________________
-८३८
व्यवहारकाण्डम्
(१) दासात्सत्वमिति पाठे सत्वं प्राणी, तददास्याः । वराटिकैव न गृह्यते तस्य दासोढत्वमप्रयोजकमेव सत्या वोढुर्दासाच्चेदवाप्तं तदा तद्दासस्वामिनो दासतां । कुलाचारेणापवादकेन स्मृत्युक्तेरपवादात्। तथा बुवा यातीति वेदितव्यमित्यर्थः। अप.२।१८३ ' परिणयनेन तथा स्वीकारात् ।
चन्द्र.५१ (२) दासेनेति यो यस्य दासस्तेन तददास्यपि (५) आधुनिकास्तु यदि प्रागनुमति विना दासेनोढा परिणीता तस्य दासी भवतीत्यर्थः । दासपदेन प्रथमेन तदा गौरीवराटिकामात्रमग्रस्वामिने दातव्यमुत्तरसप्रतियोगिकदासत्वस्याभिधानाददासीत्यत्रापि सैव स्वामिना, न तु दास्यानुत्पत्तिरेव । *वीमि.२।१८३ व्याख्यया । तत्रादासी द्विविधा-कस्यापि न दासी, बामणीकुलस्त्रीधान्यादीनां विक्रयदासीकरणादौ दण्डः . कस्यचिद्दासी वा, उभयत्रापि सामान्यतोऽप्यपेक्षणीयानु आदद्यादब्राह्मणी यस्तु विक्रीणीयात्तथैव च । मतेरनुमतिरपेक्षणीया । यदि तु नो व्युत्पत्त्या कस्यापि
राज्ञा तदकृतं कार्य दण्डयाः स्युः सर्व एव ते।। या न दासी, सा अदासीत्यभिमतं, तत्रापि या कस्यापि
कामात्तु संश्रितां यस्तु कुर्यादासी कुलस्त्रियम् । दासी, तस्यामपि सामान्यतो विशेषतो वा स्वामिस्वीकारेण संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् ॥ दासत्यक्ताया ऊढाया विवाहयितृस्वामिस्वत्वास्पदत्वं कामादिच्छातः, यस्त्विच्छयोपगतामपि कुलस्त्रियं । भवितुमर्हत्येव, तच्च न्यायाद्वाक्यगत्या वेति न कश्चि- दासीकुर्यात् अन्यस्मै वा समर्पयेत्, स दण्डय इत्यर्थः। स्फलतो विशेषः । +व्यक.१५३
- व्यकः१५४ (३) अर्थाच्च दासोढत्वं पूर्वस्वामिदास्यमोक्षहेतुरुक्तः। बालधात्रीमदासी च दासीमिव भुनक्तिः यः। अत एव तत्प्रकरणे वाक्यमिदं, स्वाम्यनुमत्या च परिचारकपत्नी च प्राप्नुयात्पूर्वसाहसम् ॥ दासकृतं प्रमाणमतस्तद्विमतिविषये चेटिकापरिणयबन्न "विक्रोशमानां यो भक्तां दासी विक्रेतुमिच्छति । पूर्वस्वामित्वत्वहानिरिति ।
xविचि.७१ अनापदिस्थः शक्तः सन्प्राप्नुयादद्विशतं दमम् ।। (४) दासपदमत्र मुख्यदासपरं, यस्मादिति हेतुमन्नि गदेन दासोढत्वमेव पूर्वस्वाम्यसत्त्वे तद्दासस्वामिस्वत्त्वे
___* स्वमतं विचिवत् । च हेतुरतः स्वामिसंमत्यपेक्षापि नाभिगम्यते । अदा
(१) अप.२।१८३ विक्रीणीयात् (विक्रीणीत); ब्यक.
१५४; विर.१५४; विचि.७३, व्यप्र.३२३ अपवत्, स्यास्तु स्वाम्येव नास्ति स्वामिसंमत्यपेक्षत्वे वाक्यमेवेद
व्यम.९१; विता.६३५, सेतु.१६६, समु.९९; विग्य. मप्रयोजकं स्यात् । स्वाम्यननुमतदासकृतेरप्रामाणिकत्वात
४१. स्वाम्यननुमतचेटिकापरिणयवत् यदि च स्वाम्यनुमत्य
(२) अप.२।१८३ कुर्यादासी (दासी कुर्यात् ); व्यक.१५४ पेक्षापि प्रयोजिका तदा सामान्यतः साऽप्यस्त्येव दास्या येत वा (येदथा) शेष अपवत् ; विर.१५४ यस्तु (यश्च) विवाहस्याचारागतत्वात् । स्वामिसंमति विना विवाहि यते वा (येसथा) शेषं अपवत् ; विचि.७३ पूर्वार्धे (कामातायां क्रमेण प्रतिमुण्डं गौरीवराटिका देया न भवति संसृजती यस्तु दासी कुर्यात्कुलस्त्रियम् ) मयेत (मयति); किन्तु विवाहितामात्रस्य, तद्देयताप्रयोजकस्य देशाचारस्य व्यप्र.३२ ३ वा (चा); व्यम.९१, विता.६३५, सेतु. तावन्मात्रविषयत्वात् प्रकारान्तराभावात्, साधारण- १६७ कामात्तु (कामतः) मयेत (मयति) शेष अपवत् । गौरीवराटिकया असाधारणदासपरिणये गौरीवराटिका- समु.९९. मात्र समाधेयम् । न तु विवाहितापि साधारणी भवति. (३) अप.२।१८३ पत्नी च (पत्नी वा) त्रीमदासी च (त्री
महादासीं); व्यक.१५५, विर.१५५ पत्नी च (पत्नीं वा); तद्दासोढत्वेन दीयमानत्वात् । एवमन्यदासस्य स्वीयत्व
विचि.७३; ब्यप्र.३२३ विरवत् ; ब्यम.९१ मदासीं भ्रमेण स्वार्थेन परिणयने बोद्धव्यम् । यस्य कुले गौरी.
(मधात्री); विता.६३५ मदासी (मधात्रीं) पत्नी च (पत्नीं वा) + + विर. व्यकवत् । x शेषं व्यकवत् ।
त्पूर्व (सर्व); सेतु.१६७:२७० त्रीमदासी (नीं वदासीं) सेतु.१६४-१६५ (-):३२० क्रमेण बृहस्पतिः; विच.१४७ | प्रथमपाद: समु.९९. बत: (स्मृतः), विव्य.४०.
- (4) अप.२।१८३भक्ता (भक्त)व्यक.१५५भक्त्रा (मुक्ता);