SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ अभ्युपेत्याशुश्रूषा ८३९ (१) बालधात्री बालस्य स्तन्यदानेन पोषणं कुर्वाणां | 'विश्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् । अदासी निक्षिप्तां शरणागतां वा, परिचारक: सेवकः, न हि तस्यास्ति किश्चित्स्वं हि सः॥ विक्रोशमानां नाहं विक्रेतव्येति वदन्तीम् । उशना व्यक.१५५ दास्यानर्हाः (२) द्विशतं पणानामिति शेषः । भक्तामित्यनेन सपिण्डश्च न विप्रो नान्ययोनयः । दुष्टाया विक्रयणे दण्डाभाव इति दर्शितम् । दासभावं न तेऽहन्ति न च विद्याधिको द्विजः॥ व्यप्र.३२३ अयमर्थः-ब्राह्मणस्य अन्त्ययोनिर्न दासः विद्यादासीसुतदास्यविचारः । दासीगमनविचारः। धिकश्च । एवं क्षत्रियादेाह्मणः। समवणे तु विद्याधिको दासीसताश्च ये जातास्तस्याः पत्या परेण वा। न दासः अन्त्ययोनिरपि न दास इति ध्येयम् । सवि.२९६ उत्पादको यदि स्वामी न दासास्तस्य सूनवः ।। अन्यदीया तु या दासी न दास्यन्यस्य सा भवेत् । परिव्रज्यावसितदण्ड: शुल्कं दत्वा तु तां गच्छेददत्वा दास्यमर्हति॥ । पारिवाज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । यस्तु शुल्कं दत्वा दास्यां अपत्यं उत्पादितवान् तद- श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ॥ पत्यं तस्यैव बीजप्राधान्यात् ।। शुल्कमदत्वैव गच्छति कण्वः अपत्यं चोत्पन्नं तदपत्यं दासीस्वामिन एवेति भारुचि दास्यानर्हाः प्रभृतय आहुः । वरदराजस्तु द्वयोरित्याह-'अतोऽपत्यं । अज्ञातयोनयः सर्वे नैव दासा द्विजन्मनाम् । द्वयोरिष्टं पितुर्मातुश्च धर्मतः' इति वदन् । विद्याधिकः सजातश्च सपिण्डो गुरवोऽपि च ॥ सवि.२९५ मार्कण्डेयपुराणम् नै देवदास्या गमने शुल्कदो दासतां व्रजेत् । प्रातिलोम्येन दास्यम् न चेच्छुल्कं तु बीजार्थं तद्वीजं क्षेत्रिणो भवेत् ॥ चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि । देवलः चाण्डालदासतां प्राप्स्ये पुनरन्यत्र जन्मनि ।। ' पुत्रभार्यादासशूद्राणां धनस्वाम्यविचारः मार्कण्डेयपुराणे चाण्डालदासतां प्राप्तस्य हरिश्चपितर्युपरते पुत्रा विभजेयुर्धनं पितुः । न्द्रस्य वाक्यम् । विर.१४५ अस्वाम्यं तु भवेदेषां निर्दोषे पितरि स्थितेश्॥ पत्यौ जीवति नारीणां दासानां स्वामिनि स्थिते। (१) व्यक.१५२; विर.१५० विचि.७१ सेतु.१६४, तद्वन्नियतमस्वाम्यं सर्वार्थेष्वब्रवीन्मनुः ।। विभ.७६ किञ्चित्स्वं (यत्किञ्चित् ). (२) सवि.२९६; समु.९९ विप्रो... यः (विप्रेष्वन्त्ययो निजः) तेऽईन्ति (गच्छन्ति).. * स्थलादिनिर्देशः दायभागे द्रष्टव्यः । (३) अप.२।१८३ (श्वपादेनाङ्कितं तं तु राजा शीघ्र विर.१५५ व्यकवत् ; विचि.७३, व्यप्र.३२३ मोनां विवासयेत् ); व्यक.१५१ शीघ्रं (सर्व); विर.१४६ पदे(पादे); (माणां); व्यम.९१ द्विशतं दमम् (त्पूर्वसाहसम् ); विचि.६७, दवि.२७१विरवत् ; चन्द्र.४८ विरबत् ; न्यप्र. विता.६३६; सेतु.१६७; समु.१०० व्यमवत् ; विव्य.४१. ३१८ तं (तु) दक्षनारदी; व्यम.९१ पारिवाज्यं (परिव्रज्यां) (१) सवि.२९५ दासास्तस्य सूनवः (दासीं कारयेत्प्रभुः) तं (तु) दक्षनारदो विता.६३३ दक्षनारदौ; सेतु.१६१ तु यः बहस्पतिः, समु.१०१श्च ये... स्याः (स्तु दासाः स्युः जाताः). स्वधर्मे न (यः स्वधर्म नानु):१६३ यः स्वधर्मे न (स्वधर्म (२) सवि.२९५ न दास्यन्यस्य (दास्यन्यस्य तु) व्यासः, नान); विच.१४६ सेतु.१६१ बत् विव्य.३९. समु.१०१. (३) समु.१०१. (४) समु.९९. (४) व्यक.१५२, विर.१५० विचि.७१ सेतु.१६४. (५) व्यक.१५० विर.१४६. प, का, १.५
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy