________________
८२६
व्यवहारकाण्डम्
शिष्यविधिः स्पष्टार्थोऽध्ययनविधिः।
अभा.८८ आ विद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् ।। स्रोतोवहेव सर्वत्र विद्या निम्नानुसारिणी। तवृत्तिगुरुदारेषु गुरुपुत्रे तथैव च ॥ निम्नवर्ती भवेत्तस्मात्तदर्थी सर्वदा गुरोः ।।
(१) यावद्विद्याग्रहणसमाप्तिस्तावच्छिष्यो गुरुं शुश्रू- स्रोतोवहा नदी यथा सा निम्नानुसारिणी तथा षयेत् । गुरुपत्नी गुरुपुत्रं च तद्वदेवेति । अभा.८८ विद्यापि । तस्माद्यो विद्यार्थी तेन सर्वदा गुरोः प्रणतेन (२) यावद् विद्याग्रहणं तावच्छुअषेत प्रयतश्च भवितव्यमिति ।
अभा.८९ गुरुम् । विसर्जनोत्तरकालमनियमः, धार्थी शुभवेत, अनुशास्यश्च गुरुणा न चेदनुविधीयते। न दण्ड्यः । प्राक् तु विनेयोऽशुश्रूषन् । गुरुदारेषु गुरु- अविधिनाथवा बद्ध्वा रज्ज्वा वेणुदलेन वा ॥ पुत्रेषु च तथैव गुरुवृत्तिः। नाभा.६।८ (१) यदि गुरोरादेशकारी न भवति । ततो ब्रह्मचारी चरेद्रेक्षमधःशाय्यनलकृतः। गुरुणा अनुशास्यः शिक्षणीयः। बद्ध्वा रज्ज्वा वंशा. जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोगहे ।। वयवेन वा आस्फालनीयः। अविधिनेति निष्ठुरमित्यर्थः । (१) जघन्यशायी पश्चाच्छायी। शेषं प्रसिद्धम् । (२) अवधेन ताडनहेतुदण्डादिव्यतिरेकेण । । अभा.८८
विर.२७२ (२) गुप्तसन्द्रियो भिक्षां चरेद् यथोक्तम् । अध:- भृशं न ताडयेदेनं नोत्तमाङ्गेन वक्षसि । शाय्यनलङ्कृत इति प्रदर्शनार्थ, गन्धमाल्यविरागवसन- अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः।। छत्रोपानहादिरहितः । एतेषामतिक्रमे गुरोरशक्तत्वे (१) कुपितेनापि गुरुणा न भृशं ताड्यः शिष्यः । राज्ञा विनेय इत्येवमर्थ इहोपन्यासः आचारोक्तस्य । उत्तमाङ्गे न ताड्यो न वक्षसि । ताडितोऽप्यनन्तरसर्वग्रहणं प्रकृतापेक्षम् । प्रकृताश्च गुरुभार्यापुत्राः । तेषु माश्वास्यः । यदि पुनरतिक्रोधादधिकं ताडनं गुरुः शयितेषु शयनशीलः, दृष्टार्थमेतत् । कदाचिजाग्रत्सु करोति । तदा स गुरुरेव शिष्येण विदितो राज्ञा शास्यो कार्य किञ्चित् भवेदिति । तेभ्यश्च पूर्वोत्थायी । एत- दण्डनीय इत्यर्थः ।
अभा.८९ दपि तथैव दृष्टार्थम् ।
नाभा.६९ (२) अननुविधीयमानमनुशासदपि रज्ज्वादिना न नासंदिष्टः प्रतिष्ठेत तिष्ठेद्वा गुरुणा कचित् । भृशं ताडयेत् ।
नाभा.६।१३ संदिष्टः प्रतिकुर्वीत शक्तश्चेदविचारयन् ॥ समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
अनादिष्टो न गच्छेन्न तिष्ठेत् । यच्चादिष्टस्तदविचार- प्रतीयात्स्वगृहानेषा शिष्यवृत्तिरुदाहृता । यन, यदि शक्तः। नो चेत्स्वरूपं निवेदयेत् । अभा.८८ नास्म.१२: अभा.८९. यथाकालमधीयीत यावन्न विमना गुरुः।
(२) नासं.६।१२ शास्य (शिष्य) अवि...ध्वा (अवधे. आसीनोऽधो गरोः पावं फलके वा समाहितः। नाथवा शिष्यान् ; नास्मृ.८1१३, अभा.८९; अप.२१२२२ (१) नासं.६८ पेत् (पन्); नास्मृ.८८; अभा.८८; . स्वय गुरुणा
स्यश्च गुरुणा (स्यो गुरूणां तु) अवि ...ध्वा (अवधेनाथ वा अप.२।१८४; व्यक.१४७; स्मृच.१९५: विर.१४०: हन्याद्); विर.२७२ श्व (स्स) अविधि (अवधे) बध्वा (तन्या). पमा.३३७, विचि.६४, नृप्र.२५, सवि.२९० तदत्तिः (३) नासं.६।१३ उत्तरार्धे (अनुशिष्य च विश्वास्यो (एतच्च); व्यप्र.३१४; विता.६२७; राको.४७५, सेत. दण्ड्यो राशान्यथा गुरु:); नास्मृ.८।१४; अभा.८९ राज्ञा १५६; समु.९८, विच.१४३.
(राज्ञो); अप.२।२२२ वक्ष (चोर) स्याथ (स्य च); विर. (२) नासं.६।९; नास्मृ.८१९; अभा.८८ द्वेक्ष (भ्रेक्ष्य). २७२ स्याथ (स्यश्च) राशा (राज्ञो); दवि.२३१ स्याथ (३)नासं.६।१० द्वा गुरुणा (दापि गुरु) प्रति (कर्म) (स्य च); नृप्र.२५ विरवत् . चार (लम्ब); नास्मृ.८1१०, अभा.८८ दिष्टः (दिग्धः). (४) नासं६।१४; नास्मृ.८।१५, अभा.८९, अप.। (४) नासं.६।११ पार्श्वे (कुचें); नास्मृ.८।११; अभा.८८. १८४ त्तश्च (त्तस्तु); व्यक.१४७-१४८ स्मृच.१५५, विर.