________________
वेतनानपाकर्म
८४५
महानत्र युक्तः । यजमानस्य च यन्नष्टं तद्दापनीयाः।। कारितं स्यात्स्वां भृतिं दत्वा तदा तत्सममसौ स्वस्थः दीक्षोपसद्देवव्रतैः शरीरापचये समुत्थातव्यम् । अन्यो। कारयितव्यः । अथापि स्वामी बयान मे किंचित्कर्तव्ययः शिल्पी कंचन कर्मणि प्रवर्तयति तडागखनने | मस्तीति । तत्रापि कृतानुरूपेण लभेतैव यथोक्तमार्त्तः । देवस्य गृहकरणेऽहं ते समापयिता प्रवर्तस्वेति, पश्चा
मेधा. चापसरेत् तेन स्वामिनः क्षयव्ययायासाः सर्वे संवो- | (२) यस्त्वपगतव्याधिः स्वस्थ एव वा आलस्यादिना ढव्याः । भाण्डवावणिग्न्यायेन । एष हि न्यायः । स्वारब्धं कर्माल्पोनं न करोति परेण वा न समापयति कात्यायनेन सर्वत्रातिदिष्टः । भाण्डवाहकदोषेण वणिजो तस्मै वेतनं न देयमिति ।
मिता.२।१९८ यदि द्रव्यं नश्येत्तद्भाण्डवाहको वहेत् । 'यो वाऽन्यः कस्य- (३) यथोक्तं यथाप्रतिश्रुतम् । अप.२।१९३ चित्कर्मणि धनमाबध्यार्धतो निवर्तेते'ति कात्यायनीये सूत्रे (४) यथोक्तमार्ने स्वस्थे वा यः प्रकार उक्तः । धनमाबध्याऽऽसज्य धनध्ययं कारयित्वा यद्यर्द्धकृते
मवि. निवर्तेत सोऽपि तद्बहेदित्यनुषङ्गः । एवं योऽपि पाण्मास्यः (५) किंचिन्मात्रा सिद्धौ तु पूर्वोक्तमेव दण्डं वर्ज सांवत्सरो वा यथोपपादककर्मकारी भक्तदासस्तस्याप्येष भवतीत्याह स एव-यथोक्तमार्त्त इति । स्वस्थो न एव न्यायः । आह च नारदः--कर्माकुर्वन्प्रतिश्रुत्य कारयेदिति वदन् स्वस्थेऽपि स्वयं कर्तृत्व नियमो नास्तीति कार्यों दत्वा भृतिं बलात् । भृतिं गृहीत्वाऽकुर्वाणो दर्शयति ।
स्मृच.२०३ द्विगुणं भृतिमावहेत् ॥ 'कालेऽपूणे त्यजन् कर्म भति- (६) किंचिच्छेषस्यापि कर्मणो वेतनं न देयम् । ममु. नाशनमर्हति ॥
मेधा.
निर्दोषो भृतकः तद्वतनं च (२) तदल्पदण्डत्वाद्भागासिद्धिविषयम् । दानप्रति- आर्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः । षेधादत्तमप्यदत्तप्रायत्वात्प्रत्याहरणीयम् । स्मृच.२०३ सुदीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ।।
(३) यत्र वेतनं गहीतं कर्मारम्भश्च न तत्राह- (१) अनार्तस्य दण्ड उक्तो भतिहरणं च । आर्त्तभृतोऽनात इति । अनातः कर्माकरणहेतुराजदैवोप- स्येदानीमुच्यते-आर्त्तस्त्विति । आत्तों यो भयोई. घातरहितः।
विर.१६० कृतं कर्म यदि हित्वा गच्छेत्स स्वस्थः सन्पुनरागत्य (४) अर्धन्यूनकर्मकरणविषयमिति मदनरत्ने । यथोक्तमादौ तत्कुर्यात् । बहनाऽपि कालेन पीडया
व्यप्र.३२६ मुक्तः प्रत्यागतः कृतकर्मशेषे लभेतैव वेतनम् । मेधा. यथोक्तमातः सुस्थो वा यस्तत्कर्म न कारयेत् । (२) यदा पुनर्व्याधावपगतेऽन्तरितदिवसान्परिगणय्य न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ पूरयति तदा लभत एव वेतनम् । मिता.२।१९८ (१) अथवा स्वामी नो वारयत्यनेन च तत्कर्म
x गोरा., ममु., विर., मच., भाच. मेधावत् । * गोरा., मवि., ममु., मच., नन्द., भाच. मेधावत् । (१) मस्मृ.८।२१६ सुदीर्घ (स दीर्घ) स्वं (तत्); मिता, (१) मस्मृ.८।२१७ ग. पुस्तके सुस्थो (स्वस्थो) इति २।१९८ सुदीर्घ (स दीर्घ); अप.२।१९३ स्वं (स); ब्यक. पाठः, मिता.२।१९८ सुस्थो (स्वस्थो); अप.२।१९३ १५७ सु (अ) स्वं लभेतैव (लभेतैव च); स्मृच.२०३ स्वं मितावत् ; ब्यक.१५७ मितावत् ; मवि. मितावत्; लभेतैव (लभेतैव च); विर.१६० आत...स्थः (आर्तः कुर्यास्मृच.२०३, विर.१६०; पमा.३२६ सुस्थो वा यस्तत् त्सुसुस्थः) स्वं लभेतैव (लभते च स); पमा.३२९ स्वं (तत्); (स्वस्थो वा यस्तु); विचि.७६; मच. मितावत् ; बीमि.२ विचि.७६ तस्तु (र्तोऽपि) स्वं (स); मृप्र.२५, चन्द्र.५२ १९८मितावत् ; व्यप्र.३२६; व्यउ.८१. मितावत् ; व्यम.९२ स्वं लभेतैव (लभते स तु); वीमि.२।१९८ मितावत् ; व्यप्र. मितावत् विता.६४८ सुस्थो (स्वस्थो) मल्पोन (मल्पेना); सेतु. ३२६ पमावत् ; व्यड.८९ मितावत् ; व्यम.९२, विता. १६९: समु.१०२ मितावत् ; विव्य.४१ भाच.मितावत्. | ६४८ स्वं लभेतैव (लभेतैव च); सेतु.१७० स्वस्थः (मुस्थः) स्पेनं.
स्वं (स); समु.१०२.