________________
दत्ताप्रदानिकम् सप्तागमाद्गृहक्षेत्राद्यद्यत् क्षेत्रं प्रदीयते । परस्याऽपि कार्यम् । तेनायमर्थः । इदं वसु मयि बन्धपित्र्यं वाथ स्वयम्प्राप्तं तदातव्यं विवक्षितम् ॥ कमस्ति मया त्वयि दीयते त्वयाऽपि बन्धकाङ्कं गृहीत्वा (१) सप्तभ्य आरामादिभ्यो यद्यत्प्रचीयतेऽधिकं एतत्स्वामिनि देयमित्यर्थः।
विचि.५९ भवति तद्दातव्यं विवक्षितमित्यर्थः । सप्तागमाद्गृहक्षेत्रा- सौदायिकं क्रमायातं शौर्यप्राप्तं च यद्भवेत् । घद्यत्क्षेत्रं प्रदीयत इति च पाठे सप्तविधशौर्याद्यागम- स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नयात ॥ प्रकारलब्धाद्गृहक्षेत्रादुद्धत्य दातव्यम् । न त्वनागम- (१) यत्सौदायिकं विवाहलब्धं तत्तया भार्ययाऽनुमित्यर्थः।
+अप.२।१७५ ज्ञातं देयम् । क्रमायातं चाविभक्तधनैर्जातिभिः । भृत्येन (२) क्षेत्रग्रहणमुपलक्षणम्। पित्र्यं वंशपरम्परायातम् । सता युद्धे लब्धं स्वामिनाऽनुज्ञातमित्यर्थः । अप.११७५ स्वयम्प्राप्तं स्वयमर्जितम् । पित्र्यस्वयम्प्राप्तयोरुपादानं (२) स्त्रियाऽनुज्ञातं सावशेष देयम् । *स्मृच.१९१ क्रीतादीनामुपलक्षणार्थम । पित्र्यं वा स्वयम्प्राप्तं वा यद् अविभक्ता विभक्ता वा दायादाः स्थावरे समाः। गृहक्षेत्रादिकं प्रदीयते तत्सप्तागमान्विताद् गृहक्षेत्रा- एको ह्यनीशः सर्वत्र दानाधमनविक्रये ।। दुद्धत्य दातव्यमिति स्मृतिशास्त्रं विवक्षितमित्यर्थः । प्रतिग्रहीतृतारतम्येन दानमहिमतारतम्यम् अत्र सप्तागमाद्गृहक्षेत्रादित्यभिधानं गृहक्षेत्रादिदानं शूद्रे त्वेकगुणं दानं वैश्ये द्विगुणमेव च । कुटुम्बपर्याप्ते सागमके गृहक्षेत्राद्यन्तरे सत्येव नान्यथे- क्षत्रिये त्रिगुणं प्राहुः ब्राह्मणे षड्गुणं (भवेत् ) त्येवमर्थम् । व्यप्र.३०८
स्मृतम् ॥ स्वेच्छादेयं स्वयम्प्राप्तं बन्धाचारेण बन्धकम् । श्रोत्रिये तच्च साहस्रं उपाध्याये तु तवयम् । वैवाहिके क्रमायाते सर्वदानं न विद्यते ॥ आचार्ये त्रिगुणं ज्ञेयमाहिताग्निष तदद्वयम ॥
(१) बन्धकमाधिस्तदन्धाचारेणाऽऽधिरूपेण देयम् । आत्मिके शतसाहस्रं अनन्तं त्वग्निहोत्रिणि । तद्विवाहलब्धं चेत्तस्यां भार्यायां सत्यां सर्वमदेयम्। सोमपे शतसाहस्रमनन्तं ब्रह्मवादिनि ।। तथा पितामहादिक्रमायातं पुत्रसद्भावे । अप.२।१७५ स्त्रीधनं स्त्रीस्वकुल्येभ्यः प्रयच्छेत्तं तु वर्जयेत् ।
(२) स्वार्जितं त्वविभक्तधनैरननुज्ञातमपि देयम् । कुल्याभावे तु बन्धुभ्यस्तदभावे द्विजातिषु ॥ 'स्वयं प्राप्तमिति तेनैवाभिहितत्वात् । एवं च स्वार्जितं
अष्टविधं दत्तम् स्थावरमपि सप्ताधिकं ज्ञात्यननुज्ञातं देयम् । *स्मृच.१९१ भतिस्तुष्टया पण्यमूल्यं स्त्रीशल्कमपकारिणे (३) बन्धाचारेणेति बन्धकं यथा स्वसंबन्धि तथा श्रद्धानुग्रहसंप्रीत्या दत्तमष्टविधं स्मृतम् ।।
* शेषं अपवत् । पमा., व्यप्र. स्मृचवत् । + स्मृच., पमा. अपवत् । * पमा. स्मृचवत् ।
+ व्याख्यासंग्रह: स्थलादिनिर्देशश्च दायभागे द्रष्टव्यः । (१) अप.२।१७५ (=) गमा (रामा) प्रदी (प्रची) व्यं (१) अप.२।१७५ (=) यिकं (यिक); व्यक.१४५; (त्रा); व्यक. १४५; स्मृच.१९० गमाद् (राम) प्रदी (प्रची); स्मृच.१९१ शौर्य (शौर्य); विर.१३० द्भवेत् (द्धनम् ) ज्ञातं विर.१३०, विचि.५८ द्यद्यत् (त्स्वं स्व) वाथ (चाथ); चन्द्र. । (मत); पमा.३१७; विचि.५८ विरवत् ; सवि.२८५ मनुः; ४३ यद्यत् (घस्य); व्यप्र.३०८ प्रजापतिबृहस्पती; व्यउ. चन्द्र.४२ विरवत् ; व्यप्र.३०९; व्यउ.८५, सेतु.१५० ८५; सेतु.१५०; समु.९४ स्मृचवत; विच.१७, विव्य.३७. (-) शातं (मतं); समु.९४, विच.१८,५३ सेतुवत् .
(२) अप.२।१७५ (=); व्यक.१४५, स्मृच.१९१ उत्त. (२) सवि.२८४; समु.९७ त्वेक (सम). विर.१३० सर्व (सबै); पमा.३१७ विरवत् , उत्त.; विचि. । (३) सवि.२८४; समु.९७ तच्च (शत). ५८; चन्द्र.४२ हिके (हिक) याते (यातं) उत्त,:४३ पू.; । (४) सवि.२८४; समु.९७ त्मिके (त्मशे) त्रिणि (त्रिणे). ग्यप्र.३०८ पू.; विता.६०२ पू, ६०४ उत्त., क्रमेण (५) सवि.२८४; समु.९७ स्वकुल्ये (सकुले) र्जयेत् (र्जिता). कात्यायनः; सेतु.१५० बन्धा (बद्धा); समु.९४ उत्त. (६) ब्यक.१४५ स्मृतम् (विदुः); स्मृच.१९३ भृतिः विच.१७-१८ विरवत् .
| (भृत्या) संप्री (णं प्री) स्मृतम् (विदुः); विर.१३३ व्यकवत् ;