________________
व्यवहारकाण्डम्
अत्रार्तेन दत्तं धर्मकार्यमन्तरेण दत्तं बोद्धव्यम् ।। सकाशाद्यत्किचिदादत्ते, तथा यदि मह्यं प्रयच्छसि तदा 'सुस्थेनान वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु सत्यं कृतमिति स्वामिनः पुरस्तादसत्यमपि सत्यतया मृते दाप्यस्तत्सुतो नात्र संशय' इति कात्यायनवचनात् वच्मीत्यनुकूलमुक्त्वा दासादिसकाशाद्यत्किंचिदादत्ते,
विर.१३६ । तत्सर्वमुत्कोचाख्यं तद्राज्ञा दात्रे दाप्यम् । उत्कोचाउत्कोचलक्षणं, तत्संबन्धिदण्डः
पादकग्राहकौ च दण्डनीयाविति । स्मृच.१९४ 'स्तेयसाहसिकोवृत्तपारदारिकशंसनात् । (२) तत्र मध्यस्थो दापकश्च यो वृत्तः स दण्डनीयः। दर्शनावृत्तनष्टस्य तथाऽसत्यप्रवर्तनात् ॥ एकादशगुणं ग्रहीतैव दण्डय इति 'यदि कार्यस्ये'त्यादिसप्राप्तमेतैस्तु यत्किंचित्तदुत्कोचाख्यमुच्यते। हितैतद्वाक्यार्थः । एकादशगुणत्वं च स्वीकृतोत्कोचान दाता तत्र दण्डयः स्यान्मध्यस्थश्चैव दोपभाक्।।। पेक्षया।
विर.१३८ (१) एतदुक्तं भवति । यदि मह्यं न प्रयच्छसि 'नियुक्तो यस्तु कार्येषु स चेदुत्कोचमाप्नुयात् । तदा त्वत्कृतं कथयामीति भीतिमुत्पाद्य स्तेनादिसका. स दाप्यस्तद्धनं कृत्स्नं दमश्चै (देयं चै) कादशाशाद्यत्किंचिद्धनमादत्ते, तथा यदि मह्यं न प्रयच्छसि · धिकम् ।। तदा त्वां वारकस्य दर्शयामीति भीतिमुत्पाद्य पलायित- अनियुक्तस्तु कार्यार्थमुत्कोचं यमवाप्नुयात् । हुर्गाीय (हरेत्कोऽपि) वाः (वः); स्मृच.१९४; विर.१३६
कृतप्रत्युपकारार्थः तस्य दोषो न विद्यते ॥ अथ (तथा) मान (गाल); पमा.३१९; विचि.६२-६३
प्रतिश्रुतं देयम् णमा (णं प्रा) मान (गाल); चन्द्र.४५ प्यः (प्या); व्यप्र..
स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् । ३१२ स तां (ततो); व्यउ.८६ व्यप्रवत् , पू.; व्यम.९० अदत्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥ दत्ता (दत्तं) स तां (ततो); विता.६०९ माहुर्गीियमानवाः
व्यासः (ममार्गीयं च मानवात्) शेषं व्यमवत् ; सेतु.१५४ स तां प्रतिग्रहीतृतारतम्येन दानमहिमतारतम्यम् (सता) ण्डं (तं) मान (गाल); समु.९७, विच.२३ मान अन्धादिषु शतं दानमनन्तं दुहितुभवेत् । (गाल); विव्य.३७ ण्डं (तं).
पित्र्ये शतगुणं दानं सहस्रं मातुरुच्यते। (१) अप.२१७५ दारि (जापि); ब्यक.१४७ दारि ।
भगिन्यां शतसाहस्रं सोदर्ये दत्तमक्षयम् ।। (जायि) नारदः स्मृच.१९४ स्तेय (स्तेन) दारि (जायि); विर. १३७; पमा.३२० स्तेय (स्तेन) शंसनात् (सङ्गमात् ) नावृ (नोवृ) विचि.६२ स्तेय (स्तेन); दवि.३३१ त्तन (त्तिन)
दानाङ्गानि षट शेष स्मृचवत् ; सवि.२८६ स्तेय (स्तेन) सिकोव्दृत्त (सदुवृत्त)
दाता प्रतिग्रहीता च श्रद्धा देयं च धर्मयुक् । वृत्तन (द्धृतन); चन्द्र.४५ शंसनात् (संशयात्); व्यप्र.३१२ | देशकालौ च दानानामङ्गान्येतानि षड् विदुः ।। चन्द्रवत् ; व्यउ.८६, व्यम.९० वृत्तनष्टस्य (नष्टवृत्तस्य);
(१) सवि.२८६; समु.९७ दमः (दम). विता.६१० सेतु.१५४; समु.९७ विचिवत् ; विच.२१,
(२) सवि.२८६, समु.९७-९८ यम (यद्य) र्थः (\). विव्य.३८ स्तेय (स्तन) शंस (शास).
(३) मिता.२।१७६; अप.२।१७५दत्तं(देयं) तु मृ(तन्म); (२) अप.२।१७५; व्यक.१४७ नारदः; स्मृच.१९४; | व्यक.१४७ दत्त (देयं) नारदः; स्मृच.१९४; विर.१३६ विर.१३७ दोषभाक् (दण्ड्यते); पमा.३२० त्तदुत्कोचाख्यमु स्व (सु); पमा.३२०, विचि.२४ स्व (सु); नृप्र.२७; सवि. (दुत्कोचाख्यं तदु); विचि.६२ दाता तत्र (तत्र दाता) श्चैव
२८७ तत् (स्यात्); चन्द्र.२२ तु (ऽपि):४५, वीमि.२।४७ (स्तत्र); दवि.३३१ ख्य (न) श्चैव दोष (श्व न दण्ड); सवि. | वा दत्तं (चादेय) : २।१७६ उत्त.; व्यप्र.३१३ मृते (गृहे); २८६ पू., नारदः; चन्द्र.४५ पमावत् , पू., व्यप्र.३१२ व्यउ.८६; ब्यम.९०, विता.६११, सेतु.१५४ स्व (सु); पमावत् ; व्यउ.८६ स्थ (म) शेषं पमावत् ; व्यम.९० ! समु.९८; विच.२३ स्व (सु); विव्य.३८. पमावत, पू., मनुमावता.६१० पमावत। सतु.१५४ श्वव (४) सवि.२८३, समु.९६-९७ पिठ्ये (पित्रे), भगिन्यां (त्तत्र)सम.९७विच.२०-२१सेतुवत् विव्य.३८ विचिवत् . । (भगिन्याः) सोदये (सोदरे). (५) विच.९.