________________
अभ्युपेत्याशुश्रूषा
८१५
मभा.
*गौतमः
कृत्वाऽनुज्ञातस्य वा स्नानम् । शिष्यविधि:
कृत्वा दत्वेत्यर्थः, गुरूपदिष्टमर्थम् । तेन वा 'शिष्यशिष्टिरवधेन।
| अलं गुरूदक्षिणया इत्यनुज्ञातस्य स्नानं समावृत्तिः । शिष्यशिष्टिः शिष्यशासनं, अवधेन वधं मुक्त्या, निर्भर्त्सनादिना कर्तव्यमित्यर्थः । अधिकारादेव सिद्ध
शूद्रस्य दास्यम् शिष्यग्रहणमन्यस्यापि शासनीयस्य भार्या पुत्रादेरयमेव परिचर्या चोत्तरेषाम् । धर्म इति ज्ञापनार्थम् ।
मभा. परिचर्या परिचरणं शुश्रपा उत्तरेषां त्रयाणां वर्णाअशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् । नाम् । चशब्दात् कृष्यादि च । सच्छूद्रस्य शुश्रूषा
यदि भर्त्सनादिभिः शासितुमशक्यस्ततो रज्वा तन्वा, इतरस्य कृष्यादिरिति केचित् । गौतमस्य तावदयमभितनुना वेणुविदलेन वेति । द्वन्द्व निर्दिष्टयोरपि विकल्पो प्राय:-यः सच्छूद्रस्तेनोभयमप्यविरोधेन कर्तव्यं, इत
वेणुदलेन वेति मानवे दर्शनात् । ताभ्यां दुर्बला. रेण कृष्याद्यवेति । इतरेषामिति सिद्धे उत्तरग्रहणं यो भ्यां ताडयित्वापि शासनीयः ।
गौमि. य उत्तरस्तत्रतत्र फलभूयस्त्वज्ञापनार्थम् । तथा च अन्येन नत्राज्ञा शास्यः ।
आपस्तम्ब:--'पूर्वस्मिन् पूर्वस्मिन् वर्णे निश्श्रेयसं भूयः' अन्येन हस्तपादादिना क्रोधेन नत्राज्ञा दण्ड्यः । इति ।
मभा. गौरवार्थ राजग्रहणम् ।
- मभा. तेभ्यो वृत्तिं लिप्सेत । द्वादश वर्षाण्येकवेदे ब्रह्मचर्य चरेत।
यान् परिचरेत् तेभ्य एव जीवनं लब्धुमिच्छेत् । एकदमध्येष्यमाणो द्वादशवर्षाण्यभिहितरूपं ब्रह्म एवं च वृत्यर्थिन एव परिचर्या नावश्यं सर्वस्येति चर्य चरेत् कुर्यात् । ब्रह्मचर्यशब्देन यमनियमकलाप सिद्धम् ।
मभा. उच्यते । ब्रह्मार्थत्वात्।
मभा. तेत्र पूर्व पूर्व परिचरेत् । प्रति द्वादश वा।
यथा याजनाध्यापनप्रतिग्रहेषु ब्राह्मणस्य प्रतिग्रहो प्रतिवेदं वा द्वादशवर्षाणि ब्रह्मचर्य चरेत् । मभा. मुख्या वृत्तिस्तथा शूद्रस्य परिचर्या । तत्रापि पूर्वस्मिन् सर्वेषु ग्रहणान्तं वा।
पूर्वस्मिन् वर्णे इति ।
गौमि. __सर्वेषु वेदेषु यावतैव कालेनाध्ययनमभिनिवर्तयेत् य चार्यमाश्रयीत भर्तव्यस्तेन क्षीणोऽपि । तावन्तमेव कालं ब्रह्मचर्य चरेत् तस्य तदर्थत्वात् । यं ब्राह्मणादिमाश्रयेत परिचरेत् तेनासौ पोषणीयः। सर्वप्रहणं यद्येकमधीयीत यदि वा द्वौ यदि वा सर्वानि चशब्दादनार्य स्वजातीयमपि कर्मान्तरेणार्याणामेव परित्येवमर्थम् । तथा च मनु:-'वेदानधीत्य वेदौ वा वेदं चरणोपदेशात् । यं चाश्रयेतेति वक्तव्ये आर्यग्रहणं वाऽपि यथाक्रमम्' इति । सोऽयमुक्तावधेरूलमर्वाग्वा समानजातीयेऽपि साधूनां विशेषज्ञापनार्थम् । तेनेति अपवादः। नियमेनाधीतं वीर्यवद्भवतीति नियमोक्तिः। तस्यावश्यकर्तव्यतासूचनार्थम् । क्षीणोऽपि व्याधिजरा
मभा. द्यपहतोऽपीत्यर्थः । विद्यान्ते गुरुरर्थन निमन्त्र्यः ।
तेन चोत्तरः। विद्यासमाप्ती, न तु व्रतानां, गुरुराचार्यः अर्थेन प्रयो- तेन च शूद्रेणोत्तरो यमाश्रयेत । एवं च वृत्तिक्षीणस्य जनेन निमन्व्यः प्रष्टव्यः किं गुर्वर्थे करवाणीति । मभा. शूद्राश्रयणमप्यस्तीति ज्ञापयति । आश्रयणमध्यात्मसं
मभा. * श्रुतिस्मृतिषूक्ताः शिध्यधर्माः वर्णाश्रमधर्मकाण्डे सप्रपत्र दर्शनमात्रम् । संग्रहीष्यन्ते । तथा शूद्रवृत्तिविषयीति पचनान्यपि सप्रपझं । (१) गौध.१०।५६-५७; मभा. गौमि.१०५७-५८. वर्णाश्रमधर्मकाण्डे संग्रहीष्यन्ते ।
(२) गौध.१०५९, गौमि. (३) गोध.१०६०-६२४ (१)गौध.२।४२०१६मभा. गौमि.१४५.२५, ममा. सौमि.०६३-६५ चाय-नाश्रयीन (चायनाश्रयेद् ).
व्य.का.१०३
मभा.