________________
व्यवहारकाण्डम् तथा वेतनं लभेत । साक्षिप्रत्ययमेव स्यादिति, अन्योन्य संघेन परिहृतस्यार्धदण्डः । इति भृतकाधिकारः। विप्रतिपत्तौ साक्षिप्रमाणकमेव वेतनं देयम् । साक्षि
मनुः णामभावे, यतः कर्म ततोऽनुयुञ्जीत यत्र तादृशं कर्म
वेतनानपाकर्मप्रतिज्ञा कृतं तत्र कियद्दत्तमिति पृष्ट्वा जानीयात् । नदीवेगे- | अतःपरं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ।। त्यादि । नदीवेगादिभिश्चतुर्भिरापत्स्थानैरुपरुद्धः, आर्त्तः, । (१) वेतनं भतिस्तस्यानपक्रिया । वेतनेन स्वकर्म सर्वस्वपुत्रदारात्मदानेन त्रातारमाय 'यो मां रक्षति कुर्वतां यो धर्मः स इदानीमुच्यत इति प्रतिज्ञा । मेधा. तस्मे सर्वस्वादिकं दास्यामि' इति प्रतिज्ञया रक्षकमाहूय, (२) वेतनं कर्ममूल्यम् । तस्यानपक्रिया भृत्यायानिस्तीर्णः आहूतेन रक्षितः, कुशलप्रदिष्टं निपुण निर्दिष्टं समर्पणम् । समर्पितस्य वा परावर्तनम् । स्मृच.२०१ वेतनं दद्यात् , रक्षकाय । यथाप्रतिज्ञातं दानं निस्तरणो- (३) अतोऽनन्तरं भतेरसमर्पणादिकं वक्ष्यामि ।+ममु. त्तरकालेऽनुशयानस्य कर्तुमनिच्छतोऽयं विधिः। लभेतेति।
भृतकदोषसंबन्धी विधिः पुंश्चली बन्धकी, भोगं मैथुनभृति, लभेत, सङ्गमस्य
भृतोऽनातॊ न कुर्याद्यो दोत्कर्म यथोदितम् । उपलिङ्गनात् चिह्न विभावनात् । अतियाञ्चा तु |
| स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ।। अतिमात्रभतिप्रार्थिनी तु पुञ्चली, जीयेत दण्डयत ।
(१) उद्दिष्टेन मूल्येनोद्दिष्ट कर्म करोति स इह भूतोदोर्मत्याविनयेन वा जीयेत दुर्बुद्धित्वप्रयुक्तेन पुरुषकाम- ऽभिप्रेतः । भृत्यकर्मविशेषेण स्वीकृतो भुतः । देहि मे प्रातिकूल्याचरणेन च दण्डयेत
श्रीमू. पञ्चरूपकाणीदं ते कर्म कर्ताऽस्मीयता कालेनेत्याभाष्य . गृहीत्वा वेतनं कर्म अकुर्वतो भृतकस्य द्वादश
प्रविष्टः स चेत्कर्म न समापयति, कृष्णलानि सौवर्णा नि पणो दण्डः । संरोधश्चाकारणात् ।
ताम्ररजतयोर्वा कर्मस्वरूपमनुबन्धादि च ज्ञात्वा अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा दण्ड्यते । तानि च रूपकाणि वेतनार्थ कल्पितानि न अनुशयं लभेत, परेण वा कारयितुम् । तस्य लभेत । यद्यनार्ता दर्पान्न करोति यथोदितं कर्म । । व्ययकर्मणा लभेत भर्ता वा कारयितुम् ।
व्याध्यादिनाऽपीडितस्य दर्पादकुर्वतो भतिहानिर्दण्डनं नान्यस्त्वया कारयितव्यो मया वा नान्यस्य
च । अतः स एवं वक्तुं न लभते । यावन्मया कर्माशः कर्तव्यं इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो कृतस्तदानुरूप्येण देहीति । ऋत्विजामप्येतं दण्डं केचिवा द्वादशपणो दण्डः । कर्मनिष्ठापने भर्तुरन्यत्र
दिच्छन्ति स्वेच्छया त्यजतां, तदयुक्तम् । अत्र हि महागृहीतवेतनो नासकामः कुर्यात् ।
ननर्थों यजमानस्य सामिकृत्ये यजमानेऽतो दण्डो उपस्थितमकारयतः कृतमेव विद्याद् इत्या- ___ + गोरा. अशुद्धिबाहुल्यान्नोद्धृतम् । चार्याः।
(१) मस्मृ.८।२१४ अतःपरं (अत उर्व); सवि.४९, नेति कौटल्यः । कृतस्य वेतनं, नाकृतस्यास्ति।
२९७ स्यानप (स्यानपा); व्यप्र.३२३; समु.१०१. सचेदल्पमपि कारयित्वा न कारयेत, कृतमेव
(२) मस्मृ.८।२१५, मिता.२।१९८ भृतो (भृत्यो) चास्य अस्य विद्यात् । देशकालातिपातनेन कर्मणाम- | (तस्य); अप.२।१९३ भृतो (भृत्यो) चास्य (तच्च); ब्यक. न्यथाकरणे वा नासकामः कृतमनुमन्येत। संभा- १५७ दितम् (चितम्); स्मृच.२०३ ऽना (ना) न्यष्टौ (नष्टौ); षितादधिकक्रियायां प्रयासं न मोघं कुर्यात् ।
विर.१६०:१६० उत्त., बृहस्पतिः, पमा.३२६ मितावत् । तेन सङ्घभृता व्याख्याताः। तेषामाधिः सप्त- विचि.७५-७६ ऽना (ना) न कुर्याचो (यो न कुर्यात् ); सवि. रात्रमासीत् । ततोऽन्यमुपस्थापयेत् । कर्मनिष्पाकं
२९९-३०० थोदि (थेरि) न्यष्टौ (नष्टौ); वीमि.२।१९३ च । न चानिवेद्य भर्तुः संघः कश्चित् परिहरेद्,
कुर्यायो (यो कुर्यात् ); व्यप्र.३२६ चास्य (तस्य); व्यउ.
८९ मितावत् , नारदः; व्यम ९२ कुर्यायो (यः कुर्यात् ) उपनयेद् वा । तस्यातिक्रमे चतुर्विंशतिपणो दण्डः ।
न्यष्टौ (नष्टौ); विता.६४८ भतो (भत्यो) शेष भ्यमवत: सेतु. (१) कौ.३।१४.
१६९ विचिवत् ; समु.१०२ स्मृचवत् .