SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ अभ्युपेत्याशुश्रूषा ८१९ मानुषा मानुपानेव दासभावेन भुञ्जते । अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने वधबन्धनिरोधेन कारयन्ति दिवानिशम् ।। फाल्गुनेन ।। वृत्तिः सकाशाद्वर्णभ्यस्त्रिभ्यो हीनस्य शोभना। अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान कुरुते सदा ।। राजन् ।। वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा। अहं विशिष्टः सर्वेषां भ्रातृणां दयिते स्थितः । न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥ कुर्यामहं जितः कर्म स्वयमात्मन्युपप्लुते ।। अजिझैरशठक्रोधैर्हव्यकव्यप्रयोक्तभिः ।। तयैवंविधया राजन पाञ्चाल्याऽहं सुमध्यया । शूद्रनिर्मार्जनं कार्यमेवं धर्मा न नश्यति ।। ग्लहंदीव्यामि चार्वङ्गपा द्रौपद्या हन्त सौबल। यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः। पत्नी द्यूते देया दासी भवति अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥ शिष्टा ते दमयन्त्येका सर्वमन्यजितं मया । दमेन शोभते विप्रः क्षत्रियो विजयेन तु। दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे । धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोमते ॥ युद्धजितो दासः 'नित्यं त्रयाणां वर्णानां शुश्रुषुः शूद्र उच्यते ॥ 'जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु । वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् । दासोऽस्मीति तथा वाच्यं संसत्सु च सभासु च । शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥ एवं ते जीवितं दद्यामेष युद्धजितो विधिः ।। पादजाः परिचारकाः। राजानं चाब्रवीद्भीमो द्रौपद्याः कथ्यतामिति । 'द्विजानां परिचर्या च शूद्रकर्म नराधिप । दासभावं गतो ह्येष पाण्डूनां पापचेतनः ।। गते अब्राह्मणप्रजापुत्रभ्रातरः आत्मा पत्नी च दासा भवन्ति मनः युधिष्ठिर उवाच वैश्यशूद्रा स्वकर्मणि प्रवर्तनीयौ पुरं जनपदो भूमिरब्राह्मणधनैः सह। वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च । अब्राह्मणाश्च पुरुषा राजच्छिष्टं धनं मम। पशूनां रक्षणं चैव दास्यं शद्रं द्विजन्मनाम् ।। एतद्राजन् मम धनं तेन दीव्याम्यहं त्वया ॥ (१) इह केचिद् व्याचक्षते । अनिच्छन्तावपि वैश्यराजपत्रा इमे राजन शोभन्ते यैविभूषिताः । शूद्रौ बलादेव तानि कर्माणि कारयितव्यौ यत एतयोः एतन्मम धनं राजस्तेन दीव्याम्यहं त्वया ॥ स्वधर्मोऽयम् । सत्यपि दृष्टार्थत्वेऽदृष्टार्थता विद्यते नियमनकुलो ग्लह एवैको विद्धयेतन्मम तद्धनम् ॥ विधित्वात् । एवं च सति ब्राह्मणोऽपि हठात्प्रतिग्राह अयं धर्मान सहदेवोऽनुशास्ति लोके ह्यस्मिन यितव्य इत्यापतति । प्रत्यक्षदृष्टत्वात् नायमुक्त इति पण्डिताख्यां गतश्च । अनर्हता राजपुत्रेण तेन चेदत्राप्येष एव प्रत्यक्षः। तदयुक्तम् । सत्यां धनार्थितायां दीव्याम्यहं चाप्रियवत् प्रियेण ।। शास्त्रतो नियमः । न तु विधिनिबन्धनैव प्रवृत्तिर्यत्र स्वयं (१) भा.१२।२६२।३८-३९. (२) भा.१२१२९३।१-२. (३) भा.१२।२९३।१२. (४) भा.१२।२९३।१५. (५) भा.१२।२९३।२१. (६) भा.१२।२९४।२. (७) भा.१२।२९४।४. (८) भा.१२।२९६।६. (१) भा.१२।२९६।२१. (१०) भा.२।६५।९. (११) भा.२०६५।११-१२. (१२) भा.२०६५।१४. (१३) मा.२०६५।१७. * अयं जनपदभूम्यब्राह्मणधनाब्राह्मणप्रजापुत्रभातृणां पत्न्याः आत्मनश्च देयादेयताविचारः दत्ताप्रदानिके अभ्युपेत्याशुश्रषायां चानुसंधेयः । (१) भा.२६५२३. (२) भा.२।६५२७. (३) भा.२।६५।३०. (४) भा.१६५।४१. (५) भा.३१६१३. (६) भा.३१२७२।१०-११. (७) भा.३।२७२।१६. (८) मस्मृ.८१४१०; विर.६२५ दास्यं शूद्रं (दास्य).
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy