________________
अभ्युपेत्याशुश्रूषा
(१) इदानीं गुपाभ्युपगमो नवभेद उच्यते । अशुपाभ्युपेत्य व्यवहारपदस्य नाम लक्षणमात्र मिदमुद्दिष्टमधिकार लोकेऽस्मिन्निति । (२) आज्ञाकरणं शुश्रूपा तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवादपदमभ्युपेत्याशुभूपाख्यम् ।
अभा.८८
मिता. २११८२ (३) व इति सामान्पशब्दोक्त शिष्यान्तेवासितकाधि कर्मकृद्दासारख्यपञ्चविधशुअपकवशात्पञ्चविधत्वमस्य पदस्यासिद्धमिति न तेन पृथग्भेदो दर्शितः । स्मृच.४ (४) मनुना च वेतनाप्रदान एवास्य विवादपदस्य कवाचिद्विवक्षयाऽन्तर्भावमभिप्रेत्य पृथगनभिधानात् । वीमि. २।१८२
शुश्रूषकः तेषां साधारणधमंथ शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरस्तेषां दासाखिपञ्चकाः ॥ अत्र शुश्रूषकः पञ्चकारो दृष्टः चतुःप्रकारः कर्मकरा । पञ्चदशप्रकारो दास इति । "शिष्यान्तेवासिभृतका चतुर्थस्त्वधिकर्मकृत् । ते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥
अभा.८८
अभा.८८ नास्वद् मिता २।१८२; अप. २।१८४; व्यक. १४७१ स्मृच.४; विर. १३९; पमा. ३३४ नास्मृवत् सवि. २८९ बृहस्पति:; वीमि. २|१८२; व्यप्र.३१३; व्यम.९०१ विता. ६२५; राकौ .
४४)
(पान) समु. ९८.
सवि
(१) नासं. ६२ तेषां (शेषा); नास्मृ. ८१२; अभा. ८८; मिता. २११८२ विध: (विधा:) कर: (करा :); अप. २।१८४ द. १४७ तेषां शेष शेर. ११९ तेषां शेष पां. १२५ नाव सुयो. १०१९६ (-) मितात् विवि.६४ नावद २८९ तेषां दासास्त्रि (शेषा दासास्तु); व्यप्र. ३१३६ पड १०२ दृष्टो (प) पू. बा.६१५६ की ४७४ नाद बाल. २११२४६ सेतु. १५६ ते दासाखि ( शेषा दासास्तु ) शेषं मितावत् समु. ९८ कः (काः) विध: (विधा:) दृष्टो (दृष्टा) शेर्पा मितावत्; विच. १४३ नासंवत्.
(२) ना.६१ (श्रोता ); नास्तु. ८1१: अभा. ८ मिता. २।१८२; अप. २।१८४; व्यक. १४७; स्मृच. १९५६ विर. १४०; पमा. ३३५; सुबो. २।१८२ पू. २।१९६ (=)
८२५
(१) अत्र शिष्यश्चान्तेवासी च भृतकश्वाधिकर्मकृच्चैते चत्वारोऽपि कर्मकरा उक्ताः । ये पुनः पञ्चदश दासास्तान्गृहदासीजातमादी उक्त्वाग्रतः सविस्तरं वपति ।
अभा.८८
(२) शिष्य वेदविद्यार्थी अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वतामधिष्ठाताधिकर्मकृत् । मिता. २।१८२
(३) अधिकर्मकृत् कुटुम्बव्यापारे स्थापितः । इतर इच्छातः कर्म प्रतिपन्नाः, दासास्तु नियोगतोऽस्वतन्त्राः ।
नाभा. ६।३
सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जातिकर्मकृतस्तूपको विशेषो वृत्तिरेव च ॥ (१) येषां च शुककर्म करदासानां सर्वेषामपि अस्वतन्त्रत्वं सामान्यं यस्तु विशेषः स जातिवशादेषां वृत्तिश्र कर्मानुसारिणी । इति शुश्रूषकभेदः । अमा.८८ (२) एषां कर्मकराणां दासानां चास्वतन्त्रत्वलक्षणं धर्म साधारणमाहुर्मनीषिणो मन्वादयः जातिकृतः कर्मकृतो वृत्तिकृत विशेषः शिष्यान्तेवासिदासानामेवोक्क इत्यर्थः । स्मृच. १९५
(३) दासस्य तुक्तो विशेष: ' गृहजात' इत्यादि । वृत्तिधोका उच्छिष्टम दातव्यं जीगीनि वसनानि च' इत्यादि । चतुर्विधाः कर्मकराः । कमपि द्विविधं शुभमशुभं च । कस्य शुभं कस्याशुभमित्युत्तरेण विशेष्यते ।
नाभा. ६।४
पू. विचि. ६४ नृप्र. २४ पू. सवि. १९०-२११ (-); व्यप्र. ३१३३ व्यउ . १०२३ विता. ६२६ स्त्वधि (श्चाधि); राफी. ४०४ एते (राधे) बा. २११२४३ सेतु. १५६ कर्मकृत (धर्मकृत् ) समु. ९८६ विच.१४१ विव्य. १८.
(१) नासं. ६।४; नास्मृ. ८१४ स्तूक्तो ( श्वोक्तो); अभा ८८ नास्मृवत्; मिता. २।१८२ कृत (कर); अप. २।१८४ फून (कर) रेव च (तस्तथा व्यक. १४० रेय च (तस्तथा); स्मृच. १९५ व्यकवत् ; विर. १४० कृत (कर) रेव च (तस्तत:); पमा ३३५ त्वमेषा (त्वं तेषा) जाति (जात) शेषं अपवत् ; विचि. ६४ पू.; नृप्र. २४; सवि. २९१ (=); व्यप्र. ३१३ त्वमेषा (प) १०१ जाति... को (जातकर्मकर प्रोक्तो); विता.६२६ मितावत् ; राकौ. ४७४ व्यप्रवत् ; बाल . २।१३४ पू. समु. ९८ व्यकवत् ; विच. १४३ पू.