SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ अभ्युपेत्याशुश्रूषा ८३१ 'विक्रीणीते स्वतन्त्रः सन् य आत्मानं नराधमः। श्वपदेन शुनः पादसदृशतप्तायसेन राज्ञो दास्यमस जघन्यतमस्तेषां सोऽपि दास्यान्न मच्यते ॥ कुर्वतोः क्षत्रियवैश्ययोरपि निर्वासनमुक्तविधिना कार्यम् । प्रसादात्स्वामिनोऽन्यत्रेत्यत्रानुषज्यते। ततश्चायमर्थः। स्वधर्म न तिष्ठतीति सामान्येनैवाभिधानात् । आत्मविक्रेतापि गृहजातादिवत् स्वामिप्रसादादन्यतो । स्मृच.२०० दास्यान्न विमुच्यत इति । एवं च गृह जातादयोऽप्यात्म द्वावेव कर्मचण्डालौ लोके दरबहिष्कृतौ। विक्रेतृपञ्चमाः स्वामिप्रसादादनाकालभृतादय इव प्रव्रज्योपनिवृत्तश्च वृथाप्रव्रजितश्च यः ।। दास्यान्मुच्यन्त इति वचोभङ्गया दर्शितमिति मन्तव्यम् । तद्राजदासेतरविषयम् । राजदासस्य बहिष्कारानुप स्मृच.१९९ पत्तेः । एवं च प्रव्रज्यावसितेतरदासविमोक्षः स्वामिनः रोज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः । प्रसादप्राणरक्षणाभ्यां भवतीत्यवगन्तव्यम् । न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथञ्चन ॥ स्मृच.२०० (१) नरो विप्रेतरोऽभिमतः । विप्रस्य दास्यप्रति दास्यमोक्षकारणानि षेधात् । स्मृच.१९९। यश्चैषां स्वामिनं कश्चिन्मोक्षयेत्प्राणसंशयात् । (२) न केनचिदपि प्रकारेण तस्य मोक्षः शुद्धिर्वास्ति, दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥ नित्यदासो नित्याशुद्धोऽसंव्यवहार्यश्च स्पर्शनादिना। । एषां पञ्चदशविधदासानां मध्य इत्यर्थः । एतच्च नाभा.६।३३ स्वामिनः प्रसादात्प्राणरक्षणाद्वा दास्यापगमनं प्रवज्यावपारिवाज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । सितेतरविषयम् । स्मृच.१९९ श्वपदेनाङ्कयित्वा तु राजा शीघ्रं प्रवासयेत् ।। अनाकालभतो दास्यान्मुच्यते गोयुगं ददत् ।। (१) नासं.६।३५ णीते (जाति) स जघ (सुजघ); नास्मृ. संभक्षितं यद् दुर्भिक्षे न तच्छुध्येत कर्मणा ।। ८१३७ (विक्रीणीते य आत्मानं स्वतन्त्रः सन्नराधमः। स जघन्य- . - तरस्तेषां नैव दास्यात् प्रमुच्यते ॥); अप.२।१८२ नरा (१) अप.२।१८३; स्मृच.२००; सवि.२९३ ज्योपनि (नरोऽ) तमस्ते (तरश्चे); व्यक.१५०; स्मृच.१९९: विर. (ज्यापरि) हारीतः; समु.१००. १४५, पमा.३४४, विचि.६८ सन् य आत्मानं (सन्ना- (२) नासावार नास्ट स्मानं यो); सवि.२६२, चन्द्र.४७ य आत्मानं (स्वात्मानं (न्मोच):२।१८२ यश्चैषां (यो वेषां) मोक्ष (न्मोच); अप.२॥ यो) व्यासः; व्यप्र.३२०, व्यम.९१; विता.६३७, सेत. १८२व्यक.१५१. मोक्ष (न्मोच);स्मृच.१९९ मिता.२।१८२ १६१७ समु.१००% विच.१४६ य आत्मानं (यद्यात्मानं); वत् ; विर.१४७;पमा.३४६ व्यकवत् ; विचि.६९ च (सः); विग्य.३९ विचिवत्. । सवि.२९२ पूर्वार्धे (यो वैषां स्वामिनं कश्चि [न्मोचये] गोपा(२) नासं.६३३ वसितो (पसूतो) न विशुद्धिः (विशु- येत् प्राणसंकटात् ); चन्द्र.४८ व्यावत् ; व्यप्र.३४ व्यकवत् : दिवा); नास्मृ.८।३५ राश प (राज्ञामे ) प्रति (विप्र); अप. ३१० मिता.२।१८२ वत् ; व्यउ.१०२ यश्चै (तथै) भाग २।१८३; व्यक.१५०.१५१; स्मृव.१९९ न विशुद्धिः । (लाभ) मनुः; व्यम.९१ मिता. २।१८२ वत्, विता. (नात्र शुद्धिः); विर.१४६ तु (हि) प्रति (हि वि); पमा. ६३७ मिता. २०१८२ वत्। बाल.२।१३४ यश्चैषां ३४४ तु (हि); विचि.६७ प्रति (हि वि); सवि.२९३: । (यो वैषां); सेतु.१६३(-) विचिवत् ; समु.१०० मिता. चन्द्र.४७ तु (स) मोक्षो (लोको); व्यप्र.३१८:विता.६३३: । २।१८२ वत् ; विच.१४७ विमु (प्रमु) च (सः); विग्य. सेतु.१६० विचिवत् ; समु.१०० स्मृचवत् ; विच.१४५ । ३९ मोक्ष (न्मोच) स विमु (परिमु) च (सः). विचिवत् ; विव्य.३९ विचिवत् . (३) नासं.६।२९; नास्मृ.८।३१ मिता.२।१८२; अप. (३) स्मृच.१९९ यः स्व (यस्तु); पमा.३४५ तु राजा । २।१८२ काल (काले) यदुभिक्षे (च यदुर्गे) ध्येत (ध्यति); व्यक. (ते राजा) न्या.२१८ दक्षनारदौ, ब्यम.९१ पारिवाज्य/१५१ अना (अन्ना) उत्तरार्धे (भक्षित चापि यदूध न तच्छ(परिव्रज्यां) दक्षनारदौ; विता.६३३ पमावत् , दक्षनारदौ; | ध्यति कर्मणा); स्मृच.२०० पू.; विर.१४७ अना (अन्ना) समु.१००. उत्तरार्धे (भक्षितं चापि यदस्तु न तच्छुध्यति कर्मणा); भ.का.१.५
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy