________________
८३४
व्यवहारकाण्डम्
(१) खाम्यनुग्रहेण कष्टतरदशापाकरणरूपेण पालितः
शुश्रषकचातुर्विध्यनिमित्तानि निजस्वरूपं नीतः संभाषणादियोग्यो भवति तदानीमेवे. अनेकधा तेऽभिहिता जातिकर्मानुरुपतः । त्यर्थः । दासीमदासी कर्तुमिच्छतोऽपि समानमेतद्विधा- विद्याविज्ञानकामार्थनिमित्तेन चतुर्विधाः॥ नम् । दासमित्यत्र लिङ्गवचनयोरुद्देश्यविशेषणयोरविव- एकैकः पुनरेतेषां क्रियाभेदात्प्रपद्यते ॥ क्षितत्वात् ।
स्मृच.२०१ (१) भत्या इत्यनुवृत्तौ-अनेकधेति । व्यक.१४७ (२) ततः प्रभृति स्वाम्यनुग्रहपालित इति संज्ञया (२) वेदविद्या शिष्यस्य शुश्रषकत्वे निमित्तं शिल्पवक्तव्यः । अभिमतः पूज्यः। विर.१४९ विज्ञानमन्तेवासिनः कर्मार्थों भृतकादेः। स्मृच.४ (३) इहाचारवचनमकरणे निगह्यकरणार्थम् । 'विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
___ नाभा.६।४२ तदर्थ गुरुशुश्रूषां प्रकुर्याच्छास्त्रचोदिताम् ।। भार्यापुत्रदासानां न धनस्वाम्यम्
विज्ञानमच्यते शिल्पं हेमकुप्यादिसंस्कृतिः । अधनात्रय एवते भार्या दासस्तथा सुतः। । नृत्यादिकं च तच्छिक्षन् कुर्यात्कर्म गुरोगृहे ।। यत् त समधिगच्छन्ति यस्यैते तस्य तद् धनम्॥ कङ्कणकटकादि निर्माणविषयं नृत्तगीतादिकरणविषयं
अनियतदेशत्वाच्च भार्यादीनामधना एव त्रय चकारात्स्तम्भकुम्भादिरचनाविषयं च विज्ञानं शिल्प उक्ताः । न तैर्धनतृष्णया भर्तपितृकार्योत्सर्गः कर्तव्यो ज्ञानमुच्यते । तत्प्राप्त्यर्थमन्तेवासी गुरोगहे कर्मकङ्कणभायर्यादिभिः । यच्च ते स्वाम्यर्थमहापयन्त केनचित् कटकादिकं कुर्यादित्यर्थः । अनेन हेमकारादिजातिप्रकारेण लभेरन् , स्वामिन एतद् धनम् । नाभा.६।३९ कृतः कङ्कणकटकादिकर्मकृतश्च विशेषोऽन्तेवासिनां बृहस्पतिः दर्शितः।
स्मृच.१९५ वेतनानपाकर्मस्वामिपालवादाभ्युपेत्याशुश्रूषाणां । यो भुङ्क्ते परदासी तु स ज्ञेयो वनिताभृतः । समानत्वम्
कर्म तत्स्वामिनः कुर्याद्यथान्योऽर्थभूतो नरः॥ अदेयादिकमाख्यातं भतानामुच्यते विधिः । अशुश्रूषाभ्युपेत्येतत्पदमादी निगद्यते ॥
(१) व्यक.१४७; स्मृच.४ तेऽभि (त्वभि); विर.१४०;
विचि.६४ उत्त.; सवि.२८२ उत्त., नारदः; सेतु.१५६, शुश्रूषामभ्युपेत्याऽशुश्रूषोरेतत्पदं विवादपदमित्यर्थः ।
समु.१८ स्मृचवत् . विचि.६३
(२) व्यक.१४७; स्मृच.४ कः (क) दात्प्रपद्यते (दमवेतनस्यानपाकर्म तदनु स्वामिपालयोः।
भियत); विर.१४०, सवि.२८९ नारदः; समु.९८. क्रमशः कथ्यते वादो भृतभेदत्रयन्त्विदम् ॥ (३) ब्यक.१४७; स्मृच.१९५; विर.१४० चोदि भतो मूल्येन तत्कर्मकरः । इदं विवादपदम् । विर.१३९ (देशि); पमा.३३८ च्छास्त्र (च्च प्र); विचि.६४ विरवत् ।
नृप.२५ पमावत् ; सवि.२८९ नारदः; व्यप्र.३१४ सेतु. (१) नासं.६।३९ एवैते (एवोक्ता); नास्मृ.८।४१ यस्येते । १५६ विरवत् ; समु.९८. (यस्य ते) शेषं नासंवत् : Vulg. उत्तरार्धे (तेषां यत्किंचन- (४) व्यक.१४८ मकु (मरू) क्षन् (क्षा); स्मृच.१९५ (नृत्ताद्रव्यं तत्स्वद्रव्यं प्रकीर्तितम्); व्यक.१५२ विर.१४९,विचि. दिकं च यत्प्राप्तुं कर्म कुर्याद्गुरोगृहे); विर.१४१ स्कू (स्थि); ७०:२५५ () पू.; चन्द्र.५ प्रथमपादः :५० भार्या
पमा.३३८ मकु (मरू) च्छिक्षन् (प्राप्त); विचि.६४ नृप्र.२५ (पत्नी); सेतु.१६४ यत्ते (यं ते).
पमावत् ; सवि.२८९ च्छिशन् (त्प्राप्त) नारदः; व्यप्र.३१४ (२) व्यक.१४७; विर.१३९, विचि.६३ अशुश्रूषाभ्यु पं (ल्पे) छिच्क्षन् (प्राप्तुं); विता.६२९ (विज्ञानमुच्यते कर्म (शुश्रूषामभ्यु); सेतु.१५५ भृता (भृत्या) पू.
हेमकुप्यादिसंस्कृतिम् । नृत्यादिकं च तत्प्राप्तुं कर्म कुर्याद्गुरो. (३) व्यक.१४७; विर.१३९, विचि.६३-६४ नु (थ) गुहे); सेतु.१५७; समु.९८ स्मृचवत् ; विच.१४४. ध्यते (लप्यते) दो (दौ); सेतु.१५६ नु (4) भूत (भृतं); विन्य. (५) व्यक.१४८ निता (डवा) तत् (चत्); स्मृच.१९६; ३८ विचिवत् , चतुर्थपादं विना, नारदः.
| विर.१४२था अन्योऽर्थ (थानेन); पमा.३३९ निता (डवा) शेष