________________
अभ्युपेत्याशुश्रूषा
(१) गृहदासीलोभेन दासत्वमापन्नस्तत्संभोग- तत्सर्व दास्यामपि समानन्यायत्वाद्योजनीयम् । त्यागाद्विमुच्यत इति । स्मृच.२००
व्यप्र.३२२ (२) त्रयोदशो भक्तदास उक्तः। सः भक्तस्याप्रदानात्
दास्यमोक्षे घटस्फोटविधिः मुच्यते, भक्तार्थ हि दासत्वमभ्युपगतः । चतुर्दशो वड- स्वं दासमिच्छेद्यः कर्तुमदासं प्रीतमानसः । वाभृतः। स निग्रहाद्दास्या वारणान्मुच्यते । नाभा.६।३४ स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा॥ चौरापहृतविक्रीता ये च दासीकृता बलात् । । साक्षताभिः सपुष्पाभिमूर्द्धन्यद्भिरवाकिरेत् । राज्ञा मोचयितव्यास्ते दासत्वं तेषु नेष्यते ॥ अदास इति चोक्त्वा त्रिः प्राङ्मुखं तमथोत्सृजेत् ।।
चौरैरपहृत्य विक्रीताः, वल्लभैश्च ये बलाद् दासी- स्वदासमदासं कर्तुं यदीच्छति तुष्टः, तस्य स्कन्धाद् कृताः, राज्ञा मोच्याः। तदोषाद्धि ते तामवस्थां गताः। घटं गृहीत्वाद्भिः पूर्ण स्वयमेव सहाद्भिः भिन्द्याद् घटम् । अत एव तेषां दासत्वं नेप्यते । तेविति विषयसप्तमी। यत् त्वया कर्तव्यं अहमेव तत् करोमि न त्वया तेषां दोषाभावादनभ्युपगमाच्च । नाभा.६।३६ कृतेन मम प्रयोजनमस्तीति घटग्रहणेन ताभ्यां ख्यापित तेवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति । भवति ।
नाभा.६।४० न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥ ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
(१) तवाहमित्युपगतो दास इत्युक्तः पूर्व, तत् भोज्यान्नोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम् ।। स्वतन्त्रविषयम् ।
नाभा.६।३८ - (२) अस्वतन्त्रः परदासत्वेनास्वतन्त्रः । काम नूतन- (१) नासं.६।४० स्वं (स्व) यः (यं) स्यासों (स्याथ); खामिदास्य कामयमानं इतरदासीभवन्तं तं दासं पूर्व- नास्मृ.८।४२ स्वं (स्व); मिता.२।१८२; अप.११८३ खामी गृह्णीयादित्यर्थः । एवं यदेतद्दासमधिकृत्योक्तं (= ); व्यक.१५२ स्यासी (स्याशु); स्मृच.२०१; विर.
१४९ व्यकवत् ; पमा.३४७ नास्मृवत् ; विचि ७० व्यकप्रमु (स मु याश्च (यास्तु) भृतः (हतः); व्यप्र.३२१स्मृचवत् । वत्; सवि.२९४ नास्मृवत् ; वीमि.२।१८३ व्यकवत् ; व्यप्र. ज्यउ.१०२ याश्च (यास्तु) भृतः (हृतः); व्यम.९१ याश्च ३२२; व्यउ.१०२ नास्मृवत् ; ब्यम.९२ नास्मृवत् ; विता. (यास्त); विता.६३८-६३९ मितावत् ; बाल.२।१३४ ६४१-६४२, बाल.२११३४; सेतु.१६३ व्यकवत् ; समु. मितावत् ; सेतु.१६३ (); समु.१०० स्मृचवत् ; विच, १००, विव्य.४० स्वं (ख) शेष व्यकवत् . १४७ पेक्षणात् (पेक्षया); विव्य.३९( = )संदर्भेण तु बृहस्पतिः. (२) नासं.६।४१ साक्ष (अक्ष) न्यद्भिर (न्येनम);
(१) नासं.६।३६ चौ (चो) मोच (मोक्ष); नास्मृ.८।३८ नास्मृ.८।४३; मिता.२।१८२ इति चोक्त्वा (इत्यथ क्त्वा) नासंवत् ; भिता.२०१८२ दासत्वं तेषु (दास्यं तेषु हि); अप. मथोत्स (मवास); अप.२।१८३ (=) मथोत्सृ (मवास); व्यक. 1१८२९ व्यक.१५१ स्मृच.२०० चारापद्दत (चारापहत) १५२ किरेत् (किरन्); स्मृच.२०१७ विर.१४९ व्यकबत् ; विर.१४७; पमा.३४७; विचि.६८-६९, सवि.२९४ पमा.३४७ खं तमथो (खम्तु तथो); विचि.७० व्यकवत् ; दासीकृता (दासाहता); चन्द्र.४८ राज्ञा (दास्यात) तेषु सवि.२९४ मुखं (मुखः); वीनि.२।१८३ स । (सु) मखं (तस्य); व्यप्र.३२१; व्यउ.१०२ मितावत् ; विता.६३८ (मखः) शेष व्यकवत् ; व्यप्र.३२७ व्यउ.१०३ मथो स् मितावत् ; सेतु.१६३; समु.१००, विच.१४७. (मवास) शेष व्यकवत् ; व्यम.९२; विता.६४२ गितावत;
(२) नासं.६।३८ पूर्वाधे (तबास्मीति य आत्मानमरव- बाल.२।१३४; सेतु.१६३.१६४ व्यकवत् ; समु.१००; तन्त्रः प्रयच्छति); नास्मृ. ८।४०; व्यक.१५१ स तं (स तत्); विव्य.४० व्यकवत् . स्मृच.२०० स तं (सम); विर.१४७ मिति चात्मानं (मित्यु- (३) नाम.६।४२ नोऽथ प्रतिग्रायो (नः प्रतिगृयश्च) पगतो); पमा.३४७ चात्मा (वात्मा); विचि.६८सवि. सताम् (च स:); यक.१५२ नं ऽथ (नश्च); स्मृव २०१७ २९४ कात्यायनः; चन्द्र.४८ विरवत् ; व्यप्र.३२२; न्यम. विर.१४९ व्यकवत् : पना.३४७: विधि.७०: मो ९५ ९२, सेतु.१६२ त्कामं (काल) शेषं विरवत् ; समु.१०० बृहसतिः; वीनि.२११८३; व्यप्र.३२२ ऽथ (ऽन्य) पन. स्मृचवत् ; विच.१४७ विरवत् .
९२ सेतु.१६४ भवत्य (भवेद); समु.१००.