________________
८०२
व्यवहारकाण्डम्
बृहस्पतिः
(१) अत्रैवमेतत्षोडशप्रकारमपि दत्तमदत्तमुक्तम् । कुटुम्बधनतुल्यं तथापि स्वतन्त्रानेकस्वामिकत्वाददेयम् । तद्यो लोभात्प्रतिगृह्णाति । यश्चाष्टप्रकारमयदेयं प्रयच्छति तथा हि न तावत्स्वाम्यन्तरानुमतिमन्तरेण केनचित्स्वाएतौ द्वावपि अदेयदायको अदत्तप्रतीच्छको राज्ञा दण्ड्या- मिना तद्दातुं शक्यते, स्वतन्त्रबहुस्वामिके रथ्यादावनुविति । इति नारदीयसंहितायाः कल्याणविवरणे दत्ता- मतिर्दुर्घटैव । कुटुम्बधने तु स्वतन्त्रकतिपयस्वामिकेऽनुप्रदानिकं नाम व्यवहारपदं चतुर्थ चतुर्भेदम् । अभा.८८ मतिः सुलभैवेति भेदः ।
(२) अदत्तग्रहणमदेयस्याप्युपलक्षणार्थम् । तेना- ननु पुत्रदारसर्वस्वेषु पित्रादिस्वामिकेषु दानाहेषु देयप्रतिग्रहीतुरदत्तप्रतिग्रहीतुश्च दण्डोऽनेन वचनेनोक्त कथमदेयत्वम् । उच्यते । यथा यजमानधनानामपि इति मन्तव्यम् । गृहीतस्य च परावर्तनमपि महीक्षिता माषाणाम् 'अयशिया वै माषा' इतिनिषेधश्रतेरयशिवार्यमित्यदत्तादेयग्रहणाद्गम्यते । अदत्तेनादेयेन च यत्वं तथा पुत्रदारसर्वस्वानि स्वभूतान्यपि 'देयं दारदानसिद्धयभावात्परस्वत्वानुपपत्तेः। स्मृच.१९० सुतादृते । नान्वये सति सर्वस्वम्' इत्यादिदाननिषेधक
स्मृतिबलाददेयानि । आधिन्यासयाचितकेषु त्वदेयत्वं प्रकरणप्रतिज्ञा । अष्टविधमदेयम् ।
स्वत्वाभावादेवेति मन्तव्यम् । अन्यस्मै प्रतिश्रुतमन्यस्मै एषाऽखिलेनाभिहिता संभूयोत्थाननिष्कृतिः।। वाचा दत्तं यद्यपि वाग्दाने स्वत्वं नापैति तथाऽपि अदेयदेयदत्तानामदत्तस्य च कथ्यते ॥ 'नान्वये सति सर्वस्वं, यच्चान्यस्मै प्रतिश्रुतमि'तिसामान्यं पुत्रदाराधिसर्वस्वन्यासयाचितम् । निषेधस्मृतिबलात्सर्वस्ववददेयं प्रतिश्रुतमपीति मन्तप्रतिश्रुतं तथाऽन्यस्य न देयं त्वष्टधा स्मृतम् ॥ व्यम् । सर्वस्वस्याप्यदेयत्वमविभक्तान्वयद्रव्यसंयुक्तस्यैव
सामान्यं स्वमनेकस्वामिकं रथ्याद्यत्र विवक्षित, दातुस्तस्यैव दान निषेधात् । तेन स्वसंतानविहीनस्य न लविभक्तकुटुम्बस्वामिकं कनकादिकं, तस्य देयत्वेन स्वसंतानाय दत्तदायस्य वा सर्वस्वं देयम् । वक्ष्यमाणत्वात् । यद्यप्यनेकस्वामित्वेन रथ्यादिकमपि
*स्मृच १८९
• देयम् * पमा., व्यप्र. स्मृचवत् ।
कुटुम्बभक्तवसनादेयं यदतिरिच्यते । १५५ घश्चा (त्पश्चात्) प्रय (प्रती) क्षिता (भृता); समु.९३,
मध्वास्वादो विषं पश्चादातुर्धर्मोऽन्यथा भवेत् ॥ विच.२३ विचिवत् .
(१) भक्तं भोजनम् । वसनमाच्छादनम् । धन(१) अप.२।१७५; स्मृच.१८९; विर.१२७; पमा..
धान्यादिद्रव्यमत्र यत्पदेनोक्तम् । स्मृच.१९० ३१२ दत्तस्य (दत्तानां); व्यप्र.३०५, सेतु.१४७; समु.९३. (२) अप.२।१७५ धिसर्वस्व (दि सर्वस्वं); ब्यक.१४४
(२) अत्र 'दातुर्धर्मोऽन्यथा भवेत्' इति विहिताअपवत् । स्मृच.१८९ मान्यं (मान्य) स्य न (स्येत्य); विर. करणाद्धर्मसिद्धिने भवतीति न । किन्तु प्रतिषिद्धाचरणा१२७ पमा.३१३ दाराधि (दारादि) तथा (अथा); विचि. दधर्मोऽपि । दानसिद्धिस्तु स्वे भवत्येव । दृष्टस्य स्वत्वस्य ५५ मान्यं (मान्य); स्मृचि.१९ मान्यं (मान्य) र्वस्व (वस्वं); क्लप्तकारणसत्त्वात् । तेन तन्नाच्छेत्तुं शक्यत इत्यस्वे एव नृप्र.२६, सवि.२७७ अपवत् ; चन्द्र.४० मान्यं (मान्य) दानानिष्पत्तिः । एवं स्थावरेऽपीति स्मृतिसारः। संमत्यन्यस्य (न्यस्मिन् वीमि.२११७६ मान्यं (मान्य); व्यप्र. पेक्षा त मध्यग एव नामध्यगे। विचि.५७-५८ ३०६ र्वस्व (वस्वं ) चितम् (चिते) तथा (अथा); व्यउ.८४ राधि (रादि) र्वस्व (र्वस्वं) तथा (अथा); विता. ६०० घिसर्वस्व (दि सर्वस्वं ) तथा (अथा) स्मृतम् (मतम् );
___* विचि. स्मृचवत् । सेतु.१४७ मान्यं (मान्य) र्वस्व (वस्व); समु.९३ स्मृचवत ; |
(१) अप.२।१७५, व्यक.१४५, स्मृच.१९० पू. विच.१३ न्यस्य (न्यस्मै) त्वष्ट (अष्ट):५१ उत्तरार्धे (अदे- विर.१२९, विचि.५७, चन्द्र.४१७ व्यप्र.३०८ पू. व्यम. यान्याहुरष्टैव यच्चान्यस्मै प्रतिश्रुतम्) मनः विव्य.३६ ८९ पू.; विता.६०१ पू., सेतु.१४९; समु.९४ पू.; मान्यं (मान्य).
विच.१७, विव्य.३६-३७ नारदः,