________________
अभ्युपेत्याशुश्रूषा (१) यदा च शिष्यः समावृत्तो भवति समाप्त- 'शिक्षयन्तमदुष्टं च यस्त्वाचार्य परित्यजेत् । विद्यः। तदा गुरवे दक्षिणां दत्त्वा गृहं प्रति गच्छेदिति ।। बलाद्वासयितव्यः स्यादधबन्धौ च सोऽहति ।।
अभा.८९ | (१) यस्तु शिष्यो महापातकाद्यदुष्टं गुरुं शिक्षयन्तं (२) समावृत्तश्चेति चशब्दात् समाप्त विद्यः। परित्यजेदसौतेन गुरुणा बलाद्वासयितव्यः। वधबन्धौ च नाभा.६।१४ सोऽहति ।
अभा.८९ अन्तेवासिविधिः
(२) वासयितव्यः स्यादाचार्यपार्श्व इति शेषः । स्वशिल्पमिच्छन्नाहतु बान्धवानामनुज्ञया। बधोऽत्र ताडनं न प्राणच्छेदः । अपराधस्याल्पत्वात् । आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥
स्मृच.१९६ (१) यश्च शिल्पादिविज्ञान विद्यार्थी भवति स कालं शिक्षितोऽपि कृतं कालमन्तवासी समाप्नुयात् । निश्चितमवधिं कृत्वा गुरुगृहे वसे दिति । अभा.८९ तत्र कर्म च यत्कुयोदाचार्यस्यैव तत्फलम् ।।
(२) क्रमादन्तेवा सिविधिरुच्यते-आत्मनोऽभिमतं (१) यः शिष्यः विनयकृतकालः प्रथमं गुरोः शुश्रूशिल्पं नानाप्रकारं तस्माच्छिल्पोपाध्यायसकाशादातुं षेत शिल्पतः, कृतं कालं असौ शिक्षितोऽपि निष्पन्नोऽपि प्रहीतुमिच्छन् पित्रादिभिरनुज्ञातस्तस्यान्ते वसेत तेन समाप्ति नयेत् । तत्कालमध्ये यदन्तेवासी कर्म कुर्यात् सह कालव्यवस्थां कृत्वा ।
तस्य कर्मणः फलं गुरोरेव भवति निःशेषं न शिष्यस्य आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम्। किंचित् ।
अभा.९० न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाचरेत् ॥ (२) कृतं कालमाचार्यसमीपस्थितेरवधित्वेन परि.
(१) आचार्यश्च तेन अन्तेवा सिना तदेव शिल्पकर्म भाषितं कालं तत्र समापनीये कालशेषे प्रतिदिनमभ्यासोकारयेन्नान्यत् , स्वगृहे दत्तभोजनं शिक्षयेत् पुत्रव- परमेऽप्याचार्यस्यार्थलाभार्थ अवश्यमभ्यस्तं कर्म कार्यम् । त्पश्येन्न कर्मकरवत् ।
अभा.८९ कालशेषे गुरुगृह एव भोजनम्। स्मृच.१९६ (२) एवं चान्तेवा सिना कणादिकर्मफलार्पणमात्रेण (३) तत्र यत् कर्म कुयाच्छिक्षितः स्वशिल्प निमिन गुरुशुश्रूषा कार्यत्यवसेयम् ।
स्मृच.१९६ राज्ञोऽन्यस्माद्वा तन्निमित्तं यल्लभते । नाभा.६११८ १४०, नृप्र.२५ पू. सवि.२९०; व्यप्र.३१४; विता, (१) नासं.६।१७ यस्त्वा (य आ); नास्मृ.८।१८ च ६२७ सेतु.१५६-१५७,३२०; समु.९८ अपवत् ; विच. यस्त्वाचार्य (य आचार्य सं); अभा.८९ नास्मृवत् ; मिता. १४३ अपवत् .
२।१८४ दुष्टं च यस्त्वा (संदुष्ट य आ); अप.२।१८४ ; व्यक. (१) नासं.६।१५; नास्मृ.८।१६; अभा.८९ च्छन्ना १४८; स्मृच.१९६; विर.१४१; पमा.३३९ बन्धौ (बन्ध); (च्छेदा); मिता.२।१८४ कालं कृत्वा (कृत्वा कालं); अप.२। विचि.६५; नृप्र.२४ पमावत् ; वीमि.२।१८४; व्यप्र. १८४; व्यक.१४८ स्व (स्व) बृहस्पतिः ; स्मृच.१९६; विर. ३१५; व्यउ.१०३ धबन्धी (द्वधं बन्ध) शेषं मितावत् ; १४१ व्यकवत् ; पमा.३३८ स्व (स्वं) न्ना (न्वा); विचि.६४. विता.६२९ च यस्त्वा (तु य आ); राको.४७५, सेतु.१५७; ६५ बृहस्पतिः; सवि.२८९-२९०; व्यप्र.३१५; व्यउ.१०३ समु.५८; विव्य.३८ उत्त., बृहस्पतिः. बान्धवा (ब्राह्मणा) शेषं मितावत् विता.६२९मितावत् ; सेतु. (२) नासं.६।१८ नास्मृ.८।१९; अभा.९०; मिता. १५७; समु.९८; विच.१४४; विव्य.३८ बृहस्पतिः. २०१८४; अप.२।१८४ प्नयात् (पयेत्); ब्यक.१४८ रफलम्
(२) नासं.६।१६ गृहे (गृहात ); नास्मृ.८।१७; अभा. (द्धनम् ) शेषं अपवत् ; स्मृच.१९६ अपवत् ; विर.१४२ ८१ मिता.२०१८४; अप. २०१८४; व्यक.१४८ बृहस्पतिः; अपवत् ; पमा.३३९ अपवत् ; विचि.६५ अपवत् नृप्र.२५%, स्एच.१९६; विर.१४१ सोज (जीव); पमा.३३८ विचि. सवि.२९० कृतं काल (श्रित काम)प्नुयात् (चरेत् ) कात्यायन:; ६५; नृप्र.२५; सवि.२९० ; वीमि.२।१८४ उत्त.; व्यप्र. व्यप्र.३१५ अपवत् ; व्यउ.१०३; विता.६२९ कृतं(कृति); ११५; व्यउ.१०३, विता.६२९, सेतु.१५७; समु.९८; राको.४७५ अपवत् ; सेतु.१५७ अपवत् ; समु.९८ अपवत् ; विच.१४४ विग्य.२८ उत्त., बृहस्पतिः.
विम्य.३८ अपवत् , बृहस्पतिः,