________________
८२३
अभ्युपेत्याशुश्रूषा रिति स्मृतिवाक्यस्य तात्पर्यमवसयम् । अथवा निधन- 'वैश्यशूद्री प्रयत्नेन स्वानि कर्माणि कारयेत् । त्वाभिधायकस्मृतिवाक्यस्य शिल्पादिप्राप्तधनविषयत्वं तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ शेयम्।
स्मृच.२८१ स्वकर्म व्यतिक्रामन्तः क्षोभयेयुराकुलीकुर्जगदतस्तान (३) अत्र भार्यापुत्रयोर धनत्यप्रसङ्गादुपन्यासः । प्रयत्नेन स्वकर्माणि कारयेत् । अल्प एवातिक्रमे भार्यापुत्रदासाःभर्तु पितृस्वामिषु जीवत्स्वधनाः अजीवत्सु । भूयसा दण्डेन योजनीया वैश्या अपि । बन्धनं नास्ति । सधनाः स्मृत्यन्तरानुगुण्यात् यत एवं ततः। नन्द. ' अपि धनशक्यः स्वधर्मः ।
मेधा. ब्राह्मणेन शूद्रव्यं हरणीयम्
याज्ञवल्क्यः 'विस्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् ।
दास्यमक्षिकारणानि न हि तस्यास्ति किंचित्स्वं भर्तृहायधनो हि सः॥ बलाहासीकृतश्चोरैर्विक्रीतश्चापि मच्यते ।
(१) अत्र कश्चिदाद धर्मोपगतशूद्रविषयमिदं, स्वामिप्राणप्रदो भक्तत्यागात्तनिष्क्रयादपि ।। तदयुक्तं, विशेषे प्रमाणाभावात् । तस्मात्सर्वदासः (१) दास्थकारणगह जत्वाद्यभाव बलार यो दासीकृतः, गद्रस्तस्यैव प्रतिग्राह्यत्वमुच्यते । विखब्धं निःशङ्कं शद्रधनं चोरैर्वान्यहस्ते दासत्वेन विक्रीतः स मोक्तव्यः । नात्र
प्रतिग्रहीयात प्रतिषिद्धं हि तदित्येपा शङ्का न केतुदोषप्रसङ्गः । यस्यापि हि दासत्वकारणमस्ति, सोऽपि कर्तव्या । यतो न तस्य. किंचिदा यस्य निचयः हि स्वामिनं प्राणसंशयात् स्वप्राणत्याग निश्चयावष्टम्भेन स्यादित्युक्तं भवति । भत्री स्वामिना ह्रियते धनेमस्य मोक्षयित्वा दास्यान्मुच्यते । यस्तु भाक्तः भक्तदासः, स एतदेवार्जने तस्य प्रयोजनं, स्वामी 'गृह्णाति, अतो तत्त्यागान्निष्क्रयाद्वा मुच्यते। अपिशब्दात् स्वामिप्रसादाविस्रब्धं द्रव्योपादानं द्रव्यग्रहणं कुर्यात् । तेनानुप. दिपरिग्रहः।।
विश्व.२।१८६ नीयमानमपि स्वच्छन्दमेव विनियुञ्जीत, सति प्रयोजने (२) सांप्रतमभ्युपेत्याशुश्रघाख्यमपरं विवादपदमभि एतद्यक्तं भवति । अविद्यमानधनस्य दासाच्छूद्रात्प्रति धातुमुपक्रमते । दासान्तेवासिनोस्तु धर्मविशेष वक्तमाहगृह्णतो न दोषः ।
मेधा. । बलादिति । बलात् बलावष्टम्भेन यो दासीकृतः । (२) विस्रब्धमिति । निर्विचिकित्समेव प्रकृताद्दास- यश्चोरैरपहत्य विक्रीतः । अपिशब्दादाहितो दत्तश्च स शद्राद्धनग्रहणं कुर्यादब्राह्मणः । यतस्तस्य किंचिदपि स्वं मच्यते। यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः। नास्ति । यस्माद्भग्राह्यधनोऽसौ । एवं चापदि बला- चौरव्याघ्रायवरुद्धस्य स्वामिनः प्राणान्यः प्रददाति रक्ष. दपि दासाब्राह्मणो धनं गृह्णन्न राज्ञा दण्डनीय इत्येव-त्यसावपि मोचयितव्यः । तदिदं सर्वदासानां साधारणं मर्थमेतदुच्यते ।
ममु. दास्य निवृत्तिकारणम् । भक्तदासादीनां प्रातिस्विकमपि (३) विस्रब्धं कृतविश्वासं यथा स्यात्तथा शूद्रात्सप्त- मोक्षकरणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य विधदासात् द्रव्योपादानं द्रव्यादानं तदाचरेत् । तत्र । त्यागाहासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावहेतुः ‘भर्तहार्यधनो हि स' इति । भत्रथमेवाहार्य जीवे
(१) मस्मृ.८१४१८विर.६२५; मच. ब्राह्मणो वा कारककर्मभिरित्यादिनोक्तं धनं यस्य स इत्यर्थः ।
स्वानीति कचित्पाठः. मच.
(२) यास्मृ.२।१८२, अपु.२५७।३३ त्तनिष्क्रया (निष्क्र. (४) विस्रब्धं शुद्रप्रतिग्रहः भयरहितः, ब्राह्मणस्त्रै
यणा); विश्व.२।१८६ भक्तत्यागात्त (भाक्तस्तस्यागा); मिता. पर्णिकः।
नन्द.
अप.त्यागा (स्त्यागा); व्यक.१५२; स्मृच.२०० पू.; विर. * गोरा. ममुवत्, अशुद्धिबाहुल्यान्नोद्धृतम् ।
१४८; पमा.३४६ पू.; वीमि.; व्यप्र.३२१ पू.; व्यउ. (१) मस्मृ.८।४१७.
१०२; व्यम.९२ पू.विता.६३८; बाल.२।१३४ (पृ.१८३ १ (भा०). २ स्वामी न. ३ नस्य, न हीयते वि. पू.:१८४); समु.१००. ५ नद्र. ६ तेनोप. ७ स्वगृहस्थमिव.
स्ते प्रयत्नेन स्वकर्मभ्यश्चावयेदनल्प एवा.
म्य. का.१०४