________________
अभ्युपैयाशुश्रूषा
. अमोच्यं प्रव्रज्यावसितदास्यम्
दासधनम् प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजातयः । दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविट् भृगुः ॥ प्रसादविक्रयाद्यत्तु न स्वामी धनमर्हति ।। (१) निर्वासं कारयेद्राजेति शेषः । स्मृच.१९९ (१) स्वामिप्रसादात्स्वविक्रयाच्च यलब्धं दासेन (२) क्षत्रविट् क्षत्रियवैश्यौ। विर.१४६ तद्दासधनं स्वामी नाहति । यत्त प्रकाशं स्वामिना प्रेत्रज्यावसितो दासः मोक्तव्यश्च न केनचित् ॥ दासे विक्रीतम् । यद्वा स्वविक्रये दासेन मूल्यतया
दास्यामार्यसंतती दास्याः सान्वयो मोक्षः लब्धम् । यद्वा प्रसादे स्वामिना दासस्य कृते दत्तं स्वंदासी यस्तु संगच्छेत्प्रसूता च भवेत्ततः। तत्र दासधनेऽपि न स्वामी प्रभुरिति प्रकाशहलायुधअवेक्ष्य बीज कार्या स्याददासी सान्वया तु सा॥ कामधेनुपारिजातप्रभृतयः। 'प्रकाशविक्रयाद्यत्तु तत्स्वामी
(१) अवेक्ष्य बीजं स्वामिना तस्यां जनितं पुत्रम् । धनमहतीति कैश्चित्य ठितं, तदपि प्रकाशविक्रयाद्यर्थ सान्वया तत्पुत्रसहिता सा अदासी कार्या, इदं अन्य- धनं तत्स्वामी दास एवाहति न दासप्रभोस्तत्र पुत्राभावे । अन्यथा अन्य एव पुत्रस्तदर्थक्रियाया- प्रभुत्वमिति, स्वरसखण्डनेनापि प्रतिप्रसवपरतया । मिति न सान्वयाऽदासी कार्या इति । एवमेव पारि. अन्यथा आनर्थक्याद्यवहारविरोधाच्चोपेक्ष्यम् । जातप्रकाशौ। +व्यक.१५२
*व्यक.१५२-१५३ (२) स्वकृतगर्भाधानमनुसंधाय स्वामिना स्वदासी (२) इति कात्यायनेन दासधनप्रभुत्वे स्मृतेऽपि संतानसहिता दासत्वविमोचक विधिना स्वकृतगांधाना- दासीधनेऽपि स्वामिनः प्रभुत्वं स्मृतमिति मन्तव्यम् । देर्दासत्वपरिहारार्थमदासित्वेन कार्या स्यादित्यर्थः ।
स्मृच.२०१ xस्मृच.२०१
दासोढा दासा भवति
दासेनोढा त्वदासी या साऽपि दासीत्वमाप्नुयात् । + विर., वीमि. व्यकवत् ।
यस्माद्भतो प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः।। x ब्यप्र. स्मृचवत् ।
* विवादरत्नाकरे. 'कैश्चित् ' इत्यत्र 'लक्ष्मीधेरण' इति (१) अप.२।१८३भृगुः (नृपः); व्यक.१५१ ( =);स्मृच. पठितम् । शेष ब्यकवत् । विचि., वीमि. व्यकवत् । १९९; विर.१४६( = ) अपवत् ; पमा.६४५ यत्र (ये तु) (१)अप.२।१८३ तस्य (तत्र) प्रसा...यत्तु (प्रकाशं विक्रयाचे चत्रविट भृगुः (क्षत्रियं विशः); विचि.६७ यत्र (ये तु) शेपं तु); व्यक.१५२ तु धनं (हि धनं) तस्य (तत्र); स्मृच.२०१ अपवत् ; दवि.२७१ ( 3 ) अपवत् ; सवि.२९३; चन्द्र.४७ पू.; विर.१५० प्रसाद (प्रकाशं) शेष व्यकवत् ; विचि.७१; दास...भूगुः (क्षत्रविट् च तथा नृपः); वीमि.२।१८३() सवि.२९५ स्मृतः (मतः) पू.,नारदः; चन्द्र.५० तस्य (तत्र) दास...भृगुः (दासत्वक्षत्रविन्नृपः); व्यप्र.३१७; व्यम.९१ यत्तु (धन्तु); वीमि.२११८३ यत्तु (चन्तु); व्यप्र.३२२ पू. पत्रविट (क्षत्रिये); विता.६३३, राकौ.४७६; सेतु.१६०, व्यम.९२ सविवत्, पू.; विता.६४२ पू.; सेतु.१६४ १६२ अपवत् ; समु.१००; विच.१४६ अपवत् , 'दास्यं तस्य (तत्र) स्मृतः (यतः); समु.१०० पू., विव्य.४०. पत्रविशौ नृपः' इति प्रायश्चित्तविवेके पाठः, विव्य.३९ (२) अप.२११८३ ऽपि दासीत्व (दासात्स्वत्व) भीनः बिट मृगुः (वैश्ययोः). (२) सवि.२९३.
अभु (धीनपति); व्यक.१५३ दासीत्व (दासत्व) यस्मात् ...(३) अप.२११८३ स्व (स्वां) वेक्ष्य (वीक्ष्य); व्यक.१५२; (तस्याः ) प्रभु (पति); स्मृच.२०१; विर.१५० मनुः, मनु
सूच.२०१ स्याददा (स्थान्न दा); विर.१४८; विचि.७० स्मृतौ नोपलभ्यते; विचि.७१ (-) दासीत्व (दासत्व) धीनः कार्या स्याददासी (कर्तव्या अदासी); चन्द्र.५० स्व (स्वां); (धीन); स्मृचि.६० उत्तराधे (दास्या गृहीतो दासस्तु सोऽपि बीमि.२।१८३ त्ततः (तदा) शेषं विधिवत् ; व्यप्र.३२२ । दासो न संशयः) मनुः; सवि.२९४ त्वदासी या (च या व (स्वां); व्यम.९२ व्यप्रवत् ; विता.६४२ व्यप्रवत् ; सेतु. | दासी) यस्मा (यस्त); चन्द्र.५१ वीमि.२११८३ दासीत्व
समु.१०० विम्य.३९, च. (तु) शेषं विचिवत् . (दासत्व); न्यप्र.३२२ प्रभु (पति); व्यम.९२; विता.६.१%