________________
८०४
व्यवहारकाण्डम्
भृतिवेतनम् । तुष्टया नटादिषु दत्तम् । पण्यमूल्यं (१) यथा दारा विक्रयं दानं वा भान नेयास्तथा विक्रेतरि दत्तम् । स्त्रीशुल्कं विवाहशुल्कं कन्याप्रदे दत्तम् । मातापितृभ्यां पुत्रा अपि मातृपितृवियोगानिच्छवो न उपकारिणे प्रत्युपकारत्वेन दत्तम् । अनुग्रहेण पुत्रादिभ्यो देयाः स्युरित्यर्थः । 'न देयाः स्युरनिच्छव' इत्येतदनादत्तम् । संप्रीत्या मित्रादिषु दत्तम् । प्रीतिदानस्य पूर्वत्रै पद्विषयम् ।
+स्मृच.१९१ वान्तवात्सप्तत्वम् ।
विचि.६०-६१ (२) तेषां त्रयाणां विमतावेतत्त्रयं स्वयमेवोपभोक्तषोडशविधमदत्तम्
व्यम् । तेषामनुमतौ पुनस्तेषां दानमित्यर्थः। सर्वस्वमनुक्रुद्धहृष्टप्रमत्तार्तबालोन्मत्तभयातुरैः। मतावपि न देयं तत्सत्वमात्र एव दाननिषेधादित्यन्ये । मत्तातिवृद्धा है: शोकिरोगिभिः। पुत्रानुमतावेव वसिष्ठः -- 'शुक्रशोणितसंभवः पुत्रो नर्मदत्तं तथैतैर्यत्तददत्तं प्रकीर्तितम् ॥ मातापितृनिमित्तकः तस्य दानविक्रयपरित्यागेषु माता
प्रमत्तेन दुर्ग्रहगृहीतेन, निर्धूतो अवधूतः, नर्मदत्तं पितरौ प्रभवतः । तत्रापि विशेषः एकस्मिन्पुत्रे इत्याह स परिहासेन दत्तं, आर्तदत्तस्य अदत्तत्वं धर्मकार्यव्यति- एव—'न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि संतानाय रिक्तविषयम्।
स्मृच.१९४ पूर्वेषां न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानापुनर्लभ्यं दत्तम् । अदेयदातृप्रतिग्रहीतारौ दण्ड्यौ ।
द्भर्तुः' एकः पुत्रः स्वदानेऽनुमतोऽपि न देयः । स हि' प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया। इति हेतुमन्निगदस्वरसात् । विचि.५६-५७ कार्ये चाधर्मसंयुक्ते स्वामी तत्पुनराप्नुयात् ॥ . आपत्काले तु कर्तव्यः दानं विक्रय एव वा। अदत्तभोक्ता दण्डयः स्यात् तथाऽदेयप्रदायकः॥ अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ।। कात्यायनः
अत्र पूर्ववाक्ये(सामान्यमित्यादि दक्षवचने)दारपुत्रयोदेयमदेयं च
रापत्सु कष्टास्वपि दानादि निषेधात् सर्वस्वस्य चान्वये "विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । सति कष्टास्वप्यापत्स्वेतन्निषेधात् आपत्काले तु कर्तव्य
दाराः पुत्राश्च सर्वस्वमात्मन्येव तु योजयेत् ॥ मित्यनेन दानादिबोधनं दारपुत्रयोरिच्छामादाय सर्वस्वस्य विचि.६०, स्मृचि.१९, सवि.२८५ वीमि.श१७६ चान्वयसंमतिमादाय, अनिच्छुदारपुत्रयोरन्वयाननुमत्या श्रद्धा (शुद्धा); व्यप्र.३११ अष्ट (सप्त) स्मृतम् (विदुः); सेतु. च सवस्वस्य न दानादात्यावधिः। विर.१२८१५२; समु.९६ भृतिः (भृत्या) स्मृतम् (विदुः); विच.२०. स्वं द्रव्यं दीयमानं च यः स्वामीन निवारयेत् ।
(१) अप.२।१७५ शोकिरो (शोकवे) नर्म (नन्द); व्यक. ऋक्थिभिर्वा परैवाऽपि दत्तं तेनैव तभृगुः ।। १४६ हृष्ट (कृष्ट) शोकि (शोक) स्मृच.१९४ शोकिरो(शोकवे);
___ + व्यप्र. स्मृचवत्। -
चन्द्र. विरवत् । विर.१३६ हृष्ट (क्रुष्ट) मूढैः (मूढ) त्तददत्तं (ददत्तं तत्); नर
ने (दे) पू.; विचि.५६; चन्द्र.४०; वीमि.२।१७५ श्च विचि.६२; दीक.४९ हृष्ट (क्रुष्ट) शोकिरो (शोकवे); चन्द्र.
(स्तु), व्यप्र.३०७ अपवत् ; बाल.२।१३० पू. सेतु.१४८; ४६ संमू (प्रम् ) शोकिरो (शोकरा) अन्त्यार्धद्वयम् ; सेतु.१५४
समु.९४; विच.१४ दीकवत् , पृ.; विव्य.३६. हृष्ट (क्रुष्ट)संमू (प्रमू ) त्तददत्तं (ददत्तं तत्); समु.९८ शोकिरो।
(१) अप.२।१७५; व्यक.१४४; स्मृच.१९१ तेंत (शोकबे) तथैतै (तथान्य); विच.२३.
(तन्त); विर.१२८ प्र (तु) श्चयः (र्णयः); पमा.३१५ तु (२) अप.२१७५ चाधर्म (वा धर्म); व्यक.१४६; स्मृच.१९४; विर.१३६; विचि.६३; दीक.४९ कार्ये चा
(ऽपि); दीक.४८ पू.; विचि.५६; स्मृचि.१९ एव वा (तथैवा); वीमि.२१७६ अपवत् ; व्यप्र.३१२; व्यउ.८६ ।
(मेव च); नृप्र.२७ स्मृचवत् ; चन्द्र.४० पृ.; वीमि.२।
१७५ पू., व्यप्र.३०७, व्यउ.८४ (-); बाल.२११३५ कायें चा (कार्य वा) युक्ते (युक्त); विता.६१०-६११; सेतु.
(पृ. २३८) वर्तेत (कर्तव्य); सेतु.१४८; समु.९४ स्मृचवत् ; १५५, समु.९८, विच.२४. (३) सवि.२८८; समु.९८ स्मृत्यन्तरम् .
विच.१४ विव्य.३६ तु (प्र) पू. (४) अप.२।१७५ न्ये (ने); व्यक.१४४ अपवत् ; स्मृच. (२) दात.१७८, समु.४६ स्वं (यद् ); विच.९२ नं च १९१ (सर्व ... येत्०); विर.१२८; पमा.३१५, दीक.४८ यः (नस्तु यत् ); विव्य.१८.