________________
दत्ताप्रदानिकम्
सर्वस्वं गृहवर्ज तु कुटुम्बभरणाधिकम् । अविज्ञातोपलब्ध्यर्थ दानं यत्र निरूपितम् । यद्रव्यं तत्स्वकं देयमदेयं स्यादतोऽन्यथा ॥ उपलब्धिक्रियालब्धं सा भतिः परिकीर्तिता।
(१) इति तत्सप्तानधिकगृहविषयम् । स्वकं स्वकीयं | सप्रयोजनक्रियासंपादनार्थ दत्तं भृतिरुच्यत इत्यर्थः । यथेष्टविनियोगार्हद्रव्यमिति यावत् । स्मृच.१९०
स्मृच.१९३ (२) तद्गृहान्तराभावविषयम् । व्यप्र.३०८ प्रोणसंशयमापन्नं यो मामुत्तारयेदितः । ने दारेषु न पुत्रेषु न बन्धुष्वनपेक्षकाः। सर्वस्वं तस्य दास्यामीत्यक्तेऽपि न तथा भवेत ॥ सर्वकार्येषु पुरुषाः स्वद्रव्ये प्रभविष्णवः ।। उपकारिणे यदि सर्वस्वमर्प्यते तदा दत्तं न भवति। अतश्च सुतदाराणां वशित्वं त्वनुशासने ।
स्मृच,१९३ विक्रये चैव दाने च वशित्वं न सुते पितुः ॥
दत्तस्य पुनर्हरणम् स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् । कामक्रोधास्वतन्त्रातक्लीबोन्मत्तप्रमोहितैः । न दद्यादृणवदाप्यः प्राप्नुयात्पूर्वसाहसम् ॥ व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनहरेत् ।। ब्राह्मणाय प्रवृत्तधर्मपरित्यागरहितायेति शेषः । यदि कार्यप्रसिद्धयर्थ उत्कोचा स्यात्प्रतिश्रुता।
स्मृच.१९२ तस्मिन्नपि प्रसिद्धेऽर्थे न देया स्यात्कथंचन ।। प्रत्युपकारकभृतिलक्षणम्
अथ प्रागेव दत्ता स्यात्प्रतिदाप्यः स तां बलात् । भयत्राणाय रक्षार्थ तथा कार्यप्रसाधनात् । दण्डं चैकादशगुणमाहुर्गार्गीयमानवाः ।। अनेन विधिना लब्धं विद्यात्प्रत्युपकारकम् ।। (१) अप.२।१७५; व्यक.१४६; स्मृच.१९३; विर.
भयत्राणाय भयाद्रक्षणाय । रक्षार्थ बालधनादिरक्ष- १३४; व्यप्र.३१०; व्यउ.८५ ब्ध्य (ब्धा); समु.९६. णार्थम् । कार्यप्रसाधनाद्विवाहादिसंपादनेन विधिना लब्धं (२) अप.२।१७५ तस्य (ते प्र); व्यक.१४६; स्मृच. भयत्राणादिलक्षणोपकारकरणालब्धमिति यावत् । स्त्री- १९३, विर.१३४ चन्द्र.४४; समु.९७. शुल्क परिणयमार्थ कन्याज्ञातिभ्यो दत्तम् । अनुग्रहार्थ
(३) अप.२११७५ क्लीबो (मत्तो) सप (सात्प); व्यक. परोपकारः कर्तव्य इति विधिबलाइत्तम् । स्मृच.१९३
१४६, स्मृच.१९४; विर.१३५ सपरिहासाच्च (साच्च परी
हासात्); पमा.३१९; विचि.६१ साच्च (साभ्यां); स्मृचि. ४ व्यप्र. स्मृचवत् ।
२०; सवि.२८६, चन्द्र.४५ पू., व्यप्र.३१२ साच्च (१) व्यक.१४५; स्मृच.१९० स्वं (स्व) चतुर्थपादं विना; (राय); व्यउ.८६ व्यप्रवत् ; ब्यम.९० व्यप्रवत् ; विता. विर.१२९ स्याद (स्यात्त); पमा.३१४; विचि.५७; स्मृचि. ६०९ व्यप्रवत् ; सेतु.१५३ विचिवत् ; समु.९७; विच. १९ धि (दि); नृप्र.२७, सवि.२८३ स्मृचवत् ; चन्द्र.४१ २३ विचिवत् ; विव्य.३७. स्मृचवत् ; व्यप्र.३०८ विरवत् ; विता.६०२; सेतु.१४९ (४) अप.२।१७५ यदि कार्य (या तु काम्य) देश (ध्य); स्वकं (त्स्वयं); समु.९४ स्मृचवत् ; विच.१७ विरवत् ; व्यक.१४६ र्यप्र (र्यस्य); स्मृच.१९४ यदि कार्यप्र (या तु विव्य.३६.
कार्यस्य); विर.१३५ स्यात् (या) शेषं व्यकवत् ; पमा.३१९ (२) सवि.२८३, समु.९४ क्षकाः (क्षिणा:). स्मृचवत् ; विचि.६१; स्मृचि.२० स्मृचव सवि.२८६
(३) अप.२।१७६ श्रुत्य (ज्ञाय); व्यक.१४५, स्मृच. (यत्तु कार्यस्य सिद्धयर्थमुत्कोचा सा प्रकीर्तिता) नारदः; चन्द्र. १९२; विर.१३२; विचि.६०; सवि.२८५; चन्द्र.४४, ४५, व्यप्र.३१२ यदि (या तु) श्रुता (क्रिया); व्यउ.८६ . व्यप्र.३१०; व्यउ.८५, व्यम.८९; विता.६०६, सेतु. प्रसि (न सि) शेष व्यप्रवत् ; व्यम.९० यदि (यस्तु) यप्र १५२ यः (यत्); विभ.५१ (--) नुतीयपादः; समु.९४, (यस्य) चा (च:) ता (त:) या (य); विता.६०९ उत्कोचा विचः२०.
(उक्ता वा) पि (प्य) शेषं स्मृचवत् ; सेतु.१५३ पि (थे) (४) अप.२।१७५; व्यक.१४६ क (रिक); स्मृच. ऽथें न (तु न); समु.९७ स्मृचवत् ; विच.२३ सेतुवत् ; १९३ रकम् (रतः); विर.१३५ व्यकवत् ; व्यप्र.३११; व्यउ. विव्य.४७ पि (प्य) या (यः). 1८५ समु.९६ स्मृचवत् .
(५) अप.११७५, व्यक.१४६ प्रनिदाप्य : (प्रातिदायः)