________________
व्यवहारकाण्डम्
(३) सुदीर्घस्यापि कालस्य दीर्घेणापि कालेन कुर्यादि- र्वन् द्विगुणां भृति स्वामिने दद्यात् । यदा पुनरभ्युपगतं त्यन्वयः।
- मवि. कर्म अगहीते एव वेतने त्यजति तदा समं यावद्वेतन, (४) यस्त्वार्तः स्वार्तिसमये धनाद्यभावेन न कारयति मभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाऽङ्गीकृतां भृति किं त्वार्त्यपगमानन्तरं स्वयं करोति तत्राते दीर्घकालतया दत्वा बलात्कारयितव्यः । तैश्च भूत्यैरुपस्कर उपस्करणं कालक्षेपेऽपि भृत्यदोषाभावाद्वेतनमसौ निर्विवादं लभत लाङ्गलादीनां प्रग्रहयोक्त्रादिकं यथाशक्त्या रक्षणीयमितइत्याह-आर्तस्त्विति । स्मृच.२०३ रथा कृष्यादिनिष्पत्त्यनुपपत्तेः।
मिता. एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः।। (३) दाप्य इति । स्वामिने दद्यात् न तु राज्ञे दण्ड. ___ वेतनादानकर्मण इति विवादपदस्यास्य नामधेय- मित्यर्थः ।
... स्मृच.२०३ मेवमेतत्तेन न चोद्यमेतत् । कथं वेतनस्यादानकर्मोक्तं (४) गृहीतवेतनो भतकोऽधिकर्मकृच्च। वीमि. यावता दानकर्माप्युक्तं 'तल्लभेतैव वेतनम्' इति । आयुधीयभारवाइकादिदोषसम्बन्धी विधिः । त्याजकस्वामिदोषनाम्नो हि येनकेनचिदन्वितेन संबन्धिना नामता न
संबन्धी विधिः। विरुद्धा । न हि यावन्तः तत्रार्थास्ते सर्वे प्रवर्तन्ते । अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । तथा चामिहोत्रे यद्यप्यमिप्रजापत्योहोमस्तथाप्यग्निहोत्र- प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ मिति नाम प्रवर्तत एव । तदुक्तं तत्रैवं स्थूणा दर्शे या (१) शाठ्येनैव च अराजदैविकादित्यादि । च समानीचा स्यादिति । मेधा.
विश्व.२०१ याज्ञवल्क्यः
(२) आयुधीयभारवाहको प्रत्याह-अराजदैविक। कर्मत्यागिभृतकविधिः । उपस्कररक्षणं भृत्यधर्मः। मिति । न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् । तद्यदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेअगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ णासौ तद्भाण्डं दापनीयः । यः पुनः विवाहाद्यर्थ मङ्गल' (१) परिभाषाप्रसङ्गेन स्वामिकर्मकरयोः परिभाषानु- वति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्रागङ्गीसारिव्यवहारव्यभिचारे विनयं वक्तुमाह-गृहीतवेतन कृत्य तदानीं न करिष्यामीति प्रस्थानविघ्नमाचरति इति । गृहीत्वा वेतनं कर्म तुल्यं न कुर्यात् , ततो गहीत- तदाऽसौ द्विगुणां भूतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मवेतनो द्विगुणमावहेद् दद्यादित्यर्थः । अगृहीते तु वेतने निरोधात् ।
मिता. सम यावत् पारिभाषिक वेतन दत्त्वा कम काय कारयि. (३) 'भृत्यै रक्ष्य, उपस्करः' इत्युक्तं, तत्राऽरक्षणे तव्यम् । सर्वकर्मकरैश्चाप्तवेतनैरुपस्करः समर्पितो यः कर्मप्रातिकल्ये च दण्डमाह-अराजदैविकमिति । तुकर्मकरणार्थ, स पालनीयः। विश्व.२।१९७ शब्देन राजदैविकनष्टं व्यवच्छिनत्ति । प्रस्थानविघ्न
(२) संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं कारी भूतको भृत्यान्तरासंभवे द्विगुणां भृति प्रकर्षण प्रस्तूयते । तत्र निर्णयमाह-गृहीतवेतन इति । ताडनादिनाऽतिशयपीडाकरेण प्रकारेण दाप्यः । एवगहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकु
कारेण कालान्तरे कर्मकारणव्यवच्छेदः। चकारेणार्ध
मार्गे विलम्बातिशयकारिणः समुच्चयः । बीमि. (१) मस्मृ.८१२१८गोरा. एष (एवं).
(२) यास्मृ.२।१९३; अपु.२५७।४३, विश्व.२।१९७ (१) यास्मृ.२।१९७; अपु.२५७।४७; विश्व.२।२०१ दाप्यो (कार्य) रक्ष्य (पाल्य); मिता. अप.व्यक.१५७; स्मृच. विकं (विकात्) कच्चैव (कर्ता च); मिता.; अप. २०३ तृतीयपादः; विर.१५९ वहेत् (हरेत् ); पमा.३२४ विकं (विकात्); व्यक.१५८ अपवत्; विर.१६२ विकं उत्त.; विचि.७५ मृत्यै (भूत), नृप्र.२५, वीमि.; व्यप्र. (वकात्); पमा.३२८; स्मृचि.२०, सवि.३०० णां १२५ चतुर्थपाद विना; व्यउ.८६; विता.६४७, सेतु. भूतिम् (णं स्मृतम् ); वीमि.; व्यप्र.३२७ उत्त.; ब्यम. १६९ समु.१०१ विम्य.४१ विरवत् ।
१९३ उत्त. विता.६५० उत्त. समु.१०२.