________________
८१६
तदर्थोऽस्य निचयः स्यात् । तदर्थः उत्तरपोषणार्थः अस्य शूद्रस्य निचयः संचयः स्याद्भवति । यस्मादित्यध्याहर्तव्यम् । एवं चास्य अन्याथीं द्रव्यपरिग्रहः प्रतिषिद्धो भवति । हेतुवचनमपि पूर्ववदसारद्रव्येण भरणं न भवति, किन्तु स्वकुटुम्बाविरोधेन सर्वस्वदानेनेति ।
व्यवहारकाण्डम्
मभा.
सर्वे चोत्तरोत्तरं परिचरेयुः ।
सर्वे निकृष्टाः अधिकं वर्णे शुश्रूषेयुः । ननु च शूद्रस्योक्तत्वात् ब्राह्मणस्य चोत्तराभावात् क्षत्रियवैश्यार्थः आरम्भः अतो बहुवचनानुपपत्तिः परिचरेयुः सर्व इति । उच्यते - समानजातीयमप्यधिकगुणं हीनः परिचरेदिति बहुवचनम् । सर्वशब्दादनुलोमाश्वापि, अन्यथा वर्णाधिकारान्न भवति इति । शूद्रस्यापि स्वजातौ गुणाधिकपरिचरणार्थश्चकारः ।
मभा.
आपस्तम्बः
शूद्रस्य दास्यम्
शुश्रूषा शूद्रस्येतरेषां वर्णानाम् । यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य कर्माह-शुश्रूषेति । इतरेषां ब्राह्मणादीनां वर्णानां या शुश्रूषा सा शूद्रस्य परमो धर्मः ।
पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसं भूयः ।
सर्वप्रकारं कृताया अपि वैश्यशुश्रूषायाः मात्रयाऽपि कृता क्षत्रियशुश्रूषा बहुतरं फलं साधयति । एवं क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा ।
उ.
दासकर्मकराणां संविभागः
(१) गौध. १० । ६५१ मभा । गौमि. १०।६८.
(२) आघ. १।९।७-८. (३) भध, २।९।१०-११.
उ.
दासो भूत्वा यः कर्म करोति स दासकर्मकरः तं आत्माद्युपरोधेनापि नोपरुन्ध्यात् । किं पुनरागतार्थ तं नोपरुन्ध्यादिति ।
उ.
बौधायनः
शूद्रेषु पूर्वेषां परिचर्या ।
अदधादित्येव । पूर्वेषां ब्राह्मणादीनाम् । परिचर्या बौवि.
शुश्रूषा ।
वसिष्ठः एतेषां परिचर्या शूद्रस्य । नियता वृत्तिः ।
विष्णुः
शूद्रस्य दास्यम्
शूद्रस्य द्विजातिशुश्रूषा ।
उत्तमवर्ण दास्ये नियोजयन् दण्डय:
येस्तूत्तमवर्ण दास्ये नियोजयति तस्योत्तमं - साहसो दण्डः ।
अस्वतन्त्रस्य स्वामीच्छया दासत्वं प्रातिलोम्येनापि प्रतिपादितं मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्याने, अत एव कात्यायनादिभिः प्रातिलोम्येन दासत्वनिषेधे स्वतन्त्रपद+ व्यक. १५४ मुपात्तम् । त्यक्तप्रव्रज्यस्य दासभावः । दासभार्यायाश्च दासीत्वम् । त्यक्तप्रवज्यो राज्ञो दास्यं कुर्यात् । दासेन या परिणीता सा दासीत्वमापद्यते । अधिकाधिक द्रव्यदानान्मुच्यते ।
कौटिलीयमर्थशास्त्रम्
दासकल्प:
दासकर्मकरकल्पः। उदरदासवर्जमार्थप्राणमप्राप्त
ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः ।
+ विर. व्यकवत् ।
(१)
ये नित्या भाक्तिकाः भक्तार्हाः कर्मकरादयः तेषामुपरोधो यथा न भवति तथा वैश्वदेवान्ते अभ्या गतेभ्यः संविभागः कर्तव्यः ।
बौध. १।१०।५ (२) वस्मृ. २।२४-२५. (३) विस्मृ. २।४.
उ.
( ४ ) विस्मृ. ५।१५० वर्ण (वर्णान् ) जयति ( जयेत् ); काममात्मानं भार्या पुत्रं वोपरुन्ध्यान्न त्वेव अप. २ १८३३ व्यक. १५४१ स्मृच. १९८६ विर. १५४ दासकर्मकरम् ।
साहसो (साहस); विचि. ७३; व्यप्र. ३२३३ व्यम. ९१ नियोजयति (Sभियोजयति); विता. ६३६ वर्ण (वर्णान् ); सेतु.
१६५; समु.१००.
(५) विस्मृ. ५१५१. (७) सवि. २९३.
(६) सवि. २९४. (<)at.8122.