________________
अभ्युपेत्याशुश्रूषा
८१३ यद्यस्मिन्स्थाने सरस्वती नद्येनं कवर्ष समन्तं सर्वासु दासीसहस्राणि ददामि ते ब्राह्मणोप माऽस्मिन् यज्ञे दिक्षु परिससार तत्स्थानमेत_प्येतस्मिन्नपि काले तीर्थ- हयस्वेति । विशेषाभिज्ञाः पुराणकर्तारः परिसारकमित्येतन्नाम्ना योऽयमङ्गनामको राजोक्तः सोऽयमलोपाङ्गः संपूर्णाव्यवहरन्ति ।
ऐब्रासा. वयव इत्यर्थः । महदस्याङ्गसौष्ठवम् । स कदाचिते वा ऋषयोऽब्रुवन्विदुर्वा इमं देवा उपेमं त्स्वकीयाभिषेककर्तर्युदमयनामके पुरोहिते स्वार्थ यागं ह्वयामहा इति तथेति तमुपाह्वयन्त तमुपहूयैतद- कुर्वाणे सति तं प्रत्येवमुवाच । हे ब्राह्मणास्मिंस्त्वदीथे पोनप्त्रीयमकुर्वत प्र देवत्रा ब्रह्मणे गातुरेत्विति ॥ यज्ञे मामुपह्वयस्व समाह्वानं कुरु । अहमागत्य त्वदीय
ते भग्वादयः परस्परमिदमववन्निमं कवर्ष देवाः यज्ञे दक्षिणासंपूर्त्यर्थे तुभ्यं गजसहस्राणि दासीसहस्राणि सर्वेऽपि विदुर्वे जानन्त्येवातोऽस्य कितवत्वादिदोषो नास्ति च ददामीति । सेयं बहुदानसंपत्तिः सदबुद्धिश्च महातस्मादिममस्मत्समीपं प्रत्यायाम इति विचार्य तमुपहय भिषेकप्रसादलब्धा ।
ऐलासा. तेन दृष्टमेतदपोनप्तृदेवताकं प्र देवत्रेत्यादि सूक्तमकुर्वत
परिचारकः प्रयुक्तवन्तः।
देश नागसहस्राणि दत्त्वाऽऽत्रयोऽवचनुके । शूद्राः परिचरितारः
श्रान्तः पारिकुटान्प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः ।। . अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण अङ्गराजस्य पुरोहितो ब्राह्मण आत्रेयोऽवचत्नुकनामजिन्विष्यसि शूद्रकल्पस्ते प्रजायामाजनिष्यते- देशे गजसहस्राणि दशसंख्याकानि दत्त्वा दानेन श्रान्तः ऽन्यस्य प्रेष्यः कामोत्थाप्यो यथाकांमवध्यो यदा सन् पारिकुटान्परिचारकान्प्रेप्सत्प्रेषितवान् । हे परिवै क्षत्रियाय पापं भवति शदकल्पोऽस्य प्रजाया- चारका यूयं दत्तेत्येवमुक्तवानित्यर्थः। ऐब्रासा. माजायत इश्वरो हास्माद् द्वितीयो वा तृतीयो वा
यज्ञादौ दासीपुत्रो निन्द्यः बहिष्कार्यश्च शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः ।। माध्यमाः सरस्वत्यां सत्रमासत तद्धापि कवषो
यदि ते क्षत्रियस्य कश्चिदृत्विगपो जलभक्षमाहरे- मध्ये निषसाद तं हेम उपोद्दोस्या वै त्वं पुत्रोत्तदानी स जलात्मकः शूद्राणां भक्षस्तेन भक्षेण शद्रा- ऽसि न वयं त्वया सह भक्षयिष्याम इति सह न्ग्रीणयिष्यसि । ततस्तव संततौ शद्रसदृशः पुत्र उत्प- क्रुद्धः प्रद्रवत्सरस्वतीमेतेन सूक्तेन तुष्टाव तं हेयमद्यते। शूद्रश्वान्यस्योत्तमवर्णत्रयस्य प्रेष्यः प्रेषणीयो भत्यो न्वियाय तत उ हेमे निरागा इव मेनिरे तं भवति । तथा कामोत्थाप्यो मध्यरात्रादौ यदाकदा- हान्वावृत्याचुऋष नसस्त अस्तु मा नो । चिद्दिन इच्छा भवति तदानीमयमुत्थाप्यते। तथा वै नः श्रेष्ठोऽसि यं स्वेयमन्वेतीति तं ह ज्ञपयांतदीयं काममिच्छामनतिक्रम्य वध्यः कुपितेन स्वामिना चक्रुस्तस्य ह क्रोधं विनिन्युः। ताडयो भवति । एते शूद्रगुणाः । क्षत्रियस्य कदाचि
शूद्राः परिचरितारः त्पापे सति शूद्रसमानः पुत्रो जायते । तस्मात्क्षत्रिया
द्विपदो नश्चतुष्पदः । ध्रुवाननपगान्कुर्विति दन्यः पुत्रः पौत्रो वा शद्रत्वं प्राप्तुं समर्थो भवति । स पुरस्तात्प्रत्यश्चमुपगृहति । तस्मात्पुरस्तात्प्रत्यश्चः पुत्रः शूद्रतया शूद्रवर्णतया दासत्ववृत्त्या जीवित प्रवृत्तो शूद्रा अवस्यन्ति । स्थविमत उपगृहति । अप्रतिभवति ।
ऐब्रासा.
वादिन एवैनान कुरुते । दासीदानम्
कर्मकराः शूद्राः स्वाम्य भिमुखाः स्वामिनः पुरस्तात् स होवाचालोपाङ्गो दश नागसहस्राणि दश
सर्वदा अवतिष्ठन्ते अप्रतिवादिनः उक्तकारिणः ।
तैसा.१२१०१३ (१) ऐना...१. (२) ऐबा ३।३.
(। ऐबा.३ ५५. ) शाबा १३३. (३) ऐबा.३१14
(३) वा ३३