________________
अभ्युपेत्याशुश्रूषा
वेदाः
वान् । जितवान् योऽयोडरेः । शत्रोः संबन्धीनि पुष्टानि दासा धनम्
समृद्धान्यादत् आदत्ते । तत्र दृष्टान्तः । श्वनीव । श्वभिउषस्तमश्यां यशसं सुवीरं दासप्रवर्ग रयिमश्व- {गान् हन्तीति श्वघ्नी व्याधः । यथा व्याधो जिवृक्षस्तं बुध्यम। मृगं परिगृह्णाति तद्वत ।
ऋसा. हे उष उपोदेवते तं रयिं धनमश्याम् । प्राप्नुयाम् ।
। दासाः कृष्णजातीयाः । दासभार्याः इन्द्रेण जिताः । कीदृशम् । यशसं यशसा कीर्त्या युक्तम् । सर्वैः प्रशस्य- से वृत्रहेन्द्रः कृष्णयोनी: पुरंदरो दासीरैरयति । मित्यर्थः । सुवीरं शोभनारैः पुत्रादिभिर्युक्त, दासप्रवर्ग वृत्रहा वृत्रस्य हन्ता पुरंदरः शंबरपुरां दारयिता स प्रकृष्टो वर्गः संघः प्रवर्गः । दासानां कर्मकराणां प्रवर्गों | इन्द्रः कृष्णयोनीर्निकृष्टजातीर्दासीरुपक्षपयित्रीरासुरीः सेना यस्मिन् तम्। अनेकै त्यैरुपेतमित्यर्थः। अश्वबुध्यम् ।।
व्यैरयत् । व्यनुदत् । यद्वा कृष्णयोनीः कृष्णाख्येनाअश्वा बुद्धया बोद्धव्या येन धनेन तादृशम् । ऋसा. सुरण
मा सुरेण निषिक्तरेतस्का दासीर्भार्या व्यैरयत् । व्यनुदत् । दासा अव्रताः कृष्णाश्च ।
तथा मन्त्रः । यः कृष्णगर्भा निरहन्नजिश्वना। ऋसा. मेनवे शासदव्रतान त्वचं कृष्णामरन्धयत् ।।
इन्द्रेण दासा अप्रशस्ताः कृताः ' 'अयमिन्द्रो मनवे मनुष्याय मनुष्याणामीय 'विश्वस्मात्सीमधमाइ
। दासीरअव्रतान् शिक्षितवान् कृष्णां त्वच हिंसितवान् । ऋसा. कृणोरप्रशस्ताः ।। दासा अभिभवनीया:
हे इन्द्र त्वं सीमेनान्दस्यून्विश्वस्मात्सर्वस्माद्गुणादधशुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः मान हीनानकृणोः । अकरोः । किं च दासीः कर्महीना
. सूर्येण सह्याः। विशो मानुषीः प्रजा अप्रशस्ता गर्हिता अकृणोः । ऋसा. वावृधानः स्तोत्रैर्वर्धमानः शुभ्रस्तेजसा युक्तस्त्वमस्मे
दास आर्यवश्यः अस्माकं दासीरुपक्षपयित्रीर्विश आसुरीः प्रजाः सूर्येण वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुष्ठु प्रेरकेण । आयुधं हि प्रेरयति त्वं युध्यस्वेति । एवं सुन्वतो वृधः । इन्द्रो विश्वस्य दमिता विभीषणो रूपेण बाह्वोर्निहितेन वज्रेण सह्याः । अभिभव । ऋसा. यथावशं नयति दासमायः॥ - दास: वर्णविशेष:
___समृतौ संग्रामे वित्वक्षणो विशेषेण तनूकर्ता शत्रूणां 'येनेमा विश्वा च्यवना कृतानि यो दासं वर्ण- तदर्थ चक्रमासजो रथचक्रस्यासंजयितासुन्वतोऽयजमामधरं गुहाकः । श्वघ्नीव यो जिगीवां लक्षमाद- नस्य विषुणः पराङ्मुखः सुन्वतो यजमानस्य वृधो वर्धदर्यः पुष्टानि स जनास इन्द्रः ॥
यितेन्द्रो विश्वस्य दमिता शिक्षयिता विभीषणो भयजनक - येनेन्द्रेणेमेमानि विश्वा च्यवना नश्वराणि भुवनानि | आर्यः स्वामी यथावशं यथेच्छं दासं दासकर्माणं जनं कृतानि । स्थिरीकृतानि । यश्च दासं वर्ण शद्रादिकम् । नयति स्ववशम् ।
ऋसा. यद्वा दासमुपक्षपयितारमधरं निकृष्टमसुरं गुहा गुहायां
संपदा दास आर्यो भवति गूढस्थाने नरके वाकः । अकार्षीत् । लक्ष लक्ष्यं जिगी- आ संयतमिन्द्र ण::स्वस्ति शत्रुतू
य बहतीम(१) सं.११९२।८. (२) ऋसं.१।१३०८. (३) सं. २१४, २२।४ . (१) ऋसं.२।२०१७. (२) ऋसं.४१२८१४. २।११।४. (४) सं.२।१२।४; असं.२०।३४।४; शाबा. (३) सं.५।३४।६. (४) सं.६।२२।१०.