________________
८०८
व्यवहारकाण्डम्
मत्स्यपुराणम्
वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम् । प्रतिश्रुत्याप्रदाने दण्डः
ऋणं तद्धर्मसंयुक्तमिह लोके परत्र च*॥ प्रतिश्रुत्याप्रदातारं सुवर्ण दण्डयेन्नृपः ॥
यः पुनः प्रतिश्रुतं न ददाति दत्तं वाऽपहरति तस्य
दोषमाह हारीत:-प्रतिश्रुतार्थादानेनेति । प्रतिश्रुतार्थस्तु शुक्रनीतिः - दानप्रकाराः
विना दानेन ऋणवन्नापैतीत्याह स एव-वाचैवेति । देवतार्थ च यज्ञार्थ ब्राह्मणार्थ गवार्थकम् ।
यद्धर्मसंयुक्तं प्रतिग्रहीतप्रवृत्तधर्मसंपत्यर्थ वाचा प्रति..' यदत्तं तत्पारलौक्यं संविदत्तं तदुच्यते ॥
ज्ञातं न पश्चात् समर्पितं तदिह परत्र च ऋणवन्नाबन्दिमागधमल्लादिनटनार्थं च दीयते ।
पैतीत्यर्थः । ऋणवदित्यभिधानेन अर्थादप्रदायको दाप्यो
दण्ड्यश्चेत्युक्तम् । पारितोऽयं यशोऽर्थ तु श्रिया दत्तं तदुच्यते ।।
.. स्मृच.१९२ उपायनीकृतं यत्त सुहृत्संबन्धिबन्धुषु । ___ * एतद् हारीतस्य श्लोकद्वयं (पृ.७९४) इत्यत्र समुलिखितम्। विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ॥ तत्र व्याख्यानं स्थलादिनिर्देशश्च न संगृहीतः । अतः पूर्वराशे च बलिने दत्तं कार्यार्थ कार्यघातिने । निर्दिष्टमपि पुनरत्र संगृहीतम् । पापभीत्याथवा यच्च यत्तु भीदत्तमुच्यते ॥ च्छेद (संछेद); विचि.६०; स्मृचि:१९; सवि.२८५ हारीतः
श्रुतार्था (श्रुतस्या) विविधान्नरकान् यति (कल्पकोटिशतं' मर्त्यः) प्रतिश्रुतार्थप्रदानेन दत्तस्याच्छेदनेन च।
कात्यायनः; चन्द्र.४३ च्छेदनेन (पहवेन); व्यप्र.३१० विविधान्नरकान् याति तिर्यग्योनौ च जायते ॥
विता.६०६ स्मृचवत् । सेतु.१५१ दत्तस्याच्छे (दत्तस्य छे);
समु.९४; विच.२० सेतुवत् . (१) व्यक.१४५; विर.१३२; विचि.६० श्रुत्या (श्रुता); । (१)व्यक.१४५ यच्च (च यत्); स्मृच.१९२ वाचा यच्च ग्यप्र.३१०; व्यउ.८५; विता.६०६; सेतु.१५२ विचिवत् (वाचैव यत्); विर.१३३, विचि.६०; स्मृचि.१९ व्यकवत् ; विच.२०. (२) शुनी.३।२०२-२०६. (३) व्यक. सवि.२८५ वाचा यच्च प्रतिशातं (वचसा यत्प्रतिश्रुत्य); चन्द्र. १४५ श्रुता (श्रुत्या) स्या (स्यो); स्मृच.१९२ स्या .४३; व्यप्र.३१० स्मृचवत् ; विता.६०६ स्मृचवत् ; सेतु. (स्यो); विर.१३२ श्रुतार्था (श्रुत्याप्र); दीक.४९स्या- । १५१; विभ.५१ (); समु.९४ सविवत् ; विच.२० (-).