________________
अभ्युपेत्याशुश्रूषा बहुधाऽर्थभृतः प्रोक्तस्तथा भागभृतोऽपरः। (१) भागमिति शेषः । विर.१४३ हीनमध्योत्तमत्वं च सर्वेषामेव चोदितम् ॥ (२) भोगभृतस्याप्यर्थभृतविशेषत्वाच्चतुष्ट्वम् । 'दिनमासार्धषण्मासत्रिमासाब्दभृतस्तथा ।
विचि.६६ कर्म कुर्यात्प्रतिज्ञातं लभते परिभाषितम् ।।
कात्यायनः (१) तत्स्वामिनो दासीस्वामिन इत्यर्थः । अर्थभतस्य
अन्तेवासिविधिः बहुविधत्वमर्थाल्पत्वमहत्वतारतम्येन ज्ञेयम् । तत्तारतम्यं यस्तु न ग्राहयेच्छिल्पं कर्माण्यन्यानि कारयेत् । च भृत्यशक्त्यनुसारतः प्रत्येतव्यम् । स्मृच.१९६ प्राप्नुयात्साहसं पूर्व तस्माच्छिष्यो निवर्तते ।। (२) भागभतोऽत्र कर्मफलांशभतः। विर.१४२ शिल्पमशिक्षयतः स्वकीयानि च कमाणि कारयतो अर्थभतभेदाः
गुरोः शिष्येण त्यागो राज्ञा च प्रथमसाहसो ५४ आयुधी चोत्तमस्तेषां मध्यमः सीरवाहकः । कार्य इत्यर्थः ।
अप.६१८४ भारवाहोऽधमः प्रोक्तस्तथैव गृहकर्मकृत् ॥
ब्राह्मणेतरेष्वेव वर्णानुलोम्येन दास्यम् सीरवाहकः कर्पकः । यथैव भारवाहोऽधमः प्रोक्त- । स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवभृगुः । स्तथैव पाककरणाद्यखिलगृहव्यापारकृदधमः प्रोक्त त्रिषु वर्णषु विज्ञेयं दास्यं विप्रस्य न कचित् ।। इत्यर्थः । कालकृतस्तु भृत्यानां विशेषः कालाल्पत्व
यथा भर्तुः संभोगाथै स्वशरीरदानाद्दारत्वं तथा महत्व निबन्धनः। स च प्रागेव दिनमासेत्यादिनोक्तोऽनु- स्वतन्त्रस्यात्मनः परार्थत्वेन दानाद्दासत्वमिति भृगुरासंधेयः ।
__ स्मृच.१९७ चार्यों मन्यते इत्यर्थः । अनेनात्यन्तपारार्थ्यमासाद्य "द्विप्रकारो भागभूतः कृषिगोजीविनां स्मृतः । शुश्रषका दासाः, पारार्थ्यमात्रमासाद्य शुश्रयकास्तु
जातशस्यात्तथा क्षीरात्स लभेत न संशयः ॥ कर्मकरा इति भेदोऽप्युक्त इत्यवगन्तव्यम् । विरवत् ; विचि.६५ निता (डवा) र्थ (न्न); चन्द्र.४६ र्थ
अत्यन्तपारार्थं तु तेषां भवति यैस्तु स्वपुरुषार्थवृत्ति(३); नृप्र.२४ निता (डवा); व्यप्र.३१६; विता.६३१;
निरोधेन पारार्थ्यमाश्रितं एवंभूतदासत्वं ब्राह्मणेतरेष्वेव सेतु.१५८ निता (डबा) न्योऽर्थभृतो (भृतको); समु.
'त्रिषु वर्णपु' इति तेनैवाभिधानात् । अनेन दासानां
त्रिषु वणषु इति ते ९९; विच.१४४ निता (डवा) कर्म तत् (तत् कर्म) शेषं विर- जातितो भेद उक्तः ।
Xस्मृच.१९७ वत् ; विन्य.३८ नः (ने) न्योऽर्थभृतो (नभृतको).
(१) व्यक.१४८ मत्वं (मानां); स्मृच.१९६; विर. x व्यप्र. स्मृचवत् । १४२ र्थ (न); पमा.३३९; विचि.६५ पू., नृप्र.२५; (भोग); नृप्र.२५ कृषिगोजीविनां (कृषिणा जीविना); व्यप्र. ग्यप्र.३१६ र्थ (र्थक); विता.६३१ प.; सेतु.१५८ भा (भो) ३१६ जीवि (बीजि) नारदः; विता.६३१ स लभेत न प.; समु.९९ ऽपरः (नरः).
संशयः (यो भागं वै लभेत सः); सेतु.१५८ विचिवत् ; समु. (२) व्यक.१४८ त्रि (दि) ब्द (च्च) स्मृच.१९६ भते ९९ पूर्वाधं स्मृचवत् , . उत्तरार्धे (जातसस्यात्तथाक्षीरालभन्ते (भेत); विर.१४२ त्रि (द्वि); पमा.३४०; नृप.२५ त्रिमा- परिभाषितम् ); विव्य.३८ विचिवत्. साब्द (द्वित्रिमास); ब्यग्र.३१६ ब्द (च्च); विता.६३१; (१) अप.२११८४; व्यक.१४८; स्मृच.१९६; विर. सेतु.१५८ त्रि (द्वि) भते (भेत); समु.९९ स्मृचवत् . १४१; पना.३३८, सवि.२९०, व्यप्र.३१५; समु.९८.
(३) व्यक.१४९ थैव (था च); स्मृच.१९६ चो (यो); (२) अप.२।१८३; व्यक.१५३ विप्रस्य (विप्रे तु); विर.१४३ थैव (था च); दावे.८५; व्यम.९० (आयूधी स्मृच.१९७; विर.१५२ विप्रस्य न क्वचित् (विप्रे न विद्यते); तूत्तमः प्रोक्तो मध्यमस्तु कृषीवल:) थैव (था च); समु.९९. पमा.३४० प.: ३४१ चतुर्थपादः; दीक.४९ उत्त.; विचि.
(४) अप.२।१८४; व्यक.१४९; स्मृच.१९६ रो (रा) ७२ उत्त.; सवि.२९५ उत्त.; चन्द्र.५२ त्रिभु वर्णेषु (वर्णभृतः (भृताः) विनां (वनः); विर.१४३; पमा.३ ४० विगोजी- त्रयस्य) उत्त.; व्यप्र.३१७; ब्यम.९०; विता.६३३ उत्त.; विना (पणो जीवितः) स लभेत (लभते तु); विचि.६५ भाग राकी.४७५ पू. समु.९९, विव्य.४० उत्त.
-----