________________
८३०
व्यवहारकाण्ड
मोक्षितो महतश्चर्णायुद्धे प्राप्तः पणे जितः। कृतः एतावत्कालं त्वद्दास इति अभ्युपगमितः । भक्त. तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ दासः सर्वकालं भक्तार्थमेव दासत्वमभ्युपगम्य यः भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः। प्रविष्टः। वडवाहृतः वडवा गृहदासी तयाहृतः तल्लोमेन विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः।। तामुद्वाह्य दासत्वेन प्रविष्टः। य आत्मानं विक्रीणीते
(१) गृहे दास्यां जातो गहजातः । क्रीतो मूल्येन । असावात्मविक्रेतेत्येवं पञ्चदश प्रकाराः । लब्धः प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः ।
+मिता.२।१८२ अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः । (२) द्यूतजित इति प्रकाशपारिजातौ । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋण
*व्यक.१५० मोचनेन दासत्वमभ्युपगतः ऋणदासः । युद्धप्राप्तः (३) गृहजातः स्वगृहदास्यां जातः। क्रीतो मूल्येन समरे विजित्य गृहीतः । पणे जितः यद्यस्मिन् वाम्यन्तरात्प्राप्तः। लब्धस्तत एव प्रतिग्रहादिना प्राप्तः। विवादे पराजितोऽहं तदा त्वद्दासो भवामीति परि- भक्तदासो भक्षितं भक्तं मूल्यद्वारेण यावत्ते ददामि भाष्य जितः । तवाहमित्युपगतः 'तवाहं दास' इति तावदहं ते दास इत्यभ्युपगतः। बडवाभृतो वडवा स्वयं संप्रतिपन्नः। प्रव्रज्यावसितः प्रव्रज्यातश्च्युतः। गृहदासीमुद्वाह्य तत्स्वाम्यनुमत्यर्थ दासत्वेन प्रविष्टः । स हभातस्तदा भितो लोकेसना आत्मनो विक्रेता स्वयमेवात्मनो विक्रयमाद्यर्थ कृत१८२; अप.२।१८२ गृह (गृहे); ब्यक.१४९ अना (अन्ना); वान् ।
*स्मृच.१९: स्मृच.१९९; विर.१४४ व्यकवत् ; पमा.३३६ व्यकवत्; (४) दुर्भिक्षेऽशनवसनादिना भतोऽशनादिभतः । विचि.६७ व्यकवत् ; नृप्र.२५, सवि.२९१ (-); वीमि. केनचिनिमित्तेन प्रवज्याया अपक्रान्तः शाक्यादिः । २।१८२ स्तदा (श्चैव आ); व्यप्र.३१९ वीमिवत् ; व्यउ. आश्रमादपक्रान्तस्य चण्डालत्वादसम्भाष्य एव १०१७ व्यम.९१; विता.६३७; बाल.२।१३४ सेतु. सः। बडवा दासी अनियतपस्कत्वसामान्यात् । १५९ व्यकवत् ; समु.१००; विच.१४५ व्यकवत् ; विव्य.
नाभा. ३८ व्यकवत् .
दास्यादमोच्याः (१) नासं.६।२५ पूर्वार्धे (ऋणाच्च मोक्षितोऽनल्पाद् युद्धप्राप्तः पणे जितः) वसितः (पसृतः); नास्मृ.८।२७युद्धे प्राप्तः तंत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते । (प्राप्तो युद्धात् ); मिता.२।१८२ युद्धे (बुद्ध); अप.२।१८२ प्रसादात्स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम् ॥ म्यक.१५०, स्मृच.१९९; विर.१४४, पमा.३३६, अत्राद्यानां गृह जातक्रीतलब्धदायागतानां चतुर्थों विचि.६७ वसि (वासि); नृप्र.२५, सवि.२९१(=)मितावत् ; दासत्वापगमः स्वामिप्रसादवशादेव नान्यथेत्याहवीमि.२०१८२ मोक्षि (मोचि) शेषं मितावत् ; व्यप्र.३१९; तत्रेति ।
स्मृच.१९९ ग्यउ.१०१ मितावत् ; व्यम.९१; विता.६३७; बाल.. ...
श१३४ मितावत् ; सेतु.१५९; समु.१०० मोक्षि (मोचि); + अप. मितावत् व्यकवञ्च । पमा., विर., विचि., सवि., विच.१४५, विव्य.३८.
. व्यप्र., व्यउ. मितावत् । (२) नासं.६।२६ हृतः (भृतः); नास्मृ.८।२८; मिता. *शेष मितावत् । २०१८२ नासंवत् ; अप.२।१८२; व्यक.१५० नासंवत्; (१) नासं.६।२७; नास्मृ.८।२९ स्वामिनो (दनिनो); स्मृच.१९९ नासंवत् ; विर.१४४ हृतः (कृतः); ! अप.२०१८२; व्यक.१५० तत्र (एतत् ) दास ...ते (नैव पमा.३३६, विचि.६७ नासंवत् ; नृप्र.२५, सवि. दास्यात् प्रमुच्यते); स्मृच.१९९; विर.१४५ दास...ते २९१ (=); वीमि.२।१८२; व्यप्र.३१९, ब्यउ.१०१ (नैव दास्यात् प्रमुच्यते); पमा.३४३ विचि.६८ दास(दास्य); म्यम.९१; विता.६३५, बाल.२।१३४; सेतु.१६० ज्ञेय । सवि.२९२, चन्द्र.४७ न वि (नैव) व्यासः; म्यप्र.३२०% (क्षेप) शेष नासंवत् ; समु.१०० नासंवत् ; विच.१४५ व्यम.९१७ विता.६३७, सेतु.१६१७ समु.१००, वित्र. नासंबत..विष्य.३८ नासंवत्.
१४६, विव्य.३९ बर्गो (ोक्तो).