________________
अभ्युपेत्याशुश्रूषा
८२१ रूपं, प्रभुत्वेनेति वचनाद्गुरोर्न दोषः । अनिच्छत इति | गृहजातादिविषयमित्यविरोधः। अव्यक.१५० वचनादिच्छतामल्यो दण्डः।
मेधा. । (३) न स्वामिनेति । यस्मादसौ ध्वजाहृतत्वादिना (२) द्विजानिति वदन् न दण्डः शूद्रविषये इति । दासत्वं गतःस तेन त्यक्तः स्वदास्याभावेऽपि शूद्रो ब्राझदर्शयति ।
स्मृच.१९८ णस्य दास्यान्न विमुच्यते । तस्माद्दास्यं शूद्रस्य सहजम् । शूद्रो दास्यमेवार्हति
कः शूद्रत्वजातिमिव दास्यमपनयति । अदृष्टार्थमप्यवश्यं कारयेद्दास्यं क्रीतमक्रीतमेव वा । शूद्रेण ब्राह्मणादिद्विजशुश्रूषा कर्तव्येत्येवंपरमेतत् । दास्यायैव हि सृष्टोऽसौ स्वयमेव स्वयंभुवा ॥ । अन्यथा वक्ष्यमाणदास्यकरणपरिगणनमनर्थकं स्यात् । (१) क्रीतमक्रीतं भक्ताद्यपनतं, वक्ष्यमाणस्य विधेरनु
ममु. वादोऽयम् । दास्यायैवेत्यर्थवादः । मेधा. (४) इति मार्कण्डेयपुराणे हरिश्चन्द्रवाक्यं तद्दास
(२) शूद्रं पुनर्भक्तादिना भृतमभृतं वा दास्य॑ कार- निन्दापरम् । अन्यथा शूद्रेषु दास्यात्तत्क्रयणादिकं न येत् । xगोरा. प्रसज्येतेति ।
विचि.६८ (३) क्षत्रियं चैव वैश्यं चेत्यादि श्लोकत्रये ब्राह्मण
सप्तविधा दासाः शब्दस्वर्णिकोपलक्षणार्थः ।
नन्द. ध्वजाहतो भक्तदासो गृहजः क्रीतदत्रिमौ । ने स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते। पैतृको दण्डदासश्च सप्तैते दासयोनयः ।। निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥ (१) ध्वजग्रहणं वाहनोपलक्षणार्थम् । ध्वजिनी सेनो
(१) यमाश्रितः सप्तभिः दासयोनिभिस्तेन निसृष्टोऽपि च्यते । तत आहृतः। संग्रामे जितः सन् दासीकृतः। किं तन्मक्तोऽपि । किन्तु निसर्गजं सहजं जातिसहभावि- पुनरिदं क्षत्रियस्य वचनम् । युद्धे जितः क्षत्रियो दासीकस्तस्माच्छूद्रात्तद्दास्यमपोहत्यपनयति । यथा शूद्रजातिर्न भवति । नेति ब्रूमः । शूद्रस्यैव प्रकृतत्वात् । 'दास्यायैव तस्यापनेतुं शक्यैवं दास्यमपि । अर्थवादोऽयम्। हि सृष्टोऽसौ' इति । स्वामिनं जित्वा तदीयो दास यतो वक्ष्यति निमित्तविशेषे शूद्रस्य दास्यान्मोक्षम् । आहृतः आहर्तुर्दास्यं प्रतिपद्यते। ननु शूद्रस्य विशेषे
मेधा. णैव दास्यमुक्तं 'निसर्गजं तत्तस्य' इति । नैवं तथा (२) स्वामिप्रसादादपि शूद्रस्य चतुर्वर्गाभ्यन्तरस्य सत्यव्यवस्था स्यात्कस्यासौ दास इति न विज्ञायेत । सर्वे जघन्यतमतकस्य वा न दास्यविमोक्ष इत्यर्थः । एवं हि त्रैवर्णिकाः स्वस्वदासाः। पूर्वापरनरवतश्चानियमोच प्रसादमन्तरेण न परदास्याद्विमुच्यते इति शूद्रेतर- ऽविधित्वात्तस्य । ननु ते सर्वे चोत्तरोत्तरे परिचरेयुरिति
क्षत्रियादीनामपि दास्यमस्ति । तदसत् । अन्यद्दास्य* मच. मेधावत् । - ममु., मच. गोरावत् । मन्या परिचर्या । निकृष्टकर्मकारित्वमप्यज्ञातस्य दास्यम् । (१) मस्मृ.८१४१३ ख.,ग.,घ. पुस्तकेषु, स्वयमेव (ब्राह्मना- सर्वस्य प्रेषितस्याप्रतिबन्धः । परिचर्या तु शरीरसंवाहनस्य); अप.२११८३ स्वयमेव (ब्राह्मणस्य); व्यक.१५४; . मर्थदारादिरक्षाधिकारः । नारदेन चैतत्प्रपञ्चितम् । भक्तस्मृच.१९८विर.१५४; पमा.३४३ मेव वा (मेव च); लाभार्थ दास्यं प्रतिपन्नो भक्तदासः। गहे जातो गहजो सवि.२९६ हास्यं (हासं) सृष्टोऽसौ (सृष्टः स) कात्यायनः;
दास्यामुत्पन्नो गर्भदासः । क्रीतो मूल्येन स्वामिनः ध्यप्र.३१९ अपवत् ; विता.६३५, सेतु.१६६; समु.१०..
सकाशात् । दत्त्रिमः प्रीत्याऽदृष्टार्थे वा दत्तः। क्रमागतः (२) मस्मृ.८१४१४अप.२।१८२ निसृ (ऽतिस्) त्तदपो
___* विर. व्यकवत् । (सं व्यपो); व्यक.१५० निसू (विस) द्वि (प्र) कस्तस्मात्तद
___ (१) मस्मृ.८।४१५ पैतृको (पैत्रिको); मिता.२।१८२; (कस्तं तस्माद्व्य); विर.१४६ व्यकवत् ; विचि.६८ व्यक
अप.२।१८३ श्च (स्तु) प्तैते (प्तैता); पमा.३३७; स्मृचि.६०; वत् : ७३ निसृष्टोऽपि (विसृष्टो हि) गंज (गत्वं) कस्तस्मात्तद
व्यप्र.३२०; व्यउ.१०१, विता.६३७; बाल.२११३४ (कवं तस्मात्य); सेतु.१६६ निस (विस) द्वि (प्र) कस्तस्मा
दत्त्रि (कृत्रि); समु.१०० बालवत् . सद (कथं तस्मान्य); समु.१००.
१ कास्तरय दा. २ स्या.