________________
बवहारकाण्डम्
पैत्रिकः। अथ गृहजस्यास्य च को विशेषो गृहजस्तदीया- (१) एते त्रयोऽर्जितधना अप्यधनाः, स्वामिनो यामेव दास्यां जात इतरस्तु क्रमागतः । दण्डदासो राज्ञे धनं, यत्किञ्चित्ते धनमर्जयन्ति तद्धनं तस्य स्वं यस्य ते दण्डं दातुमशक्तो दासीक्रियते । 'कर्मणाऽपि समं स्वत्वमापन्नाः । भार्याधनं भर्तुः, पितुः पुत्रस्य, स्वामिनो कुर्यात्' इत्यधमर्णस्यापि दास्यमिच्छन्ति तदयुक्तम् । दासस्य । ननु च यद्येते निर्धनाः कथमेषां कर्मभिअन्यद्दास्यमन्यच्च तत्कर्मकारित्वम् । न चायं दण्डो रधिकारः । तत्रेदं नोपपद्यते । 'पितापुत्रौ चेदाहितानी येनान्तर्भवेत् । न च दासयोनिपुरुषधारणमुक्तं केवलं स्यातां येभ्यः पिता दद्यात्तेभ्यः पुत्र इति' । दम्पत्योकर्मणापीति । तथा दासकर्माऽप्यस्ति । ननु च धर्मोप- रपि 'सह धर्मश्चरितव्यः' ! 'धर्मे चार्थे च कामे च नातिनतोऽपि शूद्रो दास इष्यते । तत्र कथं सप्त दास. चरितव्या त्वयेति । यदि च निर्धना कोऽन्योऽर्थेऽ'तियोनयः। नैष दोषः। न तस्योत्पत्तिकं दासत्वमिच्छाधीन- चारः । शूद्रस्यापि पाकयज्ञैः स्वयं यजेतेति निर्धनत्वे त्वाद्धाथिनो, न हि तस्य दानाधानक्रिया युज्यन्ते विरुध्यते । स्वच्छन्दशूद्रविषयत्वेन विरोधो न भवेत् । क्रीतगृहजादिदासवत् । एवं ह्युक्तं, यथा यथा हि सद्- अस्ति तावदासानां स्वधने स्वाम्यं यासधन मिति वत्तमिति, तेनैवं अवतैतत्प्रदर्शितं भवति । न तस्य नित्यं व्यपदिश्यते, न ह्यसति संबन्धे व्यपदेशः । अजन च दास्यं किं तर्हि फलविशेषार्थिनः, ततश्चानिच्छतो न स्वत्वं नापादयतीति विप्रतिषिद्धं, तस्माद्विरुद्धमिदं, यत्ते दास्यमस्ति । अतो यदि शूद्रो विद्यमानधनः स्वातन्त्र्येण समधिगच्छन्ति न तंत्र तेषां स्वामित्वम् । यथा कश्चिद् जीवेब्राह्मणाद्यनपाश्रितो न जातु दुष्येत् । मेधा. याद्यस्या अहं पुत्रः सा न मम जननीति तागेतत् । (२) सप्त ध्वजाहतत्वादीनि दासत्वकारणानि । असति वा स्त्रीणां स्वाम्ये 'पत्न्यैवानुगमनं क्रियते'
*गोरा. 'पत्नी वै पारिणाह्यस्येशे' इत्यादि श्रुतयो निरालम्बनाः (३) यत्त मनुना 'ध्वजाहृतो भक्तदासो' इत्यादिना स्युः । अत्रोच्यते । पारतन्त्र्यविधानमेतत् । असत्यां सप्तविधत्वमुक्तं तनेषां दासत्वप्रतिपादनार्थ न तु परि भर्तुरनुज्ञायां न स्त्रीभिः स्वातन्त्र्येण यत्रक्वचिद्धनं संख्यार्थम् ।
मिता.२।१८२ विनियोक्तव्यम् । एवं पुत्रदारयोरपि द्रष्टव्यम् । अन्ये तु ध्वजाहतो युद्धजित इति कश्चित् । ध्वज मन्यन्ते भार्यापुत्रग्रहणं दासार्थ तस्य चैतद्वचनमुत्तरार्थ, लिङ्ग तेनाहृतो वडवाहृतापरनामदासीसंबन्धादास्यं प्राप्त ' आपदि दासधनग्रहणे न विचिकित्सितव्यं भर्तुरेव हि इति यावदिति तु युक्तम् । भक्तदासो दुर्भिक्ष्यभक्त तत्स्वं तथा हि-विस्रब्धमिति ।
*मेधा. दानेन दासीकृतः । गृहजो दासाजातः । दत्रिमो दत्तः (२) पुत्रादिसाहचर्यान्नानेन परमार्थतो निर्धनत्वं केनचित् । पैतृकः पितृतो दायभागादागतः । दण्ड- भार्याया गम्यते । किं तु धनव्ययादावस्वातन्त्र्यमात्रम् । दासो दण्डदेयस्य शोधनार्थ दास्यं यातः । प्रवज्या- तेन यस्यैते तस्यानुज्ञया स्वधनस्यापि विनियोगं कुर्यवसितो राज्ञो दास इत्येवंरूपो वा। दण्डार्थ दास्या दृण्डदासः । दासरूपा योनयो जातयः। मवि. * गोरा., मिता., स्मृच., ममु., दात., मच., व्यप्र., (५) ध्वजा गृहदासी।
व्यप्र.३२० व्यम.,विता. एषु अस्वामित्वं अस्वातन्त्र्यपरमित्येवं मेधावद्भावः । .. . भार्यापुत्रदासा न धनस्वाम्यमर्हन्ति - २९स्मृच.२८१ त्रय... स्मृताः (निर्धनाः सर्व रव भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। ते) स्मृतिः; नुप्र.२०; व्यनियर ये (तस्यै); दात.१८० यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम ॥ . (-); ब्यप्र.४१५,५४२ मस्मृवत् ; ग्यम.६१ स्मृचवत् ;
विता.५०८,६४३ मस्मृवत् ; राको.३९६ पुत्रश्च दासश्च *शेष मेधावत् । ममु., नन्द., भाच. गोरावत् । (दासश्च पुत्रश्च); बाल.२।१३४; विभ.४४; समु.१३५ (१) मस्मृ.८।४१६ यस्यै (यस्य); शाभा.६।१।१२; स्मृचवत् , कात्यायनः. शुनी.४१७८५.८५, मिता.२।४९ (3); गौमि.२८ .(पिता०). २ हजध. ३ नः. ४ न्या. ५ऽनति. १ वर्ण. २ तस्यो.
दा स्वध. ७ तत्तेषां. ८ मिनि. ९ तासांध.