SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ८२८ न्यवहारकाण्डम् गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । शक्तितश्चानुमान्यैनमन्तेवासी निवर्तते । । अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः ॥ शिक्षितश्च शिष्यः संपूरितशिल्पकालसमयस्तं गुरु- आयुधैः सेवकः उत्तमः । कर्षको मध्यमः । अधमो मनुज्ञां वाच्य प्रदक्षिणीकृत्य च गुरुगृहान्निवर्तते स्वगहं भारवाहः काष्ठोदकयवसधान्यवहनादिप्रत्युत्पन्नप्रतिप्रेयादिति । अभा.९० दिवसकर्मकरः । एष त्रिविधो भतः। नाभा.६।२१ वेतनं वा यदि कृतं ज्ञात्वा शिष्यस्य कौशलम् । अर्थेष्वधिकृतो यः स्यात्कुटुम्बस्य तथोपरि । अन्तेवासी समादद्यान्न चान्यस्य गृहे वसेत् ॥ सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः।। अथ शिष्यस्य विज्ञानकौशलं दृष्ट्वा गुरुणा तस्य (१) सर्वेषु प्रभृतकेष्वधिकृत उपरिकृतोऽधिष्ठायक किंचिद्वेतनं जल्पितं भवति । ततः शिष्यस्तदादद्यात् । इति यावत् । अर्थेऽधिकृत इति केचित् पठन्ति । न चान्यगृहे वसेदिति । इत्यन्तेवासिवृत्तम् । इति नार- तथा चायमर्थः । अर्थेषु क्षेत्रहिरण्यादिष्वधिकृतः दीयधर्मशास्त्र कल्याणभट्टकृतभाष्ये अन्तेवासिप्रकरणं पालकत्वेन नियुक्त इति । कुटुम्बस्योपरीत्यत्र कृत समाप्तम् । अभा.९० इत्यध्याहार्यम् । कुटुम्बस्योपरिकरणमायव्ययकर्तत्वेन भृतकविधिः नियोग एव । . +स्मृच.१९७ भृतकत्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । (२) तथाधिकर्मकृतमाह-अर्थेष्विति । अर्थेषु कार्येषु, शक्तिभक्त्यनरूपा स्यादेषां कर्माश्रया भतिः॥ अनयोर्द्वयोरप्यधिकर्मकरकौटुम्बिकसंज्ञे व्यवहाराय । भक्तिरुपचारः । कर्माश्रया कार्यनिबन्धना। विर.१४३ बिर.१४३ (३) बृहस्पतिनाप्यस्याप्यर्थभृत एवान्तर्भावः कृतः। .......... नारदेन तु सामान्यविशेषभावेन भेदेन गणनम् । (१) नासं.६।१९ शक्ति (शिक्षि) र्तते (र्तयेत् ); नास्मृ.८। विचि.६६ २० चार्य (चार्य) णम् (णाम् ); अभा.९० तशिल्पः (ते शिल्पि) चार्य (चार्य) णम् (णाम् ) मान्यै (मन्यै); मिता.२११८४ + ग्यप्र. स्मृचैवत् । शक्ति (शिक्षि); अप.२११८४; व्यक.१४८ नास्मृवत् ; स्मृच. (१) नासं.६।२१, नास्मृ.६।२३ त्येवं (त्येष); मिता. १९६ चार्य (चार्य) तते (र्तयेत् ); विर.१४२ चार्य (चार्य) २०१८२ वाहः (वाही); अप.२०१८४; व्यक.१४९ मस्त्वा मान्यै (मन्य); पमा.३३९; विचि.६५ चार्य (चार्य); (मो ह्या) मस्तु (मश्च) त्येवं (त्येष); विर.१४३ नास्मृवत् ; सवि.२९० हारीतः, वीमि.२।१८४ मितावत् ; व्यप्र.३१५, पमा.३३६ त्वायुधीयोऽत्र (कार्यकर्ता च) वाहः (वाही); सुबो. व्यउ.१०३ चार्य (चार्य) शक्ति (शिक्षि); विता.६२९ २१९६ (=) मितावत् विचि.६६ स्त्वा (श्चा) स्तु (श्च) व्यउवत् ; सेतु.१५७,३२० विचिवत् ; समु.९८-९९ चार्य त्येवं (त्येष); नृप्र.२५, सवि.३९१) मितावत् ; व्यप्र. (चार्य) र्तते (र्तयेत्). ३१६ (आयुधी तूत्तमः प्रोक्तो मध्यमस्तु कृषीवलः । भार(२) नास्मृ.८।२१, अभा.९०. वाहोऽधमः प्रोक्तस्तथा च गृहकर्मकृत् ॥); विता.६३१ मिता(३) नासं.६।२०;नास्मृ.८।२२, अप.२।१८४ उत्स... वत्; सेतु.१५८ विचिवत् ; समु.९९ मितावत् ; विन्य.३८ मः (उत्तमाधममध्यमः) भक्त्य (तश्चा) कर्मा (वत्सा); व्यक.. विचिवत् , बृहस्पतिः. १४८; स्मृच.१९६ शक्तिभक्त्य (भृत्यशक्त्य) उत्त.; (२) नासं.६।२२, नास्मृ.८।२४ सोऽधि (सोऽपि); विर.१४३; पमा.३४० भृतकः (भृत्यस्तु) भक्त्य...देषां अप.२११८४ अथें (सवें) शेषं नास्मृवत् ; व्यक.१४९, स्मृच. (भक्तानुसाराभ्यां तेषां); विचि.६६ उत्त...मः (उत्त- १९७ अर्थे (सर्वे) करो (कृतो); विर.१४३; पमा.३४०. माधममध्यमाः) भक्त्यनुरूपा स्यात् (भक्तानुरूपत्वात्); करो (कृतो) स च (स न); विचि.६६, नृप्र.२५ स्मृतः(तथा); नृप्र.२५; व्यप्र.३१६; विता.६३१; सेतु.१५८ उत्त- व्यप्र.३१६ स्मृचवत् ; व्यम.९० सोऽधि (सोऽपि) शेष ...मः (उत्तमाधममध्यमः) रूपा स्या (रूपत्वा); समु.९९ स्मृचवत् ; विता.६३१ स्मृचवत् , क्रमेण वृहस्पतिः; सेतु. स्मृचवत्. १५८% समु.९९ अर्थे (सर्वे); विच.१४४.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy