम् । विश्व.२।१९९ अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता॥ (२) अनाज्ञप्तकारिणं प्रत्याह-देशमिति । यस्तु
(१) अपरिभाष्य वेतनं कर्मणि कृते यद्यपरिभाषि- भृत्यः पण्यविक्रयाधुचितं देशं कालं च पण्यविक्रयाद्यतत्वव्याजेन स्वामी न किञ्चिद् दातुमिच्छेत्, तत्र कथ- कुर्वन् दो दिनोलवयेत्तस्मिन्नेव वा देशे काले च लाभमित्यपेक्षित आह-दाप्यस्त्विति ।
मन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन् स्वयं च न दद्यादिति शेषः । अपरिभाष्य वाणिज्यं भृतके भृतिदानं प्रति स्वामिनश्छन्दः इच्छा भवेत् । याव
दिच्छति तावद्दद्यान्न पुनः सर्वामेव भृतिमित्यर्थः । यदा * स्मृच., वीमि. मितावत् ।
पुनर्देशकालाभिज्ञतया अधिको लाभः कृतस्तदा पूर्व(१) यास्मृ.२।१९८; अपु.२५७४८; विश्व.२।२०२
परिच्छिन्नाया भतेरपि किमपि धनमधिकं स्वामिना त्यजन् (त्यजेत्); मिता.; अप.; व्यक.१५८; स्मृच.२०४
भत्याय दातव्यम् । ,
+मिता. जको (ज्यको); विर.१६३, पमा.३२८; स्मृचि.२०; नृप्र. २५, सवि.३०० सर्वा (सर्व); वीमि. व्यप्र.३२७; व्यउ. * विर. मितावत् । + स्मृच., विर. मितावत् । ८७ विश्ववत् ; व्यम.९३ पू.; विता.६५०; समु.१०२. (१) यास्मृ.२।१९५; अपु.२५७।४५ लाभं (कर्म)
(२) यास्मृ.२।१९४; अपु.२५७।४४; विश्व.२।१९८ । स्यात् (तु); विश्व.२।१९९ लाभ (कर्म); मिता.. क्षिता (भता); मिता.; अप.प्यस्तु (प्यस्तद् )णिज्य (णिज्या); अप.; व्यक.१५५ अपुवत् ; स्मृच.२०२, विर.१५७ व्यक.१५५ विश्ववत् । स्मृच.२०१७ विर.१५६ विश्ववत् ; अपुवत् ; पमा.३२३ तत्र स्यात् (तदा तु); स्मृचि. पमा.३२२; स्मृचि.१० में भाग (मो भागो) क्षिता (भूता); २० कृतेऽधिके (अधिकं कृते); सवि.२९८ ऽधिकं (रिक्थं); नृप्र.२५, सवि.२९८, पीमि.; व्यप्र.३२४, व्यउ.८७; वीमि.; व्यप्र.३२४; व्यउ.८७, विता.६४५, समु. ग्यम.९२; विता.६४४; समु.१०१.
म्य. का. १०७