________________
अभ्युपेत्याशुश्रूषा
८३९ (१) बालधात्री बालस्य स्तन्यदानेन पोषणं कुर्वाणां | 'विश्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् । अदासी निक्षिप्तां शरणागतां वा, परिचारक: सेवकः, न हि तस्यास्ति किश्चित्स्वं
हि सः॥ विक्रोशमानां नाहं विक्रेतव्येति वदन्तीम् ।
उशना व्यक.१५५
दास्यानर्हाः (२) द्विशतं पणानामिति शेषः । भक्तामित्यनेन
सपिण्डश्च न विप्रो नान्ययोनयः । दुष्टाया विक्रयणे दण्डाभाव इति दर्शितम् । दासभावं न तेऽहन्ति न च विद्याधिको द्विजः॥
व्यप्र.३२३
अयमर्थः-ब्राह्मणस्य अन्त्ययोनिर्न दासः विद्यादासीसुतदास्यविचारः । दासीगमनविचारः। धिकश्च । एवं क्षत्रियादेाह्मणः। समवणे तु विद्याधिको दासीसताश्च ये जातास्तस्याः पत्या परेण वा। न दासः अन्त्ययोनिरपि न दास इति ध्येयम् । सवि.२९६ उत्पादको यदि स्वामी न दासास्तस्य सूनवः ।। अन्यदीया तु या दासी न दास्यन्यस्य सा भवेत् ।
परिव्रज्यावसितदण्ड: शुल्कं दत्वा तु तां गच्छेददत्वा दास्यमर्हति॥ । पारिवाज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
यस्तु शुल्कं दत्वा दास्यां अपत्यं उत्पादितवान् तद- श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ॥ पत्यं तस्यैव बीजप्राधान्यात् ।। शुल्कमदत्वैव गच्छति
कण्वः अपत्यं चोत्पन्नं तदपत्यं दासीस्वामिन एवेति भारुचि
दास्यानर्हाः प्रभृतय आहुः । वरदराजस्तु द्वयोरित्याह-'अतोऽपत्यं । अज्ञातयोनयः सर्वे नैव दासा द्विजन्मनाम् । द्वयोरिष्टं पितुर्मातुश्च धर्मतः' इति वदन् । विद्याधिकः सजातश्च सपिण्डो गुरवोऽपि च ॥
सवि.२९५
मार्कण्डेयपुराणम् नै देवदास्या गमने शुल्कदो दासतां व्रजेत् ।
प्रातिलोम्येन दास्यम् न चेच्छुल्कं तु बीजार्थं तद्वीजं क्षेत्रिणो भवेत् ॥ चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि । देवलः
चाण्डालदासतां प्राप्स्ये पुनरन्यत्र जन्मनि ।। ' पुत्रभार्यादासशूद्राणां धनस्वाम्यविचारः
मार्कण्डेयपुराणे चाण्डालदासतां प्राप्तस्य हरिश्चपितर्युपरते पुत्रा विभजेयुर्धनं पितुः । न्द्रस्य वाक्यम् ।
विर.१४५ अस्वाम्यं तु भवेदेषां निर्दोषे पितरि स्थितेश्॥ पत्यौ जीवति नारीणां दासानां स्वामिनि स्थिते। (१) व्यक.१५२; विर.१५० विचि.७१ सेतु.१६४, तद्वन्नियतमस्वाम्यं सर्वार्थेष्वब्रवीन्मनुः ।।
विभ.७६ किञ्चित्स्वं (यत्किञ्चित् ).
(२) सवि.२९६; समु.९९ विप्रो... यः (विप्रेष्वन्त्ययो
निजः) तेऽईन्ति (गच्छन्ति).. * स्थलादिनिर्देशः दायभागे द्रष्टव्यः ।
(३) अप.२।१८३ (श्वपादेनाङ्कितं तं तु राजा शीघ्र विर.१५५ व्यकवत् ; विचि.७३, व्यप्र.३२३ मोनां विवासयेत् ); व्यक.१५१ शीघ्रं (सर्व); विर.१४६ पदे(पादे); (माणां); व्यम.९१ द्विशतं दमम् (त्पूर्वसाहसम् );
विचि.६७, दवि.२७१विरवत् ; चन्द्र.४८ विरबत् ; न्यप्र. विता.६३६; सेतु.१६७; समु.१०० व्यमवत् ; विव्य.४१.
३१८ तं (तु) दक्षनारदी; व्यम.९१ पारिवाज्यं (परिव्रज्यां) (१) सवि.२९५ दासास्तस्य सूनवः (दासीं कारयेत्प्रभुः) तं (तु) दक्षनारदो विता.६३३ दक्षनारदौ; सेतु.१६१ तु यः बहस्पतिः, समु.१०१श्च ये... स्याः (स्तु दासाः स्युः जाताः). स्वधर्मे न (यः स्वधर्म नानु):१६३ यः स्वधर्मे न (स्वधर्म
(२) सवि.२९५ न दास्यन्यस्य (दास्यन्यस्य तु) व्यासः, नान); विच.१४६ सेतु.१६१ बत् विव्य.३९. समु.१०१. (३) समु.१०१.
(४) समु.९९. (४) व्यक.१५२, विर.१५० विचि.७१ सेतु.१६४. (५) व्यक.१५० विर.१४६.
प, का, १.५