________________
८१२
व्यवहारकाण्डम्
परितो नृत्यन्ति नृत्यं कुर्वन्ति । कीदृश्यो दास्यः, पदो' यज्ञादौ दासीपुत्रो निन्धः बहिष्कार्यश्च निघ्नतीर्दक्षिणान्यादान्भूमौ ताडयन्त्यः । इदंमध्वित्येतं ऋषयो वै सरस्वत्यां सत्रमासत ते कवषमैलूषं शब्दं गायन्त्यः।
तैसा. सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो बलायानुचरम् ।
मध्येऽदीक्षिष्टति तं बहिर्धन्वोदवहन्नत्रैनं पिपासा बलाय अनुचरं सेवकम् । .
शुम. हन्तु सरस्वत्या उदकं मा पादिति स बहिर्धन्वोदास्यम्
दूहळ: पिपासया वित्त एतदपोनप्त्रीयमपश्यत् त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।। प्रदेवत्रा ब्रह्मणे गातुरेत्विति तेनापां प्रियं धामो
आञ्जनस्य आञ्जनसाधनस्य द्रव्यस्य त्रयो रोगा दासाः पागच्छत्तमापोऽनूदायस्तं सरस्वती समन्तं पर्यदासवद् वशवर्तिनः। तान् अनुक्रामति । तक्मा। कृच्छ- धावत् । जीवनहेतुर्ध्वरस्तक्मशब्दवाच्यः । बलासः शारीरं बलं भृग्वङ्गिरःप्रभृतय ऋषयः कदाचित्सरस्वत्यामेतअस्यति क्षिपतीति बलास: संनिपातादिः। आत् अनन्तरं नामकनदीतीरे सत्रमासत । द्वादशाहमारभ्योपरितनं अहिः सर्पः। तजन्यविकार इत्यर्थः । एते प्राणापहारिणो त्रयोदशरात्रादिकं बहुयजमानकं कर्म सत्रमित्युच्यते। रोगाः आञ्जनप्रभावेन निवर्तन्त इत्यर्थः। असा. तदुद्दिश्य तत्र स्थितवन्तः सत्रमन्वतिष्ठन्नित्यर्थः । तदानीं दासायाँ
तेषां मध्ये कश्चिदिलूषाख्यस्य पुरुषस्य पुत्रः 'कंवषसत्यमहं गभीरः काव्येन सत्यं जातेनास्मि नामकोऽवस्थितोऽभूत् । ते च ऋषयस्तं कवषं सोमजातवेदाः। न मे दासो नार्यो महित्वा व्रतं मीमाय यागान्निःसारितवन्तः। तेषामभिप्राय उच्यते । दाम्यायदहं धरिष्ये ॥
पुत्र इत्युक्तिरधिक्षेपार्था । कितवो इतकारस्तस्माद.. दासा अभिभवनीयाः
ब्राह्मणोऽयम् । ईदृशो नोऽस्माकं शिष्टानां मध्ये स्थित्या एक रजस एना परो अन्यदस्त्येना पर एकेन कथं दीक्षां कृतवानिति तेषामभिप्रायः । तं कवर्ष दुर्णशं चिदाक् । तत् ते विद्वान् वरुण प्रब्रवीम्य- सरस्वतीतीरादहिईरे धन्व जलरहितां भूमि प्रत्युदवधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु हन्नुद्धृतवन्तो बलादपसारितवन्तः । धन्वदेशे बलाभूमिम् ॥
त्प्रेरयितृणामयमभिप्रायः- अत्र जलवर्जितदेश एनं दासी तत्कर्माणि च
कवर्ष पिपासा मारयतु सरस्वत्या नद्याः पवित्रमुदकमयं उरुगूलाया दुहिता जाता दास्यसिक्न्या ।। पापिष्ठो मा पिबत्विति । स च कवषोऽत्र सरस्वत्या तक्मन् व्याल वि गद व्यङ्ग भूरि यावय । बहिर्दरं धन्व निर्जलं देशं प्रत्युद्हळ उत्कर्षेणापसारितः दासी निष्टकरीमिच्छ तां वज्रेण समर्पय ॥ पिपासया वित्तो लब्ध आक्रान्तस्तत्परिहारार्थमेतत्य देव
यद्यत् कृष्णः शकुन एह गत्वा त्सरन् विषक्तं त्रेत्यादिकमपोनप्तृदेवताकं सूक्तं वेदमध्ये विचार्याबिल आससाद । यद्वा दास्याद्रहस्ता समक्त उलू- पश्यत् । तेन सूक्तेन जपितेनापां जलाभिमानिनीनां खलं मुसलं शुम्भतापः ॥
देवतानां प्रियं स्थानमुपागच्छत् । तं चाऽगतमापो यदस्याः पल्पूलनं शकृद् दासी समस्यति । देवता अनूदायन्ननुग्रहेणोत्कर्षों यथा भवति तथा ततोपरूपं जायते तस्मादव्येष्यदेनसः ।। प्राप्तवत्यः । ततः सरस्वती नदी तं कवर्ष पर्यधावत्परितः (१) शुसं.३०।१३; तैबा.३।४।७।१. (२) असं.४।९।८.
प्रवाहवेगेन प्रवृत्ता आसीत् ।
ऐब्रासा (३) असं.५।११।३. (४) असं.५।११।६.
तेस्माद्धाप्येतर्हि परिसारकमित्याचक्षते यदेनं (५) असं.५।१३१८. (६) असं.५।२२।६. सरस्वती समन्तं परिससार ॥ (७) असं.१२।३।१३; कौसू.८।१४. (८) असं.१२।४।९.
(१) ऐब्रा.८।१. (२) ऐब्रा.८१.
.
"