________________
प्रजापतिः देयं क्षेत्रम्
दत्ताप्रदानिकम
सप्तागमाद्गृहक्षेत्राद्यद्यत् क्षेत्रं प्रदीयते । पित्र्यं वाऽथ स्वयं प्राप्तं तद्दातव्यं विवक्षितम् !
दक्षः
नव अदेयानि । सफलं दानम् । सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम् । अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥ आपत्स्वपि न देयानि नव वस्तूनि पण्डितैः । यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः || मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानाथ विशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥ भरद्वाजः दाननिमित्तानि । धर्मदानार्थदानकामदान वीडादानहर्षदान लौकिकदानानि ।
पण्यं मूल्यं भृतिस्तुष्टया स्नेहात्प्रत्युपकारतः । दानमेकात्मकं प्राहुः तद्भवेत्तोयपूर्वकम् । विना तोयप्रदानेन धर्मदानं न विद्यते ॥ अत्र आपस्तम्बः - 'सर्वाण्युद (क) पूर्वाणि दानानि ' (१) पमा, ३१६ प्रदी (प्रची); स्मृचि. १९ सप्तागमा ( सप्तारामा ) पदी (विधी ) sथ (यत्); व्यप्र. ३०८ प्रजापतिबृहस्पती; विता. ६०२ याज्ञवल्क्यः. (२) शुनी. ४।८०४-८०५ राश्च (सश्च ); व्यक. १४४६ स्मृच. १९० याचितं ( याचित) न्यास ( न्यासं); विर. १२८६ पमा. ३१३ निक्षेप : (निक्षेप ); स्मृचि. १९; चन्द्र. ४९ न्यास आधिर्दाराश्च (न्यासमाधिदारांश्च);
प्र. ३०७; विता. ६०० निक्षेप: (निर्वेश); सेतु. १४८ अम्बाहितं च (आहितं चैव ) चा (वा) उत्त; समु. ९३; विच. १४ उत्त.
(३) शुनी. ४१८०५ पू.; व्यक. १४४३ स्मृच. १९०; विर. १२८६ पमा. ३१३; सवि. २८१ उत्त. चन्द्र.४१३ म्यप्र.३० ७; व्यउ.८४; व्यम. ८९ उत्त; विता. ६०० पू. समु. ९३.
(४) व्यक. १४६३ विर. १३४; दात. १७७ कारिणि (कारिणे); सवि. २८३ - २८४ गुरौ (गुरोः) भ्यो (पु) सफलं (फलवद् ); चन्द्र.४४ तु (च); सेतु. १५२; विच.२१ दातवत्. (५) सवि. २८४; समु. ९७ अन्त्यार्धद्वयम् .
व्य. का.१०२
८०७
! इति । अत्र गौतमः - स्वतिवाच्य भिक्षादानं अपूर्व तथाऽतिथिषु चैवं धर्मेषु । सवि. २८४ प्रयोजनमवीक्ष्यैव पात्रेभ्यो यत्र दीयते । तदर्थदानमित्याहु रैहिकं फलमेव च ॥
वा प्रयोजनं स्त्रीणां प्रसंगाद्यत्प्रदीयते । • अनर्हेषु च रागेण कामदानं तदुच्यते ॥ संसदि व्रीडयाऽऽश्रित्य परेभ्यो यत्प्रदीयते । व्रीडादानमिति प्राहुः तद्दानं तत्त्वदर्शिनः ॥
वा प्रियं तथा श्रुत्वा हर्षाद्यच्च प्रयच्छति । हर्षदानं तदित्याहुः दृष्टमेवास्य तत्फलम् ॥ कल्याणे च विपत्तौ च यत्प्रियेषु प्रदीयते । दानं लौकिकमित्येवं दृष्टार्थं तत्प्रदीयते । अदत्तान्याहुरेतानि दत्तान्यपि मनीषिणः ॥
व्याघ्रः स्त्रीधनदान विचार:
दातव्यं न होतव्यं स्त्रीधनं जातु केनचित् । पत्यनुज्ञातपूर्वं चेत् स्त्रिया दातव्यमेव तत् ॥ अनिर्दिष्टकर्तृकवचनानि
विश्वजिति सर्वस्वदानम्
'विश्वजिति सर्वस्वं दद्यात् । न केसरिणो दद्यात् । देयमदेयं च
क्रमागतं गृहक्षेत्रं पित्र्यं पैतामहं तथा । पुत्रपौत्रसमृद्धस्य न (ह्य) देयमननुज्ञया ॥ प्रतिश्रुत्याप्रदानेन दत्तस्य हरणेन च । जन्मप्रभृति यद् दत्तं सर्वं नश्यति भारत।।
(१) सवि. २८८; समु. ९७ वीक्ष्ये (पेक्ष्यै) यत्र (यत्प्र ) मेव च ( मस्य तु).
(२) सवि.२८८ दृष्ट्वा (दृष्ट) त्प्रदी (पती); समु. ९७. (३) सवि. २८८; समु.९७ याऽऽश्रित्य (या श्रुत्वा ). (४) सवि. २८८; समु. ९७ च्च प्रयच्छति (तु प्रदीयते) तत्फलम् (वै फलम् ).
(५) सवि. २८८; समु. ९७ णे च (णेषु) मित्येवं (मित्याहु:) प्रदीयते (त्पुनर्भवेत् ) अन्त्यार्धद्वयम् .
(६) मभा. १८/१.
(७) सवि. २८० (८) सवि. २८३. (९) नाभा. ५/५.