________________
८१८
व्यवहारकाण्डम्
श्रीमू.
तस्य था
दण्डप्रेषणं लगुडताडनं, अतिक्रमणं च उपभोगश्च, भीमसेन उवाचमूल्यनाशकरम् । धात्रीत्यादि । धात्री उपमाता परि- नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः चारिका शुश्रषिका अर्धसीतिका कर्षकस्त्री उपचारिका | प्रदिष्टः ।। आस्तरणवीजनाद्यपचारकी एतासामाहितानां, च शूदस्त्रयाणां वर्णानां परिचारकः दासो वा भवति मोक्षकर अर्थात् प्रेतविण्मूत्रादिग्राहणादिकम् । सिद्ध- । ब्राह्मणः प्रचरेद्रेक्षं क्षत्रियः परिपालयेत् । मिति । दास्याः भक्तदायी भर्ता भयंस्तेनैव वेतनेन । वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान ।। दासीस्वामिनः कर्म कुर्वाण उपचारकः उपचारकस्य, परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ अभिप्रजातस्य दास्यां प्रजामुत्पादितवतः, अपक्रमणं । शूद्रस्यापि हि यो धर्मस्तं वक्ष्यामि भारत । अपूर्णेऽपि कालेऽपसरणं सिद्धम् ।
प्रजापतिर्हि वर्णानां दासं शद्रमकल्पयत् ॥ । आत्मविक्रयिण इति । तस्य, प्रजां आत्मविक्रयात् तस्मात् शूद्रस्य वर्णानां परिचयो विधीयते । प्रागुत्पन्नमपत्यं, आर्यो विद्याद् अदासी जानीयात् । तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥ आत्माधिगतमित्यादि । आत्मविक्रयी स्वामिकर्माविरोधे.. शूद्र एतान् परिचरेत्त्रीन्वर्णाननुपूर्वशः । नात्मनार्जितं धनं पितृदायं च लभेत । मूल्यदानेन संचयांश्च न कुर्वीत जातु शूद्रः कथंचन ।। दासभावमोक्षं च प्रतिपद्येत । तेनोदरदासाहितको पापीयान् हि धनं लब्ध्वा वशे कुयोद्गरीयसः । व्याख्याताविति । तयोरप्यात्माधिगतलाभः पितृदायलाभ राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ।। आर्यत्वप्रत्यापत्तिश्च भवतीत्यर्थः ।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् । महाभारतम्
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ।। दासधर्माः
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । कर्ण उवाच
यातयामानि देयानि शूद्राय परिचारिणे ॥ त्रयः किलेमे ह्यधना भवन्ति दासः पुत्रश्चा- अधार्याणि विशीर्णानि वसनानि द्विजातिभिः । स्वतन्त्रा च नारी । दासस्य पत्नी त्वधनस्य: शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत् ।। हीनेश्वरा दासधनं च सर्वम् ।।
यं च कश्चिद् द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् । । प्रविश्य राज्ञः परिवारं भजस्व तत्ते कार्य । कल्प्यां तेन तु ते प्राहुर्वृत्तिं धर्मविदो जनाः ।। शिष्टमादिश्यतेऽत्र । ईशास्तु सर्वे तव राजपुत्रि। देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ । भवन्ति वै धार्तराष्ट्रा न पार्थाः ॥
शूद्रेण तु न हातव्यो भर्ता कस्यांचिदापदि ।। अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं अतिरेकेण भर्तव्यो भा'द्रव्यपरिक्षये। न लभसि देवनेन । अवाच्या वै पतिषु कामवृत्ति- न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो हि सः ॥ नित्यं दास्ये विदितं तत्तवास्तु ।
वर्णानां परिचर्याध त्रयाणां भरतर्षभ । पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवा- वर्णश्चतुर्थः संभूतः पद्भयां शूद्रो विनिर्मितः ।। र्जुनौ च । दासीभूता त्वं हि वै याज्ञसेनि पराजिता- शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम् ।। स्ते पतयो नैव सन्ति ।
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः । __ प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।। चैव पार्थः । पाश्चालस्य द्रपदस्यात्मजामिमां
(१) भा.२१७११७. (२) भा.५:१३२।३०. सभामध्ये यो व्यदेवीद् ग्लहेषु ॥
(३) भा.६।४२१४४, गीता.१८१४४.
(४) भा.१२।६०।२७-३७. (५) भा.१२।७२।५. (१)भा.२१७१।१-५.
(६) भा.१२१७२।८. (७) भा.१२१९११३-४.