________________
व्यवहारकाण्डम्
इत्वा सुच्यते । आहितर्णदासौ तु तनिष्क्रयाद्यद्गृहीत्वा | क्षत्रियादयः । क्षत्रियस्य वैश्यशूद्रा । वैश्यस्य शूद्र इत्यस्वामिना आहितो यच्च दत्वा धनिनोत्तमर्णान्मोचितस्तस्य वमानुलोम्येन दासभावो भवति न प्रातिलोम्येन । निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणान्मुच्यते । तदेवं गृहजात- 'स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि क्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राणप्रदानत- दासत्वमिष्यत एव ।
*मिता. त्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति । (३) वर्णानामिति प्रवज्यावसित इति च ब्राह्मणविशेषकारणानभिधानात्। मिता. भिन्नपरम् ।
____ +वीमि. (३) अपिकारेण दास्यमोक्षहेतुकारणान्तरसमुच्चयः।।
अन्तेवासिविधिः
*वीमि. कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे। (४) मुच्यते, उक्तमोचनहेतुमन्तरेणैव शीघ्रं मोच- अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः॥ . नीय इत्यर्थः।
व्यप्र.३२१ (१) यतश्चैतदेवं अत:-कृतशिल्पोऽपीति । शिल्पदास्यमोक्षकारणापवादः । आनुलोम्येनैव दास्यम् । शिक्षणार्थ प्रतिपन्नशिष्यभावोऽन्तेवासी। स यदा परिप्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम। भाष्येयन्तं कालं त्वद्गृहे मया शिल्पविद्याशिक्षया वर्णानामानुलोम्येन दास्यं तु प्रतिलोमतः॥ वस्तव्यमित्यास्ते, अन्तरालेऽपि कृतविद्यः स्यात् , तदापि
(१) एवं दास्यान्निर्मोचनप्राप्तावयमपवादः-प्रब- हि कृतं पारिभाषिकं कालं गुरोगहे निवसेत् । गुरुणापि ज्यावसित इति । प्रव्रज्य प्रति निवृत्तो राज्ञो दासः च तस्य भोजनपरिधानादिकं देयम् । यच्चासौ शिल्पे. स्यात् । न चात्र स्वामिप्राणरक्षणेनापि मोक्षः। ब्राह्मणो- नार्जयेत् , तद्गुरोरेवार्पयेदित्यवसेयम् । विश्व.२।१८८ ऽपि च प्रव्रज्याव सितो राज्ञो दास: स्यात् प्रातिलोम्ये- (२) अन्तेवासिधर्मानाह- कृतशिल्पोऽपीति । नापि । अतोऽन्यत्र तु वर्णानामानुलोम्येन दास्यम् । यथा अन्वासीते गुरोगहे कृतकालं वर्षचतुष्टयमायुर्वेदादि'मोक्षितो महतश्चर्णादि'त्येवमादौ न प्रातिलोम्येन शिल्पशिक्षार्थ त्वद्गृहे वसामीति यावदङ्गीकृतं तावप्रत्येतव्यम् । स्मृत्यन्तराच्च दासत्वनिमित्तानि गृहजत्वा- कालं वसेत् । यद्यपि वर्षचतुष्टयादागेव लब्धापेक्षितदीनि, दास्यनिर्मोचनप्रकाराश्चान्वेष्याः । सर्वथा प्राति- शिल्पविद्यः। कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः लोम्येन दास्याभाव इति स्थितम् । यत्र पारिभाषिक- सकाशात्प्रातं भोजनं येन स तथोक्तः । तत्फलप्रदः मुभयोरनुमते दास्यमन्यद्वा तत् तथैव कर्तव्यम् । तस्य शिल्पस्य फलमाचार्याय प्रददातीति तत्फलप्रदः। विश्व.२।१८७ एवंभूतो वसेत् ।
xमिता. (२) प्रव्रज्यावसितस्य तु मोक्षो नास्तीत्याह--प्रव. (३) अभ्युपेत्याशुश्रूषालक्षणव्यवहारपदविषयं चैतत् । ज्यावसित इति । प्रव्रज्या संन्यासस्ततोऽवसितःप्रच्युतः।
+अप. अनभ्युपगतप्रायश्चित्तश्चेद्राज्ञ एव दासो भवति मरणमेव
नारदः तहासत्वस्यान्तोऽन्यस्मिन्काले न मोक्षोऽस्ति । वर्णा
. अभ्युपेत्याशुश्रूषापदनिरुक्तिः पेक्षया दास्यव्यवस्थामाह-वर्णानामानुलोम्येनेति ।। अंभ य तु शुश्रूषां यस्तां न प्रतिपद्यते । ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम् । बाह्मणस्य । अशुश्रूषाऽभ्युपेत्यैतद्विवादपदमुच्यते ।। * शेषं मितावत् ।
* अप. मितावत्। + शेषं मितावत्। ४ वीमि. मितावत् । (१) यास्मृ.२११८३, अपु.२५७।३४ कम् (कः); विश्व. (१) यास्मृ.२११८४; अपु.२५७३५ शिल्पो (शिष्यो); २।१८७; मिता. अप.अपुवत् ; स्मृच.१९९ अपुवत् , पू. विश्व.२११८८ त्कृतका (त्कृतं का); मिता.; अप.; स्मृच. पमा.३४४ पू. सवि.२९३ पू. वीमि. आम (स्त्वाम) कम् । १९६ विश्ववत् ; पमा.३३९; नृप्र.२४; वीमिः; ब्यप्र. (कः); व्यप्र.३२० अपुवत् , पू.; व्यउ.१०२; ब्यम.९१ ३१५; विता.६२९, राको.४७५; समु.९८ विश्ववत् . पू. विता.६३३, ६३७ अपुवत् , पू.समु.१०० अपुवत्, पू. (२) नासं.६.१, नास्मृ.८।१ तु (च); अपु.३५३।१७