________________
अभ्युपेत्याशुश्रूषा
८२९ भूतानां दासानां च क्रमेण शुभान्यशुभानि च कमाणि (१) निगदव्याख्यातौ श्लोकौ । अशुभकर्मभेदः । भूभकर्मकरा ह्येते चत्वारः समुदाहृताः।
अभा.८८ जधन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः॥ (२) अवस्करः संमार्जितरेणुराशिः । शोधनशब्दः
शिष्यादयोऽधिकर्मकरान्ताः चत्वारः शुभकर्मकराः। प्रत्येकं गृहद्वारादिषु चतुर्व मिसंबध्यते । उज्झनं अशुभकर्मकराः शेषा दासाः पञ्चदशोच्यन्ते । त्यागः। अन्ततो मूत्रपुरीषविरामे लेपनिर्मार्जनार्थ स्वामीनाभा.६।२३ च्छया स्वहस्ताद्यर्पणम् ।
स्मृच.१९७ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च। (३) अङ्गैर्हस्तादिभिरुपस्थानं संवाहनं तच्चाङ्गानाअशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम ॥ मेव, अन्ततः समीपतः।
विर.१४४ (१) कर्म शुभाशुभतया द्विविधं दृष्टम् । तत्र शुभं (४) संवाहनपादोद्वर्तनादिना स्वामिन इष्टैरङ्गैरुपकर्मकराणामशुभं दासानामिति । अभा.८८ स्थानं हस्तादिभिः । अन्तत इत्यन्यन्न वक्तव्यं कर्तव्य- (२) कर्मकृतः शिष्यादिचतुष्टयस्य । विर.१४३ मित्यर्थः ।
नाभा.६७ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
आनुलोम्येनैव दास्यम् गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । ईच्छतः स्वामिनश्चाङ्रुपस्थानमथान्ततः । स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता ॥ अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ।। (१) यथोत्तमवर्ण प्रति हीनवर्णा सवर्णा वा भार्या (१) नासं.६।२३; नास्मृ.८।२५ ह्यते (स्त्वते); अप. भवति न पुनहींनवणे प्रत्युत्तमवर्णा तथैव दासोऽपि २।१८४; व्यक.१४९, स्मृच.१९७ पूविर.१४३:विचि, भवेदित्यर्थः ।
स्मृच.१९८ ६६; सेतु.१५९ बृहस्पतिः; समु.९९; विच.१४४ बृहस्पतिः. (२) स्वधर्मः स्वकीयाश्रमधर्मः स्वधर्मत्यागिनोऽन्यत्र
(२) नासं.६।५ शुभं क (शेषं क) कृतां (कृतः); नास्मृ. स्वधर्मत्यागिनं परित्यज्येत्यर्थः। विर.१५२ ८५; अभा.८८ कृतां (कृत); मिता.२११८२; अप.२।१८३ (३) एतच्च प्रव्रज्याव सितो हीनवर्णस्यापि दासो ज्ञेय (प्रोक्त); व्यक.१४९ शेय (प्रोक्त) कृतां (कृतः); विर.१४३ भवतीत्यभिधानं क्षत्रियवैश्यप्रव्रज्यावसितविषयं न तु व्यकवत् ; पमा.३३५ कृतां (करे); विचि.६६ ज्ञेय (प्रोक्त)
यि (प्राक्त) ब्राह्मणप्रव्रज्यावसितविषयम् । तस्य निर्वास्यत्वाभिच (वा) कृतां (कर); सवि.२९१(=) अभावत् ; वीमि.
धानेन दासत्वाभावात् । २२१८२ उत्त.; व्यप्र.३१३; विता.६२६, राको.४७४;
व्यप्र.३१७ सेतु.१५९ व्यकवत् , बृहस्पतिः; समु.९९ भं कर्म ...म्
पञ्चदश दासाः (भमन्यदुदीरितम् ); विच.१४४ व्यकवत्, बृहस्पतिः. गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । ..(३) नासं.६६; नास्मृ.८।६; अभा.८८; मिता. अनाकालभृतस्तद्वदाहितः स्वामिना च यः ।। २।१८२; अप.२।१८३ ज्झनम् (त्करम्); ब्यक. स्वाङ्गे); नृप्र.२५ इच्छ (इष्ट); सवि.२९१ (-) इच्छ १४५; स्मृच.१९७; विर.१४४; पमा.३३५; विचि.६६; ...जै (इष्टतः स्वामिनां स्वागै); वीमि.२०१८२, व्यप्र. नृप्र.२५ ग्रहणोज्झनम् (गदशोधनम् ); सवि.२९१ (=) च्छिष्ट ३१३; विता.६२६ अथान्त (तथान्त); राको.४७४; सेतु. (च्छिष्ट); वीमि.२०१८२; व्यप्र.३१३; विता.६२६ ज्झनम् १५९ श्चाङ्ग (स्वाङ्गे) बृहस्पतिः; समु.९९ स्मृचवत् ; (गतम्);राको.४७४ ह्या (प्ता);सेतु.१५९स्कर (कर) बृहस्पतिः; विच.१४५ सेतुवत् , बृहस्पतिः . समु.९९; विच.१४४-१४५ रथ्याव (रथ्योप)बृहस्पतिः. (१) नासं.६।३७; नास्मृ.८१३९; मिता.२।१८३; अप,
(४) नासं.६।७ हच्छ (इष्ट); नास्मृ.८७ इच्छ (इष्ट) मथा २११८३ दासत्वं न (न दासत्व); व्यक.१५३, स्मृच.१९७; (मथोs); अभा.८८ इच्छ (इष्ट) मथान्ततः (मथोन्नतिः); मिता. विर.१५२; पमा.३४१, विचि.७२, चन्द्र ५२, वीमि. २।१८२, अप.२।१८३; व्यक.१.४९ इच्छ (इष्ट); स्मृच. २।१८३; व्यप्र.३१७; व्यउ.१०२, व्यम.९१ पू., राको. १९७ इच्छ (इष्ट) भमन्यदतः (भं तु यदतः); विर.१४४ ४७६; सेतु १६५; समु.९९, विव्य.४० पाति (आन). दतः (ततः); पमा.३३५, विचि.६६ इच्छ (गच्छ) श्चाओं (२)नासं.६।२४ अनाकाल (प्रशनादि) दाहिनः (दाल);